You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
More fragments (vol. 3):
2382/131, 2382/uf13/4f, 4a; fol. 100
recto
1 ti yadaho saṃghasya poṣatho bhavati · tadaho pratikṛ[tyeva] stupavigraho [s]i .. .. .y.ḥ ‖ pe ‖ [y]. + + + + + + + + + ..
2 na saṃkkrame vyatināmayitavyam* yadi tāvat* kecid ā[g]aṃ ◯ tukā bhikṣava āgacchaṃti · taiḥ sārdhaṃ [p]oṣathaḥ kartavyam*m atha nā
3 g. cch. ti · ‖ kiṃ kartavyam* yadi sāpattiko bhavati · a ◯ nyonyasya pratideśayitavyaṃm* tato ārocayitavyam adya saṃgha
4 sya viśuddhipoṣatho viśuddhaṃ me viśuddhaṃ me āyuṣman dhārayatha : evaṃ dvi + + + + + + + + + + + + + + + + + +

verso
1 [s]aṃghasya viśuddhipoṣatho viśuddhaṃ me viśuddhaṃ me āyuṣmān dhāraya evaṃ dvir a[pi] + + + + + + + + + + + + + + + + + + +
2 trayo bhikṣavaḥ grāmāvāsike viharaṃti · tehi tāni yan divasaṃ poṣatho bhavat[i] · t. [hi] [s]tū[p]. vigrah[o] sicitavya v[i]star. ṇa : yā
3 vad yadi tāvat sāpa[tt]i[k]ā bhati · anyonyasya āpattayaḥ ◯ pratideśayitavyāḥ tato ārocayitavya adya saṃghasya viśuddhi
4 poṣatho viśuddhaṃ me viśuddhaṃ me āyuṣmaṃto · dhārayatha · dvir api tṛr api · e[va]ṃ [s]. r[v]ebhis tṛbhi [a] .o + + + + + + + + + 
2381/119, 2382/137; fol. 120
recto
2 ca pravārayatha : ko bhikṣuṇīnāṃ cchandahārakaḥ tenotthā ◯ ya vriddhāntam āruhya vaktavyaṃ · vandāmy ārya samagr. bhikṣuṇīsaṃ
3 ghaḥ samagrasya ca bhikṣusaṃghasya : pādau śi[rasā] vandayati · avavādaṃ ca yācayaṃti · poṣathaṃ ca pratigṛhṇaṃti
4 evaṃ dvir api tṛr api · ‖ ❉ ‖ mṛtapari[ṣk]āraḥ ete dāni dve bhikṣavaḥ adhvānamārgaṃ gacchaṃti teṣāṃm eko bhikṣu

verso
1 kālagato {vā} bhavati · dvitīyena tasya pātracīvaram adiṣṭhihitavyam* vaktavyam* itthaṃ- nāma{[ṃ]nāma} bhikṣuḥ kālagato vā
2 parinirvṛto vā · tasyedaṃ pātraṃ ca cīvaraṃ ca · kṣu[d]rānukṣudrakaṃ ca pariṣkāraṃ saṃghe saṃmukhībhūtī bhajamānam ahaṃ saṃmu
3 khībhūto aham adhiṣṭhihāmīti · tam adhiṣṭhite ‖ ◯ atha dāni trayo janā bhavaṃti : teṣāṃm eko [bh]. kṣuḥ kālaga 
2382/143
recto(?)
1 + + + + + + [me]na trīṇi vārā paścād ekena saṃtiṣṭhapayivyam* rajanikā yathā layi .. + + + + + + + + + +
2 + + + + + [r]. [k]ena saṃghasya kaṭhinam āstariṣyati · ◯ yāva trīṇi vārāḥ ākoṭayaṃ .. + + + + + + + + +
3 + + + + + + + .itavyā vāca ca bhāṣitavyā imena yāva trīṇi vārāḥ piṭayaṃte [bh]i + + + + + + + +
4 + + + + + + + .. tavyāḥ imena yāva trīṇi vārāḥ kalpaṃ nipā[c]ayaṃte hi .. .. + + + + + + + + + + +

verso(?)
1 + + + + + + + + + va trīṇi vārāḥ śastrakam upari śramayaṃte [sa]h[i]tak[e]hi .. + + + + + + + + + + + + +
2 + + + + + + + + [gh]. [s]ya kaṭhinam āstariṣyati · yāva trīṇi vārāḥ pāśāṃ tato catvāri āṃ[ś]u + + + + + + + + + +
3 + + + + + [t].ḥ sahita⟪ke⟫bhi cchinditavyaṃ vācā ca bhā ◯ ṣitavyā imena yāva trīṇi vā[r]. + + + + + + + + + +
4 + + + + + + + [l]āyā vā paṭalake vā sthāpayitvā puṣp[air] ākīrya saṃghasthavirasya a[l].i + + + + + + + + + + + 
2382/85, 2382/69
A
1 + + + + + + + + + + + + + .. śukkravisṛṣṭ[ī]ya tena i + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + + + + [tv].ṃ yācitaḥ tasyaitasya i + + + + + + + + + + + + + + + + + + +
3 + + + + + + + + + + + + + + ◯ tvaṃ dinnaṃ tena imena [itth]. + + + + + + + + + + + + + + + + + +
4 + + + + + + + + + + .āhaṃ mānatvaṃ cīrṇaṃ yadi saṃghasya prāptakālaṃ so .. + + + + + + + + + + + + + + +
5 + + + + + + + + + + [p]tā yadi na mānatvāya cīr[ṇa]mānatvāya saṃgham āhva + + + + + + + + + + + + + +

B
1 + + + + + + + + + + [tu] āhvayanapratibaddhaṃ eva .v. [r]. [pi] tṛr a[pi] ‖ tataḥ p[ṛ] .. + + + + + + + + + + + + + +
2 + + + + + + + + + + .[e] gaṇe mānatvaṃ cīrṇaṃ nahi mā [bhi]k[ṣ]. ṇāṃ ekapiṭake + + + + + + + + + + + + + + + +
3 + + + + + + + + + + + .. āpa ◯ ttim āpanno na[hi k]ālasaṃni .. + + + + + + + + + + + + + + + + + +
4 + + + + + + + + + + + + + + .. saṃmukhībhūtānāṃ anu .. + + + + + + + + + + + + + + + + + + + +
5 + + + + + + + + + + + + + + + [ka]rttavyaṃ ‖ śṛ[ṇ]otu me bhaṃte + + + + + + + + + + + + + + + + + + + +
 
Vinaya fragment on the qualifications of a Vinayadhara
BMSC III 189–194
2378/10; fol. 80
recto
1 m. tth. tvām[i]ti prajānati .. m. hi caturddaśahi aṃgehi samaṃnvāgato vinaya[dh]aro bhoti · agro sarvvavinayadharāṇāṃ sthapa[yi](tvā tathāgate)
2 na arhatā saṃmyaksambuddhena: imehi ca bhikṣave caturddaśahi aṃgehi sama(ṃn)vāgataṃ upāliṃ ttheraṃ dhāretha agraṃ sarvvavinayadharāṇāṃ sthapa
3 yitvā tathāgatena ◯ arhatā saṃmyaksaṃbuddhena upāli hi bhikṣa[v]e tthero āpattiṃ jānati · anāpattiṃ jānati · garu[ka]ṃ .. + +
4 + + + + + + + ◯ channaṃ jānati · acchannaṃ jānati · uttānīkṛta[ṃ] jānati · anuttānīkṛtaṃ jānati · vyotthitaṃ jā[n](at)i .. + +
5 + + + + + + + + + + + .. caturṇṇaṃ ddhyānānāṃ vistareṇa divyena pi [cak](ṣu) + + .i .[e] + + (t)i(krā)ntamānuṣyakena vi[s](tareṇa) + +

verso
1 + + + + + + + + + + + nusmarati vistareṇa āsravāṇaṃ pi kṣa[y](aḥ) [an](ās)r. + + + + + + + .. jñāvimukti[ṃ] dṛṣṭe ’va dha[r]m[e] + + + +
2 + + + + + + + + ◯ saṃpadya viharati kṣīṇā se jāti uṣitaṃ brahmacaryyaṃ kṛtaṃ karaṇīyaṃ nāparam itthatāye [t]i + + + +
3 imehi bhikṣave catu ◯ rddaśahi aṃgehi samaṃnvāgataṃ upāliṃ vinayadharaṃ dhāretha : ◊ sthapayitvā tathāgatena arhatā saṃm(yaksaṃbu)
4 ddhena · paṃcahi aṃgehi samaṃnvāgato vinayadharo bhoti : katamehi [pa]ṃcahi ◊prātimokṣasaṃvarasaṃvṛto viharati · ācā[ra]goca
5 r(a)saṃmpanno · aṇumāt[t]rehi vaj[j]ehi bhayadarśāvi · samādāy[a ś]ikṣaṃ śikṣati śikṣāpadehi kāyakarmma[vā](kka)r(mma) .. .o 
Sūtra, alphabetically 
Āgama