You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Vinaya fragment on the qualifications of a Vinayadhara
BMSC III 189–194
2378/10; fol. 80
recto
1 m. tth. tvām[i]ti prajānati .. m. hi caturddaśahi aṃgehi samaṃnvāgato vinaya[dh]aro bhoti · agro sarvvavinayadharāṇāṃ sthapa[yi](tvā tathāgate)
2 na arhatā saṃmyaksambuddhena: imehi ca bhikṣave caturddaśahi aṃgehi sama(ṃn)vāgataṃ upāliṃ ttheraṃ dhāretha agraṃ sarvvavinayadharāṇāṃ sthapa
3 yitvā tathāgatena ◯ arhatā saṃmyaksaṃbuddhena upāli hi bhikṣa[v]e tthero āpattiṃ jānati · anāpattiṃ jānati · garu[ka]ṃ .. + +
4 + + + + + + + ◯ channaṃ jānati · acchannaṃ jānati · uttānīkṛta[ṃ] jānati · anuttānīkṛtaṃ jānati · vyotthitaṃ jā[n](at)i .. + +
5 + + + + + + + + + + + .. caturṇṇaṃ ddhyānānāṃ vistareṇa divyena pi [cak](ṣu) + + .i .[e] + + (t)i(krā)ntamānuṣyakena vi[s](tareṇa) + +

verso
1 + + + + + + + + + + + nusmarati vistareṇa āsravāṇaṃ pi kṣa[y](aḥ) [an](ās)r. + + + + + + + .. jñāvimukti[ṃ] dṛṣṭe ’va dha[r]m[e] + + + +
2 + + + + + + + + ◯ saṃpadya viharati kṣīṇā se jāti uṣitaṃ brahmacaryyaṃ kṛtaṃ karaṇīyaṃ nāparam itthatāye [t]i + + + +
3 imehi bhikṣave catu ◯ rddaśahi aṃgehi samaṃnvāgataṃ upāliṃ vinayadharaṃ dhāretha : ◊ sthapayitvā tathāgatena arhatā saṃm(yaksaṃbu)
4 ddhena · paṃcahi aṃgehi samaṃnvāgato vinayadharo bhoti : katamehi [pa]ṃcahi ◊prātimokṣasaṃvarasaṃvṛto viharati · ācā[ra]goca
5 r(a)saṃmpanno · aṇumāt[t]rehi vaj[j]ehi bhayadarśāvi · samādāy[a ś]ikṣaṃ śikṣati śikṣāpadehi kāyakarmma[vā](kka)r(mma) .. .o 
Sūtra, alphabetically