You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Caṅgīsūtra of the Mahāsāṃghika-Lokottaravādins
BSMC I 53–62, BMSC II 1–16
2376/1/6a
recto
1 /// .. yugam upādā[ya]
2 /// m arhāma taṃ bhavantaṃ gauta
3 /// ..pi so bhavāṃ gautamaḥ
4 /// ..bhavāṃ gautamaḥ alvakhaṃ
5 /// ..kāryyaṃ pravraje s[o] pi tā
6 /// ..so bhavāṃ gautamaḥ

verso
1 /// (darśanāye) upasaṃkkramitu(ṃ) pa(r)[yu](pāsanāye)
2 /// vāṃ gautamaḥ daharo yeva
3 /// ..ḥ suvarṇṇavarṇṇaḥ kāṃcana
4 /// ..ṃ hi mahāpuruṣalakṣa
5 /// śaḥ paramāye va[rṇṇa]
6 /// (da)rśanāye upasaṃkk(ra)
 
2376/1/13b, 2376/1/10a, 2375/32, 2376/1/4a
recto
1 /// .[y]. rahaśayy. [kā]ni pratisallānasāro[pyā]ni yaṃ pi so bhavāṃ gautamaḥ araṃ[ṇ]y. [k]. + + + + nān. adhyāvasat[i] pr[ā]ntāni vivikt[ā]ni ‖ pe ‖ yāva pratisallā[n]. [s]. [r]. .y. [n].
2 /// + [gau]tamaṃ darśanaya ‖ pe ‖ yā[va]ṃ .. ryupāsanāya ‖ sa hi bhavāṃ gau[ta]maḥ lābhī praṇi[t]ānāṃ khādanīyabhojanīyānāṃ ṛjurasānāṃ pratyagrarasānāṃ avigatarasānāṃ
3 /// praṇitānāṃ khādanīyabhojanīyānāṃ · ‖ pe ‖ yāvavigat[ar]. .ā[n]āṃ iminā pi vayam arhāma [‖] pe ‖ yāva paryupāsanāya sa hi bhavāṃ gautamaḥ lābhī śāntān[ā]ṃ samā
4 /// [maḥ] lābhī śāntānāṃ samāpattīnāṃ iminā pi vayam arhāma t[aṃ d]. vantaṃ gautamaṃ darśanā .. [u]pasaṃkkramituṃ paryupāsanāya · sa hi bhagavāṃ gautamaḥ pṛthuśrama
5 /// + .. ṃ mūrddhnāni āhatvā prajñāgatena tiṣṭhati yaṃ pi so bhavāṃ gautamaḥ [p]. thuśramaṇabrāhma[ṇ]. .. rt[y]iya ‖ pe ‖ yāva prajñāgatenāhatvā tiṣṭhanti iminā pi vayaṃ
6 /// + [t]. paryupāsanāya sa hi bhavāṃ gautamaḥ yaṃ grāmaṃ vā nnāga[raṃ v]. + paniśrāya viha + + + tat[r]a [a]manuṣ.ā manu[ṣy]āṃ viheṭhenti yaṃ pi so bhavāṃ gauta[maḥ]

verso
1 /// + + na tatra amanuṣyā manuṣyāṃ viheṭhenti iminā pi vayam arhāma [y]a + + ryupāsanā ‖ pe ‖ .. + .. vanta g[au]tama na em eva yathā tathā vā ayam evarūpaḥ u[d]. [r].
2 /// + + [khu] anuttarāye vidyācaraṇasaṃpadāye yaṃ pi taṃ bhavantaṃ gauta[m]. na evam eva yathā vā tathā vā ‖ pe ‖ yāva anuttarāyā vidyācaraṇasaṃpadāyāṃ iminā pi
3 /// .[u]pāsanāya sa hi bhavāṃ gautamaḥ sāmad eva upaśayaṃ brāh[m]aṇagrāmam anuprāptaḥ [a] .i .[i] nn[o] bhavati adhvāgataḥ arhāma ca vayaṃ evarūpaṃ atithiṃ adhvāgataṃ satkarttuṃ guru
4 /// .āyituṃ darśanāye upasaṃkkramituṃ paryupāsanāye e[va]ṃ + tt. opaśāyakā brā .m. + .r. hapatikā caṃṅgi brāhmaṇaṃ etad avoca yathārūpaṃ bhavāṃ cāṅgi śramaṇaṃ
5 /// + maḥ ito ekinā pi aṅgena saṃvi .[ya]ti arhāma vayaṃ taṃ d. vantaṃ gauta[m]aṃ darśanāye upasaṃkkramituṃ paryupāsanāya sace so bhavāṃ gautamaḥ ito syā ekasmi
6 /// + [yo]janehi t.ihi yojanehi cat. hi yojanehi paṃcahi yojane[h]i + + .i [yo]janehi viṃśatihi yojanehi trīṃśatihi yoj anehi ca[tv]ārīṃ[sa]tihi 
2376/1/14a, 2376/1/16b, 2376/1/1, 2376/uf3/5e, 2376/uf4/4e
recto
1 /// .. [j]. [n]. h[i] yojanaśate pi aṃtamasata + .v. kenāp[i] ghuṣaprāhūṭena kiṃ puna vayaṃ so bhavāṃ gautamaḥ sāmad eva upaśaya[ṃ] brāhmaṇagrāmam anuprāptaḥ atithi nno bh. [t].
2 /// .. evarūpaṃ atithiṃ abhyāgataṃ satkārtuṃ [g]. rukarttuṃ mānayituṃ pūjayituṃ apacāyituṃ darśanāye upasaṃkkramituṃ paryupāsanāye tena hi bhavaṃ caṅgi yasya
3 /// caṃṅgi brāhmaṇaḥ kṣatraṃ maṇavaṃ āmaṃtresi ehi tvāṃ bho kṣatra kṣipram eva vaḍhabīrathaṃ yojehi yuktaṃ ca prativedehi sādhu bho upadhyāya tti kṣatro māṇavaḥ caṃgisya
4 /// .. vā vaḍabīra[tha]ṃ yoja[yi] yuktaṃ ca prativedayi yukto khu bho upaddhyāya vaḍabārathaḥ yasya dāni kālaṃ maṃnyasi atha khu caṃgī brāhmaṇaḥ vaḍabīrathaṃ abhiruhitvā
5 /// + + tikehi sārdhdhaṃ puraskṛtaḥ parivṛtaḥ upaśayā brāhmaṇagrāmā nirggāṃmya yena uttaratod evāṃmravanaṃ tena prayāsi atha khu caṅgī brāhmaṇaḥ yāvatikā
6 /// + + yatvā yānā pratyoruhya padasā eva yena bhagavāṃ tenupasaṃkkramitvā bhagavatā sārdhdhaṃ saṃmodanīyāṃ kathāṃ saṃmodetvā sārāyaṇīyāṃ kathāṃ vītisāre[tv].

verso
1 /// + + [brā]hmaṇagṛhapatikā ◊ a[py] ekatyā bhagavatā sārdhdhaṃ saṃm[o] .. [n]. + [k]. [thā]. saṃmoditvā sārāyaṇīyāṃ kathāṃ v[ī]tis[ā]retvā ekatamante niṣ[i]deṃsu apy ekatya bh. [g].
2 /// + + .. nte ‖ pe ‖ apy ekatyā bhagavataḥ saṃntike svakasvakāni mātāpaitṛkāni nāmagotrāṇi anuśrāvayitvā ekatamaṃnte niṣīdiṃsu tena kho puna samayena
3 /// + + kehi brāhmaḥehi jīrṇṇehi vṛddhehi mahallakehi adhvagatavayam anuprāptehi sārdhdhaṃ kāṃcid eva kathāṃ vitisaresi kamaqhiko pi jjidaṃ maṇavaḥ tasyam eva pari
4 /// .[u]ṣ[i] saṃnipatitaḥ daharo caiva vutta[s]iraḥ so pidaṃ bhagavataḥ aṃntaraṃntara kathāṃ opātayati atha khu bhagavāṃ kamaṭhikaṃ māṇavaṃ etad avoca āgamehi tāva tvaṃ
5 /// .. bharadvāja imehi tāva haṃ sāṃba[h]ulehi kosalakehi brāhmaṇehi jīrṇṇehi vṛddhehi mahallakehi sārdhdhaṃ kāṃci kāṃcid eva kathāṃ vītisāremi evaṃ vutte
6 /// + . . d avoca mā bhavāṃ gautamaḥ kamaṭhikāṃ m[āṇa]vaṃ avasādayitavyaṃ maṃnyatu kamaṭhiko hi māṇavaḥ ubhayato sujātaḥ mātṛto ca pitṛto ca saṃśuddhāye graha 
2376/1/15, 2376/1/14b, 2376/1/3
recto
1 /// .. mātāmahaṃ pitāmahaṃ yugam upād. [ya] anāvakṣepyaḥ anopavadyaḥ yam [i]daṃ jāt[ī]vādena adhyāyakaḥ mā[ṃ]tradharaḥ triṇṇa[ṃ] vedānāṃ pāragaḥ sanighaṃṇṭukaitabhā[n].
2 /// + paṃcamānāṃ padako vyākaraṇe anapayyaḥ svake ācaryyake kuśalo brāhmāṇavedeṣu api ca aṣmākaṃ pi māavakamātraṃ vedāṃ vācayaṃnti atha khu bhagavataḥ etad abhūṣ.
3 /// + ko māṇavaḥ paṇḍitasaṃmato ca saprajñāsaṃmato ca yaṃ nūnahaṃ kamaṭhikaṃ māṇavaṃ samaṃnvāhareyaṃ atha khu bhagavāṃ kamaṭhikaṃ māṇavaṃ samaṃnvāhari atha
4 /// + sya etad abhūṣi samaṃnvāharati me śramaḥo gautamaḥ yaṃ nūnahaṃ śramaṇaṃ gautamaṃ kaṃcid eva praśnāṃ pṛccheyaṃ atha khu kamaṭhiko māṇavaḥ bhagavantaṃ etad avoca·
5 /// + + padā ṛṣibhi praveditā yatraitarahiṃ brāhmāṇa traividyā ityāhutaya itikilāya paraṃparāya pidakasaṃpradānena ekāṃntaśravaṇena niṣṭhā gaccha
6 /// + + .. [bh]. vāṃ gautamaḥ kim āha evaṃ vut[t]e bhagavāṃ kamaṭhikaṃ māṇavaṃ [e]tad avoca · nālam asya bharadvāja vijñūpuruṣeṇa pūrvvaṃ ananuśrutehi dharm[m]ehi sāmaṃ

verso
1 /// + + . . [k]. [lā] paraṃparāya piṭakasaṃpradānena ekāṃntaśravaṇena niṣṭā gaṃntuṃ idam eva satyaṃ mogham anyad iti · api hi sya taṃ bhoti sudṛṣṭaṃ tac ca bhoti tathā[p]i anyathā[p].
2 /// + + ..ṃ ca bhoti tathāpi aṃnyathāpi api [h]i sya taṃ bhavati suhvutaṃ taṃ ca bhoti [ta]thapi anaṃnyathāpi api hi sya bhoti suvijñātaṃ taṃ ca bhoti tathāpi anaṃnyathāpi iti khu bharadvāja
3 /// + evaṃ dṛṣṭe vā dharmme dvayagāmī hi n[ā]lam āsya vijñūpuruṣeṇa pūrvve ananuśrutehi dharmmehi sāmaṃ dharmmaṃ anabhijñāya ityāhutayaḥ itikilāya paraṃparāye pita
4 /// [nt]. śraveṇa niṣṭhā gaṃtuṃ idam eva satyaṃ mogham āṃnyad iti · ‖ evaṃ vutte kamaṭhiko māṇavaḥ bhagavantaṃ etad avoca adhvā nu bho gautama ettāvathā nālam asya vijñupuru
5 /// [h]. sāmaṃ dharmmaṃ anabhijñāya ‖ pe ‖ [yā]va idam eva satyaṃ mogham āṃnyad iti ‖ kettāvathā puna bho gautama satyānurakṣi bhoti kathāṃ ca puna satyam anurakṣati evaṃ [v]. .e
6 /// tad avoca iha bharadvāja ekatyena dṛ ..ṃ [bho]ti so evaṃ me dṛṣṭaṃ tti vācāṃ bhāṣati na ca puna sthāmasaḥ praḷaṃśaḥ pragṛhya abhiniviśya abhivyāvāhara[t]i [·] 
2376/1/12a, 2376/1/10b, 2376/1/2
recto
1 /// + + + + ha bharadvāja ekatyena śru[taṃ] .. [ti] ◊ so evaṃ me śrutaṃ ti vācāṃ bhāṣati na ca [p]u[n]. s.[ḥ s]th. m. [s].[ḥ] prala.śaḥ ‖ pe ‖ yāva idam eva satyaṃ mogham aṃnyad [i]t[i] ‖ [p]. [‖]
2 /// .. [t]. so evaṃ me hmutam iti vācāṃ .āṣati ◊ na ca puna sthāmaśaḥ pragṛhya abhiniviśyaḥ abhivyavaharati idam eva satyaṃ mogham anyat ti ‖ pe ‖ iha bharadvāja eka
3 /// [v]. me vijñātam iti vācāṃ bhāṣati na ca puna sthāmaśaḥ pra ..[ṃ]śaḥ pragṛhya abhiniviśya abhivyavaharati idam eva satyaṃ mogham aṃnyat idi ettāvatā khu bharadvāja
4 /// satyam anurakṣati evaṃ vutte kamaṭhikā māṇavaḥ bhagavantaṃ etad avoca adhvānaṃ bho gautama ettāvathā satyam anurakṣitā bhavati evaṃ ca puna satyam anurakṣati
5 /// [bh]. gavantaṃ etad avoca adhvānaṃ bho gautama ettāvathā satyānu[r]a[kṣ]i bhavati ettāvathā ca puna satyam anurakṣati kettāvatā puna bho gautama satyānubodha
6 /// .[y]. ti evaṃ vutte bhagavāṃ kamaṭhikaṃ ‖ pe ‖ iha bharadvāja śāstā loke [u]t[p]ad[y]ati tathāgato arahāṃ saṃmyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid[aḥ]

verso
1 /// + devān[ā]ṃ ca manuṣyāṇāṃ ca so anyataraṃ grāmaṃ vā nnāgaraṃ vā upaniśrāya [v]. harati◊tam enneṃ paśyati aṃnyataro grahapat[i]r vvā grahapatiputro vā vijñuḥ saprajña[jati] ..
2 /// .. ko vā ◊ tenupasaṃkkramati so upasaṃkkramitvā trihi dharmmehi samaṃnveṣati lobhadharmmeṇa doṣadharmmeṇa mohadharmmeṇa lūbdho puna yaṃ bharadvāja puruṣapudga[laḥ]
3 /// [m ī]ti apaśyanto evaṃ vadye paśyāmīti pureṃ vā punāṃnyathātvāye ◊ yathāsya parasya kṛyamāṇe dīrgharātraṃ bhavati anārthāya ahitāya asukhāya yādṛśaṃ
4 /// .[a] vā karmma na evaṃ bhavati lubdhasya yaṃ pi ca yam āyu[ṣm]āṃ dharmmaṃ deśayati gāmbhīraṃ nipuṇaṃ sukhumaṃ duranubodhaṃ atarkkiyaṃ atarkkāvacaraṃ paṇḍitavedanīyaṃ
5 /// ..ṃ [dha]rmmaḥ ajāṇalubdhena jānaṃ pa[ś]yaṃ viharati kisya heto mṛṣā bhaṇeya tato naṃ bharadvāja evaṃ lobhadharmmehi samaṃnveṣaṃnto na samanupaśyati atha
6 /// + + + ṣṭo puna yaṃ bharadvāja puru[ṣ]. [pu]d[g]alaḥ doṣaṃ ājānaṃta eva vadye ājā[n]. .ī .i + + .. .. [eva] vadye paśyamiti pareṃ vā puna tathātvā[y]. + 
2376/1/12b, 2376/1/11b, 2376/1/13a, 2376/1/5, 2376/181a
recto
1 /// + + + māṇ[e] d[ī]rgharātraṃ bhavati ana[r]tthāya ahitāy[a] + + /// [ya]ti ‖ pe ‖ yāva sarvvalokapratyayanik[o] nāy[a]. dh[a] .[mm].
2 /// + .. k[i]sya heto mṛṣā bhaṇeya te[n]. bharadvāja e[v]. .. + + + /// tena samanupaśyati atha uttari mohadharmmehi samaṃnveṣati
3 /// + [ṣ]. [p]u[d]galaḥ mohaṃ ajānaṃnta eva vadye jānāmī[t] ... + /// .. raṃ vā puna tathātvāye pratipadāye yathāsya parasya kkriya
4 /// + .ārthāya ahitaya asukhāya yadṛśaṃ kho pun imasyāyu[ṣma] + /// [va]ti mūḍhasya yaṃ pi ca ayam āyuṣmāṃ dharmman deśayati gāmbhīraṃ
5 /// .. rk[k]iyaṃ atarkkāvacarāṃ paṇḍitavedanīyaṃ sarvvalokapratyaya + /// [jā]naṃ paśyaṃ viharati tat kisya heto mṛṣābhaṇeyaṃ tena [bharadvāja]
6 /// .. hi evaṃ mohadharm[m]ehi samaṃnve[ṣ].ṃ ntā na saman[u]paś[ya]nti ◊ a[y]. /// [so] ś.ād.ājātaḥ paryupāsati paryuṃpāsaṃn[t]aḥ śuśrū[ṣaṃn]..[ḥ]

verso
1 /// ..ḥ dharmmaṃ śraṇoti dharmmaṃ śṛṇvantaḥ dharmmaṃ paryyāpuṇati dharmmaṃ paryyāpuṇ[aṃ] /// m upapar[i]kṣat[i] artham upaparikṣaṃntaḥ dharmmanidhyānaṃ kṣamat.
2 /// [j]āyati pramuditasya cchandaḥ jāyati chaṃndajātaḥ utsahati + + /// .. ti prajahaṃntaḥ satyam anubudhyati ettāvatthā khu bharadvāja satyā
3 /// .[y]. m anubudhyati kettāvatā puna bho gautama satyānuprāptir bhavati kath[aṃ] + /// tt[e] bhagavāṃ kamaṭhikaṃ māṇavaṃ etad avoca | tena hi bharadvāja
4 /// + + [y]. upādāya bhāṣiṣye sayyathāpi nama bharadvāja .i .. + /// dvitīyaṃ dvitīyā tṛtīyaṃ tṛtīyā caturthaṃ evām eva tahaṃ bhara
5 /// + .[ā]ya upādāya bhāṣiṣye sa .. so bharadvāja [śr]ād[dh]. + + + /// ṣati śuśrūṣaṃntaḥ śrotram odahati śrotrām odahaṃntaḥ dharmma
6 /// + + + + .[i dha]r[m].aṃ paryyāpuṇaṃntaḥ dharmmaṃ dhā[re]ti dharmmaṃ dhārentaḥ .. + + /// .. naṃ kṣamati dharmmanidhyānakṣāṃntīye prāmod.aṃ jāyati 
Uncertain fragments (vol. 1)
2376/1/6b
A
/// yabhītaḥ /// 
2376/1/4b
A
1 /// ..k[ā]śaṃ ///
2 /// [u]ddhutako ///
3 /// sarggapari ///
4 /// [hi]sa[pta]hi ///

B
1 /// rasya || pe || ///
2 /// tipi niṣī ///
3 /// [u]pani[śr] ///
4 /// kāy. /// 
2376/1/9
A (recto)
1 /// avadvar ...///
2 /// vataḥ bharadvā[ja]sya id. ///
3 /// ṇaṃ gautamaṃ [mapārt] ///

B (verso)
1 /// gamaḥ tadāvasārīta ///
2 /// [kara]vo mā[ṇavaḥ] ///