You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Appendix: Tiny fragments and those which cannot be integrated with certainty 
a. Identified fragments 
ch. 10 (?)
2374/1/6
recto
2 + + + + .ch. + + ///
3 draṃ etad a(v)o ++ ///
4 pravartiyā + ///
5 bodhisatvo e ///

verso
1 kariṣyaṃti tathāgata[d]. ///
2 upanamiṣ[y]. + + ///
3 gam āpady(a/aṃt)[i] + + ///
4 .. .. + + + + + /// 
ch. 10 (?)
2374/3/13
A
a /// + + c. [p]u + ///
b /// h. mahāsamu ///

B
a /// v(a)m ev(a) bh(a)g(a)va ///
b /// + .. ti yo .. + /// 
ch. 14 (?)
2374/20c
recto
a /// nac chanda[m]. ///
b /// yeṣaṃ p[u] ///

verso
a /// udakaṃ par[i] ///
b /// t[va]s[ya] ma[h]ā /// 
ch. 14 (?)
2374/1/28
recto
1 /// .. [p]r(e)myaṃ asti pra[s]. ///
2 /// + virahito + + ///

verso
4 /// + my[ā]sa(ṃ)bo + + ///
5 /// .. pratibalo an. /// 
ch. 18 (?)
2374/20b
A
a /// + + + + .. [r/k]. .. .. [n]. + + + ///
b /// .. dharmadānaṃ datvā agradānaṃ .. ///

B
a /// .. [k]. k(a)[l]p. so bodhisatv[o] m. .. ///
b /// + [pa]d[y ]ati upaparik(ṣa)ti u[pa] /// 
ch. 18 (?)
2374/20e
recto
a /// [m](e)yatāpi sā ◊ [t]. ///
b /// [ni]mit[t]aṃ vā [a] ///

verso
a /// + .. + .. + + ///
b /// [t](i) ◊ ayaṃ dāna[p]ā /// 
ch. 30 (?)
2374/20a
recto
a /// + + + [y](e)ṣṭ. .. + + ///
b /// .. ddhamanasikāraṃ ut[p]. ///
c /// + + [l]. + ...? + + + .i ///

verso
a /// ṇy(a)tān[i]mitta a[pr]. ///
b ///.i [va]rjitena .. + /// 
ch. 30 (?)
2374/1/17
recto (?)
2 /// + r(ātriṃ) d[ī]van[i] atināmeṣyaṃ ///
3 /// .i .ā ..ṃ ◯ + + ..ṃ + ///

verso (?)
3 /// + .dh. .y. ◯ + .. .. .. ///
4 /// pāramitā paryyiṣṭ(ā) ◊ .. /// 
b. Unidentified fragments 
2374/3/14
A
a /// + .. .. .. ///
b /// myāsaṃbodhiṃ [a/ā] ///

B
a /// + + + + .y.
b /// b[u]ddhya na t. ◊ [y]aṃ ///
c /// + .. .. + + /// 
2374/3/23
A
a /// tāyaṃ te ca pra[ṣ]. ///
2 /// + [p](ra)[jñā]pārami[t]. ///

B
a /// + .n. buddhya na t. [y](aṃ) ///
b /// [ṣaṭav]i(j)ñ. .. .. .. /// 
2375/uf2/3
A
a /// + + .. + + + + ///
b /// .y. sati ke .. + + ///
c /// .. v[y]ā ◊ sa[rv](v)[a]dh[ar]. ///

B
a /// pr(a)jñāpārami[t]āya ///
b /// + [sa]rvvadharm. /// 
2374/40
A
a /// [k]. .. .. .u. p. .. ///
b /// s[t]i [va]ra[sy]ā .i + ///

B
a /// .. vā n. .. .r. + ///
b /// .a .. [v]ā .. mi .o .. /// 
2374/41
A
a /// trāha [khu] ///

B
a /// .. [v]. .ī .i /// 
c. Unplaced fragments (vol. 2) 
2373/11
A
1 /// .y. kṛtena a. v. + .. [bh]y. + + ///
2 /// ye satkṛtagurukṛtami ///
3 /// + karoti jīvitapa[r]ity. ///
4 /// + + ..ṃ + .ānaṃ bha .. ///

B
2 /// + + + .. .. gatādhiṣṭ[h]ā ///
3 /// .tu bha[v]. ṣyati avivarttiyo ///
4 /// t. advayaṃ ayaṃ bo[dh]. ///
5 /// ti ākārehi ..mehi + + /// 
2374/3/6
A
a /// .. ga[ṃ]bīratāya[ṃ] [g]. + ///
b /// + ye kā ca de[v]ā .. ///

B
a /// + ndh. m. s. [v]u [tv]. .. ///
b /// [va]to śrāvako ayaṃ ///
c /// + + + .. + .. + /// 
2374/18c
A
1 /// kho puna subhū[t]. ///

B
z /// tasya [l]. kh. tasya /// 
2374/34/4
A
5 /// .y. y[o] te ga. bh[ī] ///

B
1 /// [ti] bodhisatve[na] /// 
2374/35/3
A
a /// + + + .. .r. ///
b /// .. niraya ///

B
a /// + + + + tt. ///
b /// .. ta subhū[t]. ///
c /// + .ī .i + + /// 
2374/35/4
A
a /// .. pr. jñāp. r. m. ///
b /// sarvvāni tāni vi[j]. ///
c /// + + + ..ṃ + + + ///

B
a /// .. gatam etaṃ n[aiv]. ///
b /// .. ca idam eva [s]. /// 
2374/35/7
A
a /// subhūti ā .. ///
b /// + + .. + + ///

B
a /// yo carati .. /// 
2374/uf1/2b
A
a /// [bh]. [g]. [v] ... ///
b /// mitā [s]. ///

B
a /// .. .. [v]. ///
b /// [m]āne pi /// 
2374/uf1/2e
A
a /// + + .v. .y. ///
b /// .o mahāsa + ///

B
a /// pr. jñāpā + +///
b /// + .. + + + /// 
2376/uf1/4b
A
z /// .. mū[l]e[n]. .m. ///

B
l /// .. pra[k]ṛ[t].ṃ .. /// 
2376/162
A
1 /// [rva]jñatā niṣpadyatīti na ///
2 /// + + + + [l].ṃ + + + + ///

B
y /// + .. + + .. + + + + ///
z /// [dd]iśaṃ[ta]sya svāddhyāy[aṃ].. .y. /// 
2378/uf3/1a
A
a /// [t]v. mahāsatvo dharma ///
b /// .. .. tu buddha bhaga ..ṃ ///

B
a /// + + . t. v. d. y. [t]. .y. ///
b /// [s].. kaṃ pi yo i[m]e /// 
2378/uf3/3b
A
y /// + .. [p]r. tyu[tp]. [n]n. [n]. ///
z /// ◊ pr[e]myamātrasa + ///

B
1 /// [r]. mitātti ..[haṃ] ā ///
2 /// + + māt[r]atās.ā[khe] /// 
2378/uf3/3d
A
a /// + cche[d]e[na] + ///
b /// [s]. tvo mahā[s]. .. ///

B
a /// ma[hā]satvo ///
b /// + .. sa[tv]o ///
c /// + .. + .. + /// 
2382/uf32/1a
A
a /// nāmadhar[m].a ///

B
a /// .. laṃ [g]. .. /// 
2382/uf32/1f
A
1 /// [a]ta .. ///

B
z /// .. ḥ. u[p]. /// 
Bodhisatvapiṭakasūtra
BMSC III 11–88
2380/23
recto
1 /// [p]. asat[i] [ṣ]. [ḍā]y. t. n. [sy]. + + ///
2 /// + sati nāmarūpasya bhavati pra + ///
3 /// [cy]ate vijñānam* saṃskāreṣu sa[ts]. ///
4 /// [s].ṃ[c]e[ta][n]ā · dharmasaṃcetanā i[me] ///
5 /// + + + + + + + .ṃ .e + + + + + ///

verso
2 /// + + + [a]v[i]dyā ‖ ay. n. ś. [m]. ///
3 /// [dhva]ni · nanv aham abhūvann atīte .[v]. ///
4 /// + ham anāgate dhvani · kutra bha[vi] ///
5 /// [tra] bhūtaḥ kiṃ bhūtaḥ kutra [bhū] + /// 
2381/26
recto
2 /// + + + ḥ anu[ga]..[t].[v]y.[m*] + + + ///
3 /// + + [hv]. [kā]yaḥ icchā[m]. + ///
4 /// [b]ālapṛthagjanānām* yad ida[ṃ r]. ///
5 /// [gja]nānām* yad idam* vijñā[nas]. ///

verso
1 /// [v]āyudhātuḥ icchāmātram i[d]. ///
2 /// dapsyatha · dhanaṃ nopādapsyatha · ///
3 /// + [ḥ ś]ī[lavā]n viharati [p]r. + + ///
4 /// + + + j[i]hvākāyaṃ ma[n]. + + + /// 
2380/32/3b
recto
1 /// + [no]pādadāti · [i] ///
2 /// + [· śr]o[tra]ṃ ghrāṇaṃ ji[hv]. ///
3 /// [n]. [p].r[i]harati · t[e] + ///
4 /// sa yadā na pra + + + ///
5 /// nirvāti · [t]. + + + ///

verso
2 /// [j]. ānam* a[pi tu] + + + ///
3 /// + gṛhaḥ sa u[t]sṛ.ṭ. ///
4 /// + + + ty aparikalpa ///
5 /// + + [·] nissṛtaḥ vi[pra] /// 
2381/97, 2382/27
recto
1 + + + .. [ś]. r. putra tasyāṃ lokadhātau [jv]. /// /// [thā]gataś caṃkkra[me] .[v]. + .. ///
2 .ṛ[th]. vīpradeśe suśītalā vāyavaḥ [pr].[e]/// /// [ṣ]. le paridāghasama[ye] ///
3 gātrāni śītalāni kṛtvā sarvajvarakla[m]./// /// [rgh].[ṃ] vanaṣaṇḍaṃ bahu ◯ śā khā ///
4 ṣaṇṇaṃ tenopasaṃkramet sa paśyet* madhye va + + /// /// topadhānam* sa tatrā[bhi] ///
5 ṣaṇṇasyābhinipannasya samaṃtāc catur . + + /// /// śītalā vāyavo bhipra[v]. ///

verso
1 dbhutadharmena samanvāgataḥ sa pṛthi[v]. + + /// /// [t]āyām ekajvālībhūtā[y]. ///
2 niṣīded vā śayyāṃ vā kalpayet* tasmiṃ + /// /// [te]na śāriputra saptame .. ///
3 vīpradeśo bhavet* ‖ punar aparaṃ śāri[pu]/// /// [n] p[ṛ]thivīpradeśe ◯ tathā ///
4 vā kalpayet tasmiṃ pṛthivīpradeśe sthala .. + /// /// kārataraṇīgotaraṇī ///
5 + + + ..ṃ .i · [va]rṇasaṃpannāni gandhasaṃpa .. /// /// ‖ punar aparaṃ śā[r]i[p].+ /// 
2381/102
recto
2 /// + + + + .. . v. + ///
3 /// [y].ta sarṣapaph. + ///
4 /// [yi]tum* tat kasmā[d dh]. ///
5 /// .ṃ + nadīvā[l]. ///

verso
1 /// + + + kṣu: gaṃ[g]. ///
2 /// .āvā te sarve śrā[v]. ///
3 /// hāryabalaḥ .. ///
4 /// + + .i [ś]ā[r]i + + /// 
2380/9
recto
2 /// + + + + .. .ṣ. + ·
3 /// [❉] gagana yatha diśā
4 /// [te] · teṣa cari viditvā
5 /// [m]ā bhaveyuḥ jñāna

verso
1 /// .. [pa]rṣadgataḥ sa
2 /// [hi] śāriputra tathā
3 /// [th]āgato rhān samyaksaṃ
4 /// [ś]. [l]. .i [g]. [t].ṃ yad. 
2381/126
recto
3 /// + + [d]. [n]. .[r]. .[y]. + + + ///
4 /// pi tathāgataḥ praj[ā] + ///
5 /// ti · yat karmasamādā[na]ṃ ///

verso
1 /// [sa]mādāna pratyutpanne [su] ///
2 /// thatvam ananyabhāgīyaṃ ///
3 /// .. [dānā]nāṃ hetuḥ ya[t]. + /// 
2379/36
recto
1 /// + + + + + .. + + + ///
2 /// [dhā]tuṃ prajānāti prakṛ[ti] ///
3 /// [ya]d [dh]ātvanunītaṃ yad dhā[tu] ///
4 /// + + + .. [t].s[y]ā[n]e[k]. ///

verso
4 /// + [t]u[ḥ] dhātum ārū[py]. .. ///
5 /// [sa]rvaśaḥ eṣā sā ni.[ṛ] /// 
2381/72
recto
1 /// [g]. tā na pratyutpannā · + + ///
2 /// + ttamanovijñānāpr. + ///
3 /// .ī[t]i [ta]thāgatasya sa[tve] /// +
4 /// + + + + do na vyayaḥ ///
5 /// + + + + [m] etad aśa .. ///

verso
1 /// + + + + [d].m* [t]. .[r]. [t]. .. ///
2 /// + + + + apraṇihi + ///
3 /// + + ..m* apracāro [bh]. ///
4 /// .[o]dhayiṣyāmīti tathā[g]. + ///
5 /// [so]pamaḥ cittaṃ [m] + + + /// 
2381/32, 2382/309, 2382/310
recto
1 /// + + + + + + r. m. tī · suvaśaṃvarajñān. + + + + .. .. .. .. gabhājana prītimano ❉ imaṃ śā ///
2 /// + + .. k. [l]. śam apy anuprayacchati ❉ pu[n].[r]. + + + .. putra bodhisatva evaṃ cittam utpādayati · [dī] ///
3 /// .āni padavyaṃjanāni · arthapadasaṃhi[tāni] + + + .. sahagatāni · vi[rā]gasa + + tāni · ni.. ///
4 /// + [sa].hitāni · yāvan na nirvāṇasahagatāni · [t]. + .[ṛ][h]ītāni dhāritā[n]i .ā .i .. .i + + + + + + + ///
5 /// .āsti parākramaḥ nāsti caraparākramaḥ nāsti hetur nāsti pra.[y]. ..[ḥ s]. + + + + + + + + + + + + ///

verso
1 /// [hy] ahetuviṣamayāhetudṛṣṭi[m ā]śritya bahv akuśalaṃ karmābhisaṃskṛ + + + .y. + + + + + + + + + + + ///
2 /// .. .. ḥ mūḍhaḥ phakko ndho badhirabhūtaḥ aprati[ba]laḥ + .i .ā[n]i [p]. davyaṃja + + + + + + + + + + ///
3 /// + + [n].[i] mayaitarhy ārāgirāḥ yāvat kāyajīvita + + + + + [k]o bhūtvā pratibalo ’haṃ yā[ni] + + + + .. + + ///
4 /// + + ..[yā]yaṃ tāny .dgṛhītum* yāvat paryavāptum* haṃ + + + ..m ācāryānāṃ
5 /// + + + + + + + tāyāḥ asārāt kāyā[t s]. + + + + + [vi]ṣ[y]ati · puṇyajñā[na]balopastaṃbhaḥ kṛto bha[vi] /// 
2380/32/2b, 2381/228b
recto
1 /// + + jātu kāmān ahu sevaye[ya] + + .. m. n[ā] [r]y[ā] p. r. + + ///
2 /// + .. utta[mā]ḥ dṛṣṭv. ..[s]īde ahu t[e]ṣa saṃtike · pras. + + ///
3 /// prakārā bahukalpa[ko]ṭayaḥ prahāya kāmā [l]. .u + + ///
4 /// taḥ tasmiṃ pṛthivīpradeśe tasya [ta]thāgatasya lohi .. + ///
5 /// + .. tvā taṃ tathāgataṃ bhagavaṃta[m a]tyudgatarājaṃ tathāga[ta] ///

verso
1 /// + + ṣṭh. tā sadā cittaṃ na jānaṃti ha prāṇakoṭayaḥ atī[t]. ///
2 /// + .. yaṃ vihārāḥ ‖ tau taṃ bhagavaṃtam atyudgatarājaṃ tathā[g]. ///
3 /// [n]. yitvā pūjayitvā tasyaiva tathāgatasyāṃtike keśa[ś]. + ///
4 /// / + y. yojatu · tatraika āha · ahaṃ prathamataro bhe .. + ///
5 /// + .. [bh].gavato ’tyudgatarājñaḥ [tathā]gatasya pura[t]. + + ///
6 /// + + .ā · 
2381/221
recto
1 /// + + .t. [ḥ] [k]. [y]. .ṛ + [nt]i · [t]eṣāṃ sam. [n]. ///
2 /// .[o]dhisatvasya nānnapān[ata]yā kā[y]. ///
3 /// [na] ca [dha]rmakāyabalād dhīyate · na [pa] + ///
4 /// + + [ca] dharmāṇāṃ prajānāti · [u] + + + ///
5 /// + + + + .. t[va]paripākāy[ā] .. + + ///
6 /// + + + + + + .ā .i .. + .[ai] + + + + ///

verso
2 /// + + + .. raṃ phena[p]. ṇḍ. + + + + ///
3 /// + + .. kṛya abhūta eva v. [j]ñ. + + ///
4 /// .. [śo] paṇḍitānām* nāsti tṛbhuva .. + + ///
5 /// .. niśrayavigatānāṃ saṃbhavo no bha[v]. ///
6 /// .. .. te · [a] .. .. [l]. vaidyaparipū /// 
Candrottarādārikāvyākaraṇa
BSMC II 51–68
2380/4, fol. 25
recto
1 atha khalu candrottarā dārikā yathāgṛhīten. .. + + + ///
2 ṇa tataḥ prāsādatalād avati ◯ rya yena s[v]a[k]. + ///
3 svakaṃ mātāpitaraṃ gathābhir adh[y]abhāṣata : ‖ vī[kṣ]. ///

verso
1 mama tāta haste · paśyāmba [b]i.[b]. [p]u[r]u[ṣ]. [t]t. [m]. [s]y. · [d]ṛ ///
2 mi ca sarvam amba suvarṇavarṇapra ◯ bhayā virā[j] i ..ṃ ///
3 varṇo bhavati kṣaṇād yaḥ haṃta prayāsyāmy aha[m a]ṃ .[i] /// 
Saddharmapuṇḍarīkasūtra
BSMC II 69–96
2381/253, 2382/303
recto
1 /// + + + + [y](aṃ]tād ratnanāmayāni dadaṃti dā(n)āni tathaiva kecit putraṃ dadaṃte tatha bhāri ///
2 /// + + + (r)th(e)nti jñānaṃ hi tathāgatānāṃ , paśyāmy ahaṃ maṃjuśrī kahaṃcit* sphītāni rā[jā] + ///
3 /// + + kāṃścic ca paśyāmy ahu bodhisat(v)ān * ◯ bhikṣūn samānāṃ pavane vasaṃ + + + + ///
4 /// ś ca aśeṣato nye paribhāvitātmāna viśuddhago ◯ carān* abhijña paṃ[c]e(ha) + + + + + ///
5 /// ś ca sūkṣmāṃ carī keci vijānamānā , pṛcchaṃti dharmaṃ dvipadottamānāṃ śru[t](vā) + + + + + + + ///
6 /// nihatya māraṃ sabala[ṃ] [sa](vā)hanaṃ parāha(na)ṃtā ima dharmandudu .. + + + + + + + ///

verso
1 /// [r]īn* vanaṣaṇḍa niśrāya ta(thā)nya bhūyo a .. [bh]āsa kāyāta pramuṃ[ca] + + + + + + + ///
2 /// [te] te dadaṃti sahasrak[o]ṭ[ī]śatamulya k(e)cit* anarghamulyāṃś ca [da] + + + + + + + ///
3 /// māṃś ca phalair upaitāṃ kusumaiś ca citrāṃ ∙ devāvi ◯ hārārtha dadaṃti kec[it] s(a) + + + + + ///
4 /// + + [t]air anekaiḥ deśenti te prāṇasahasra ◯ koṭinā〈ṃ〉 dānena te prasthi .. + + + ///
5 /// + + .i kṣ(u)ṇām* ākrośapari[bh]āṣa tathaiva tarjanām* kṣāntyāhi te prasthita a[g]r. + ///
6 /// + + + + lāṃ sahāyān parivarjayitvā āryeṣu saṃsargagatān samāhitā ∙ [v] .. /// 
2381/uf18/2a
recto
1 /// + + + + + + ∙ śi .. + ///
2 /// nāyakeṣu pṛcchaṃti dha .. ///
3 /// .i .. kandareṣu vibhāva ///
4 /// a[bh]is(ta)vaṃtī .. ///

verso
2 /// [bh]ū[ta] .. yy. ///
3 /// .. j. nenti vīryaṃ dā[n]. ///
4 /// .. (t)r. [ś]īlena te pras[th]i .. ///
5 /// .i . e .. .e .. sthita /// 
2382/uf12/2d
A
a /// prasthita a ///

B detached 
2382/uf7/1c, 2381/uf20/2a
A
a /// [d] av[o]cad yad i + + + + + + ///
b /// tīputra k. vakṣyāmi · tena /// ru bhāṣiṣye haṃ te · samanant. ///
c /// [ma] .i .. bhikṣūṇāṃ .. .ī /// + + + + .. .o + + + + + + + + ///

B detached 
2382/uf11/7c
A
a /// . . tajñānadarśanāvatāra [◯] ///
b /// thāga[t](ajñ)[ā] + + + + + + ///

B detached 
2381/2
recto
1 notrasaṃti na saṃtrasaṃti na saṃ[tr]. + ///
2 sa [pu]ruṣa punar apy evam anuvi[ci] + ///
3 [m atra] sa pu[ru]ṣaḥ teṣā〈ṃ〉 kumāra[k]. + ///
4 riputra sa puruṣaḥ teṣāṃ kumāra .. ///
5 rathakāḥ ajarathakāḥ mṛgaratha[k]. ///

verso
1 ramaṇīyakānām arthāya yath[e]psi[tā] ///
2 [ma]taram ity anyonyasaṃṛṣṭatanavaḥ ta + ///
3 prāpto [bha]ved iti ‖ atha khalu te kumā + ///
4 putrāṇāṃ tāvajavabalasaṃpannān go + ///
5 rṇān* ubhayo lohitopadhānā .. + /// 
2381/77d
recto
1 /// + . . t. .. .. .. .. + + ///
2 /// .. .. [ma]hatāg[n]i [s]k(an)[dh]. + ///
3 /// [k]āni 〈bhaveyur vividhāni ca〉 ramaṇīya[k]. ///
4 /// + .[ī]yakāni ā .. ///
5 /// + sthāpitāni y[ā] + ///
6 /// + + .ch.tha · atha ś[ā] ///

verso
1 /// + ..ṃ kṣipram evārabdha[vī] ///
2 /// + + kumāra[k]āṃ 〈nirgatāṃ〉 dṛ + + ///
3 /// + + [ra]maṇīya[kā] .. ///
4 /// nāścaryādbhutarat[n]ā[laṃ] + ///
5 /// tajavabalasa + + ///
6 /// + [e]vaṃ [ma]nye + + /// 
2381/40
A
w .. k. .. + + + + + + + + + .. .. + ///
x ntu bhavanto nirdhāva[ṃ]tv aṣamān n[i]veśanād a[ha]ṃ ///
y [ra]k. teṣāṃ kkrīḍāpanakānāṃ [r]āmaṇi[y]. ///
z d ādīptād agārāt [kṣ]ipram e[vārab]. + ///

B detached 
2382/271a
recto
1 /// + [me] kumārakāḥ sarve cintayitavyā na viṣamam aham api (ba)hukośakoṣṭhāgāraḥ sarvasatvānām apy aham imāny evaṃrūpāṇi [ma] ///
2 /// (hai)va tasya puruṣasya mṛṣāvādadoṣaḥ syāt* yena teṣāṃ dā〈ra〉kānāṃ pūrvaṃ trīṇi yānāny upadarśayitvā paścāt sarveṣāṃ eva mahāyā ///
3 /// dī bhavet* yat tena puruṣeśopāyakauśalyena te kumārakā tasmād ādīptā gṛhā〈n〉 niṣkāsitā ◯ jīvitenācchāditā tat kasya hetoḥ [ā] ///
4 /// na da[dyā]t tathā[pi] tāvad bhagavam sa puruṣo na mṛṣāvādi syāt* tat kasya hetoḥ tathā hi bhagava ◯ n*] tena puruṣeṇa pūrvam evaitad a[nu] ///
5 /// [ṣa]s[ya] 〈na〉 [m](ṛ)[ṣā va] bhavati · kaḥ punar vādo nyena puruṣeṇa prabhūtaṃ[m me ko]śakoṣṭhāgāram astīti kṛtvā putrapṛyatām eva manyamānenā ///

verso
1 /// (n āyuṣmanta)ṃ śāriputram etad avocat* sādu sādhu śār(i)putra evam etad yathā vadasi evam eva śāriputra tathāgato rhāṃ sa ///
2 /// [v](i)[m]uktaḥ tathāgata[jñ]ānabalavaiśāradyāveṇikabuddhadharmasa[manv]ā[ga]to ṛddhibalenātiba ◯ lavān* lo[ke p]itā mahopāyakauś[a] ///
3 ///[pa]ṭalaśaraṇaniveśa[nasa]dṛśe samutpadyate · satvānāṃ jātijarāvyādhimaraṇaparidevaduḥkhadau(r)[manasyo]pāyāsāvidyāndhakā[ra] ///
4 /// [ti] satvān daśyamānāṃ 〈pacyamānām〉 tapyamānāṃ paritapyamānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ
5 /// + nirayatiryagyoniyamalokeṣv anekavividhāni duḥkhā[ni] pratyanubhavaṃti · devamanuṣyadāridryāniṣṭhāsaṃyogeṣṭaviyo + /// 
2382/uf19/2a
A
a /// hāyānaṃ sa .e ///
b /// myaksaṃb[u](ddha)[ḥ] ///

B detached 
2381/85b
recto
1 /// + + + + buddhāna gatir [n]a cātra tvaṃ śāriputräa adhimukti
2 /// + + + · upāyakauśaly [kṣ]ipitva mahyaṃ yā buddhanetrī
3 /// nuṣyeṣu av+ici teṣāṃ pratiṣṭha bhontī paripūrṇakalpam*
4 /// ka vraṇita kaṇḍūlāś ca nirlomakā durbala bhon[t]i bhūyo vidve
5 /// [s]āya ca śuṣkagātrā uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ va
6 /// (n)[u]cintayaṃto ye buddhanetrī kṣi[p]i [b]ālabuddhayaḥ pu

verso
1 /// parivartamānāḥ apādakā bhonti te kkroḍasakkiṇo ni
2 /// (n)īyāś ca bhavaṃti loke pūtī mukhā teṣu pravāti cityaṃ · yakṣā
3 /// (d)ātukāmo bhavate sa teṣāṃ dattaṃ hi ca naśyati kṣipram eva
4 /// .. .āś ca kṛtās tathānyaiḥ nipataṃti tasyopari pākakarmaṇa
5 /// + + + .o dha(r)m(a) śṛṇoti b[ālā] badhirāś ca so bho〈ti〉 acetana
6 /// + + + + tasya na kadāci bhonti · sahasraneke nayuta 
2381/229c, 2381/uf18/1b
recto
1 /// .. .. + + + + + + + [sthi]ta〈ḥ〉mahā[bh]. + + ///
2 /// .r. ṣṭha v. [ś]. + + + + [a]nāgate c. + + + ///
3 /// pūja kṛtvā naranāya .[ā]nāṃ · saddhar[maśr]e.[ṭh]. ///
4 /// koṭyaḥ mahā-abhi[j](ñ)o[su] sukovidā[n]āṃ .. ///
5 /// śuddhā bhaviṣ[ya]ṃ(t)i + + + + .. + + + + ///

verso
1 /// nye mahāśrāvik. .y. + + + + + + + ///
2 /// h. saṃmukhībhūtaḥ sarvāṇy etāny aha[ṃ k]ā ///
3 /// loke bhaviṣyati vidyācaraṇasaṃpa[n]n(a)[ḥ] + ///
4 /// [sa]mya[k]..ṃ.o + + + + bhotsyaṃte · .. + + + ///
5 /// + + + + + + + + [y]ām imāṃ g[ā] /+ + /// 
2381/84, 2381/77c; fol. 81
recto
1 ktvā so dhīro iha āgataḥ satvānāṃm anukaṃ[pā] + ///
2 bhāṇakaṃ · kṛtāṃjalī tasy. bhaveta nityaṃ · yathā + ///
3 ṇīya kurvati · mayā ca saṃpreṣita mānuṣaṃ [bh]. ///
4 prakāśayaṃtānʼ iha sūtram eta(t)* ava[rṇa]m. ///
5 harṣajātaḥ sutaś ca [s]. + + + + + + + ///

verso
1 śruṇe ekasi sta sūtraṃ + + + + + + + ///
2 kavipratyanīkaḥ sarvalokāśraddadha[n]ī .. ///
3 rinirvṛtasyāpi tu khalu punar bhaiṣajyarāja ta + ///
4 bhaiṣjyarāja kulapu[tr]ā va khuladhita .. ///
5 na〈r〉 bhaiṣajyarāja pṛthivīpradeśe [yaṃ] + /// 
2381/uf8/4b
A
a /// + + + + + + + .. .u .. ś ca n. + ///
b /// + + + + [h]u[p]rāṇakoṭinām* ‖ ra ///
c /// .. ca jino {bhāṣa} bhāṣati a[gr]a + ///

B detached 
2382/uf11/3c, 2382/uf7/2c, 2382/uf3/3b, 2382/219, 2382/217, 2382/105, 2382/uf11/6b
recto
1 /// + + + + + + + + + + + + + + + + + + + + + + .. huprāṇakoṭinā[ṃ] + + + + + + + + ///
2 /// + + + + + + + + + + + + + + + + + + .. prakāram* ‖ devāṃś ca yakṣān yathā gaṃ + + + + + + + ///
3 /// + + + + + + + + .. rveṣ(a) kṛt. ◯ .. .. + .. .. th. + + + + + + . deśen. + + + + + + + ///
4 /// + + + + + + + + .. tahiṃ bhoti ◯ kṛtāñjali sthito abhistavant[o] dvipad[o]ttama[ṃ] mu[ni] + + (j)j. + + ///
5 /// + + + + + + + + (ṇ)i + + (m)o + jātaś ca karoti p[#}jām* supine ca so dhāraṇi prāpuṇāti a[vi] ///
6 /// + + + + + + + + + + + + + putra tvaṃ (p)[ī](ha) + + + (ra)[ṃ] + + + (ś)[i] + + jñānam anāgate dh(van)i ///

verso
1 .. śroṣyanti dharmaṃ b. + + + + + + [sa]goravā [bh](ū) + + + + + + + + + + + + + svātmabhāva[ṃ] bhāṣenta [dh](ar)[m]. ///
2 + .. .i [‖ s](u)[va]r[ṇa]va(r)ṇa(ṃ śa)[t](a)[p]u(ṇ)y(a)[l](a)kṣaṇaṃ supinasm[i] dṛ[ṣ]ṭvā ca [ś]ṛṇ(o)t(i) dharmam* śrutv[ā] ca taṃ parṣadi saṃprakā[ś](a) ///
3 .. ntaḥpuraṃ jñātigaṇa〈ṃ〉 tathai + ◯ abhiniṣkkramī sarvi jahitva kāmān upasaṃkkramī .. .. + + + + ///
4 .. drumasya mūle tahi bo + + + + + + + + + + + + a ◯ rthiko · divasā[na] saptāna tathāt[y]ayena anu[p].āpnut[e] jñānu ///
5 + + + + + + + + + + + + .[eś].yi acintiyā kalpa[sa] .. srakoṭyaḥ ‖ prakāśayit[vā] ///
6 + + + + + + + + + + + + + .ir.āpayi[tv]. + + + + .. ṭyaḥ nirvāyatī hetu .. .. /// 
2382/uf9/3b
recto
a /// s. c. bh. g. .. + .. + + + + + + ///
b /// + .. rme yogam āpadya hi t. + ///
c /// + + + .e .. .. .e .. .. .īha ma[mai] ///

verso
a /// + + + + + + .y. .. [h].pṛ[th](i)vyā[m]. ///
b /// + + + ṣaṣṭi{ṃ} gaṃgānadīv[ā] + + + ///
c /// [ṣ](ṭ)[y] [e]va gaṃgānadī .. .. .. .. + + + /// 
2382/uf12/3b, 2382/uf7/2a, 2382/uf12/3a, 2381/uf15/4a
recto
1 /// + + n. .. .. + + ///
2 /// buddhajñānam ava .. /// .āvakabhūmau kṛta[par]ijayā [a] ///
3 /// + [ ‖ a] + + + /// yām imā gṭhā a + + + + ///
4 /// + + + + + + + /// .. nāyaka : śr[u] + + + + + ///

verso
3 /// + + + + + + + /// + tv. [bh]y(a)[ḥ s]. .u[k]. + + + + ///
4 /// + + + + + + + /// .[v]. syānyeṣāṃ cāṣ[ṭ]ānāṃ + + + + ///
5 /// + + + + + + + /// .. tvagaṇo mahāb[o]dhisatvarā ///
6 /// + + + + + + + /// + + + + + + + + + + .. /// 
2381/141
recto
a /// + [tvā]nāṃm ākhyāhi dvi[pa]
b /// [da]r[śa]naś ca rūpeṇa [ku] ///
c /// + + .. + .. + + + ///

verso
a /// + + nty (e)kā〈t〉mak(ā) [y](e) + ///
b /// [n]ai[va] so la[bh]et* ‖ mahā .. ///
c /// + [śā]sana[dhā]ra[kā]ḥ ‖ /// 
2381/125
recto
1 /// … ///
2 /// + + + .. nya[m]anya sa(r)[v]. + ///
3 /// .. [ā]bhāsvara ye ◯ [c](a) [de] + ///
4 /// saṃ[g]īti śabdeṣu ca ya〈ṃ〉 ka .. ///
5 /// [eka]k[ā]le yo bodhisatvo [i] ///

verso
1 /// + [sthān]astānaṃ · śrotrendriya(ṃ p)[r](ā) ///
2 /// [maṃ] dharmaparyāyaṃ dhāraya ///
3 /// tigandhā vā mano ◯ [jña]ga + ///
4 /// + + + [kṣ]āṇāṃ pu ◯ .. + + ///
5 /// + + + + .. + .. .. + + + /// 
2381/uf8/6a
recto
a /// śdbhir mahāpuruṣalakṣaṇaiḥ .. ///
b /// .. s. dig[v]idik[ṣ](v) anta.i + + + + ///

verso
a /// + .. [tath]āgataṃ . + + + .y. .sa .. .. ///
b /// tasraḥ parṣadaḥ paśyaṃti s. .. + + /// 
2381/20, 2381/82
recto
1 /// [pa]nacūrṇacīvaraccha.r. .. + + + /// + [j]ā nāpy uragasāracandana
2 /// puna〈r na〉kṣatrarājasaṃkusum[i]tā .. + /// + māṃ vācāṃ bhāṣitvā tūṣṇīm a
3 /// ◯ śa[ma]ṃ gacchati sma · sa paścāṃ dv[ā] .. /// (t)y(a)yena praśāṃto ʼbhūt* sa khalu pu
4 /// + thāgatasyārhataḥ samyaksaṃbuddha[sy]./// .. [m](a)ladattasya gṛhe upapannaḥ
5 /// + + + [da]rśano boddhisatva mahā[sa] + /// + .. mātāpitarau gāthābhir adhyabhā

verso
1 /// + + .. n[o] bodhisatvp ma[hās](a)[tv]. /// + .. [m]ātāpitarāv etad avocatā[m*]
2 /// [ś](a)[l]yasamādhi pratilabdhā a[ya] /// + ko dharmaparyāyo aśīti
3 /// ◯ tvā bhūyaḥ tasya bhagavataḥ pūjāṃ /// tha khalu nakṣatrarājasaṃkusumi
4 /// bhagavataḥ sakāśam upasaṃ + + /// /// + [ta]ḥ pādau śirasābhivaṃdya taṃ
5 /// [v]ān* tenāṃjaliṃ pra[ṇa] .. + + /// + + + gāthayā-r-abhyaṣṭavīt* /// 
2381/1c, 2381/1a, 2381/1b
recto
1 /// + kālena tena samayena sarvasatvapṛya[da](r)[ś](a)[n]. .. .. .. + + + + + + + + + + + + ///
2 /// + bhijña[ḥ bhai]ṣayarājo bodhisatvo mahāstvaḥ sa tena kālena te[n](a) [s](a)[ma]yena sarvasatva[p]ṛ + + + ///
3 /// + .. (t)y (ā)tmabhāvaparityāgāṃś ca karo .. [·] buhuta ◯ raṃ khalv api nakṣatrarājasaṃkusumi[t](ā)[bh](i) .. ///
4 /// hastāṃguliṃ vā 〈pādāṃguliṃ vā〉 ekāṃgaṃ vā bā[h]uṃ .. + [pa]y[et*] sa bodhisatvayānasthitaḥ kulaputro vā ku[l](a) ///
5 /// samudrasaparvatotsasaras[ta] + + [kū]pārāmāgā(?)〈ḥ〉 parityāgād yaś ca khalu 〈puna〉r nakṣa[tra] + ///

verso
1 /// ddhabodhisat[v]a[ḥ] śrāvakapratyeka .. + + dānaṃ dadyān na sa nakṣatra[rā]jasaṃkusumitābhijña + + ///
2 /// .. .āthāṃ dhārayed idaṃ tasya puṇyabhi[saṃ] + .. vadāmi na tv iyaṃ trisāhasramahāsāhasrī〈ṃ〉 loka + ///
3 /// + + .ta[ḍ]āgānāṃ mahāsamudro mū[rdhnapr]āptaḥ e ◯ vam eva nakṣatrarājasaṃkusumitā[bhijña]ḥ .. ///
4 /// + ṣāṃ kā .. parvatānāṃ cakkravāḍamahācakkravāḍānāṃ ca parvatā[n]āṃ [s](u)meruḥ parvatarājā mū .. + + ///
5 /// + ptaḥ tad yathāpi nāma nakṣatrarā[j]asaṃku[s](u)[m]i .. (bh)i + + .. bhākaro + + + + + + /// 
2381/uf5/4c
A
a /// + + + + + + [ya]darśano nāma bodhisa .v. ///
b /// + + .. + + + [r]oti · ba .. [ra]ṃ khalv a ///
c /// + + + + + + .. ga .. .ai .e ///

B detached 
2382/13, 2382/uf11/7b
A
a /// .ūt(a)r(a)tna〈ṃ〉 tathāgatam arhanta〈ṃ〉 samyaksaṃ /// [bha]gavān paripṛcchati k. .[i] ///
b /// + + + + + + + + + + r. + .. + ///

B detached 
2382/11
A
1 /// + + + + + va[ṅ] ga[d]g(a)d(a)sv(a) + + + + + + ///
2 /// + + + ddhaḥ padmaśriya .. + + + + + + ///
3 /// d. .. [d]yācaraṇasaṃpannaḥ sugat. .. + + + + ///
4 /// p. yadarśane kalpe · ta[s]ya khalu pu ◯ na ///
5 /// + na .. + + varṣaśatasahasrāṇi pūjā kṛ ///
6 /// + + + + + + t.sya pravacane gadgadas. + ///

B detached 
2381/uf8/5a, 2381/uf7/3a
A
1 + + + + + + + .. putrā rāja śubhavy. ///
2 + + + + + + + + [t]ā [r]ājabhāryā sa[rv]. .. ///
3 purau sāmāty[au] · sarve sa{[m]ā}[h]itā + + ///
4 m. [k]. .. ṃ[b]. d.. [s].e ///

B detached 
2381/130a
recto
a /// .. kulaputrā a .. khy(e)ya .. ///
b /// .īya〈ka〉m api trai[tīy](a) + + ///
c /// .[y] (a)nuparindāmi nikṣip[ā] + + ///
d /// + + (d)ātā tathāgata〈jñāna〉[s]. + + ///

verso
a /// + + [ś]rāvay(i)[t](a)[v]y(a)[ḥ] + ///
b /// (p)r[ī]tiprāmodyena sphu .. + ///
c /// .. m arhaṃtaṃ samya[kṣa]ṃ .. + ///
d /// .. .. [eka]s[va]ra .. .. ṣ[e] /// 
Samādhirājasūtra
BSMC II 97–178
2381/10
recto
1 /// + + [ya]thā [yathā] ◯ + + + + + ///
2 /// [c]. tannimnu cittaṃ ◯ bhava + + + ///
3 /// .. ddhāna co dharma ◯ + + + + + ///
4 /// trindivaṃ paśyati ◯ lokanāth[ān*] .. ///
5 /// + + + anāga ◯ tā dharmasvabhā ///

verso
1 /// + + + bh[e]ṣyati ◯ sudurrlabhaṃ pu + ///
2 /// .. na imaṃ samā ◯ dhiṃ pratikāṃk. [tā] ///
3 /// .. rvaṃ kumārātīte ◯ .. .. + + + + ///
4 /// .. ṇasaṃpannaḥ su ◯ gato .. + + + ///
5 /// + .. [s]ya aśītiḥ ◯ .r. + + + + + /// 
2382/7b; fol. (2)5
recto
1 madhye pi jvaleta vahnir na bodhisatvasya satkāyadṛ ◯ ///
2 te jānitu tīrthikebhiḥ ‖ na cāpi āhāradhimūrcchite ◯ ///
3 yeṣāṃ na buddhasmi prasādu asti na śakyate hī va ◯ ra ///
4 hirimaṃta lajjino yeṣāsti buddhe api dharme premaḥ ◯ .. ///
5 mādhi pāniyaṃ buddhyaṃti te hi varabodhim uttamā ◯ .. ///

verso
1 + [rī] vidūnām abhūmir anyasyajanasya tatra · pratyekabu ◯ ///
2 .[ dh]. na jñānena paryaṃtu nasti ‖ tasmāc chruṇitvā ima ānu ◯ ///
3 t tarhi kumāra bodhisatvena mahāsatvena imaṃ [sa] ◯ [m]. ///
4 [k]. śalena bhavitavyaṃ · kṣāntijñānaviśeṣakuśale ◯ ///
5 māra bodhisatvo mahāsatvaḥ kṣipram anuttarāṃ samya ◯ /// 
2381/93, 2380/17
recto
1 /// + da jinu nikṣipatīndra[kī]li pādam* ‖ tatha pu ◯ /// .. + bh[o]nti keci
2 /// [t]ā s. d[u]khi[ta kh]e[ṭa]śiṃghāṇabhojanāśāḥ sarvi ◯ /// [na]maṃti yena bu
3 /// + + + + .i[kṣ]ipatīndrakīli padam* ‖ sana ◯ /// .. manujakumbhāṇḍa
4 /// + + + + + .. ta tuṣṭa udagrahṛṣṭacittā[ḥ] ◯ /// .. di ta tada bhonti
5 /// + + + + + [jinu] .i .ipa[t]īnd. kīli [pā] ◯ /// + .. ‖ [ṛ]ṣabha –- –-

verso
1 /// + + + + + [tā] + + .v. [r]. + [dhi]patī .. ◯ /// + + [t]a bhavaṃti ·
2 /// + + + + + [h]ṛṣṭacittā dṛṣṭva jinasya śir. ◯ /// + [va]ti vācam * ‖
3 /// + + + + .. ktihārān bahuvidha ābhara ◯ /// .. ṣṭu prārthayaṃtaḥ
4 /// [v]. [r]. [k]ṣ. [p]. .i [h]emamālā apari punar mukha ◯ /// [ra]t. citraḥ aṃbara
5 /// .. kṣipaṃti anye cittujanitva siyā vayaṃ pi ◯ /// + + .. tedh[v]e ‖ a 
2381/107a, 2382/124; fol. 68
recto
1 s tatha brahmaghoṣaḥ bra[hm]. śvaro brahmanarendranetro brahmasva ◯ rāṃgaḥ svarabrahmadattaḥ ‖ tejobalas tejavatiḥ [s]. ///
2 bhīṣmānano bhīṣmasamudgataśca · bhīṣmārci bhīṣ[m]ottaru bhī ◯ ṣmaghoṣo ete jinā lokavināyakābhūt* ‖ .. ///
3 sunetru śuddhānanu netra[bu]ddho viśuddhanetraś ca ana ◯ ntanetraḥ samantanetraś viśiṣṭanetro netrā .. + ///
4 ntīya pāraṃgatu .. + + + .. .. .. .. + ..ḥ śānta su ◯ dāntacittaḥ sudāntaśāntendriyu śāntamānasaḥ [ś]. ///
5 .. jñānī · mahā[ga] + + + + [ṇ]endraśūraḥ ◯ anyo puno gaṇivara vipramocakaḥ ‖ dha[rmadhva] ///

verso
1 .. dharmottaraniścitasy. + + + + + + + .. nā[ma]dheyāḥ ◯ dvitīyakalpasmi utpanna nāyakā ete ma[y]. .. ///
2 labhate samādhim* ‖ .. .. .. [buddhā] .. p. r. ṇa anyo aci ◯ ntiye aparimitasmi kalpe · abhūṣi buddho nara ///
3 śata śrāvakāṇāṃ yaḥ sannipā[ta]ḥ prathamo abhuṣi ◯ ‖ ṣaḍabhijñatraividyajiten[dr]iyāṇāṃ mahānu .. .. ///
4 bodhisatvāna gaṇo abhūṣi · gaṃbhīrabuddhīnaviśāra ◯ dānāṃ mahānubhāvāna mahārdhikānām* ‖ abhijñ. .r. ///
5 - - - - - pricchitva [pra]ś.ṃ dvipadānam uttaman* pune ◯ nti tasyai[va] jinasya antike ‖ sūtrāntanirhārani .. /// 
2381/103; fol. ( 69)
recto
1 /// [kti ]nirdeśapadā
2 /// .. nopaliptā pa
3 /// + [ṇā] na ghoṣamā
4 /// .. praśāntacittā
5 /// (blank)

verso
1 /// + .. huśrutāḥ
2 /// .. hā trisāha
3 /// + śvaraḥ śi[r]i
4 /// sya abhūṣi rājña[ḥ]
5 /// (blank) 
2381/uf16/2b, 2381/105c, 2380/uf2/1b, 2381/uf16/3c, 2381/61
recto
1 /// + + + + .. me kumārānuś. .. + + + + + + + + + + + + + + + + + + + + + + + + + + + .. kleśo sya nigṛhīto bhavati ·
2 /// + .. kuleṣūpapadyate · jātamātrasya cā .y. + + + + + + + + + + + + + + + + + ta[s]ṛṇāṃ parṣadām * viśāra
3 /// + .. ṇahast. pā[d].ś ca bhavati · samacaraṇa .. + + + + + + + + + + + + + + + .[yā]ṇamitraiḥ yāvad bodhimaṇḍa
4 /// .. .ṛhītaṃ si mā[tsa]ryaṃ tyāgacittaṃ ca bṛṃhi[taṃ].+ + + + .. [bh]. [v]. .. + .[ṛ] + + + + + ku[le]. ‖ jātamātrasya cittaṃ ca tyāga e
5 /// + rṣ. ts[u] amadg[u]r [u]pasaṃkkramet* bhava .[y]. + + + [b]do sya grāme[ṣ]u .. + + + + /// ·‖ mṛdū [h]. stau ca pādau ca bhaviṣyaṃti

verso
1 /// .. + tya[ṃ] · priyaś[ca] [bh]oti bahusatvakoṭiṇāṃ [a] + + + + [i]mi ānuśaṃsā[ḥ] + + + + cāpi sa .. le sa jāyate jāta[sya] tyāge
2 /// + [te u]dāru śa[bdo] sya diśāsu yāti · mṛdu + + + + + + .ai + [jā] + .e + + + + syā im[i] ānuśaṃsāḥ ‖ kalyāṇamitrāsya
3 /// + + ❀ ‖ daśe[me] ku[m]ārānuśaṃ[s]ā pariśuddhaśī[l]. + + + + + + + + + + + + + + + + · yaduta jñānam anuparivā
4 /// + + .. pat[t]au [t]iṣṭhate saṃ[s]ārāt palāyati · .i + + + + + + + + + + + + + + + [sa]mādhiṃ pratilabhate · a
5 /// + + + + .. [·] tatredam ucya .e .ā ..[ṃ] + + + + + + + + + + + + + + + + + + [pa]ṇḍitāṇāṃ bhoti nityaṃ viśāra 
2381/108, 2381/231a, 2381/231b; fol. 113
recto
1 rīcisamāḥ .. + /// [c. 60 akṣaras] + karma sa. cayu + .. + .th. + + + [c]. so pi + +
2 punan as[p]ṛśa .. /// gatī · anupāduśāntu ani[m]i[tta]padaṃ [s]u .. +
3 na gocaru ji[n]ā[n]. /// ḥ paramā va[ra]paṃcabhijñapratilābha[na]yaḥ na [c].
4 sa vrajātiha s[v]a /// [bh]āvu na kahiṃ .i sth. t. .. ‖ asthitā aniśrita s[v]abhā
5 (blank space) - /// + + .. da[ṃ] acalam* na ca sā calāti s[v]aya .. +

verso
1 sthitā asthitā an[ā] /// + + [t]ī va k[v]a[c]. evaṃ svabhāvagatidharm. + .. +
2 tiśabdu uktu na ca /// .. [g]. .. [jñ]ā[tā] .. yā[d]. śa svabhāvagatī iyā [de]
3 śanā jinavarāṇa [s]. /// + [ti] iho vi .. .ā matir vipula arthagatī ·‖ bu
4 ddhehi deśita ji .[e] + /// .. tī · aśrau[ṣ]i r. [ja] dṛḍlhadattu ta[d]ā dv[i]pa[de] .. +
5 (blank space) - /// purata sthito daś. [ba]l. s[y]. + + .. .āñja .. + + 
Hir. 1, 2380/35
recto
1 /// + [pra]pataṃti ‖ bahu kalpāna sahasrakoṭiyo nayutā .. .. + ///
2 /// + m īdṛśaṃ .. praśāntam* ‖ teṣāṃ bodhi varā na durlabhā iya .. + /// + + .. .. + + + + +
3 /// dhay. tukāmenāyaṃ samādhir ādhārayitavyaḥ [udg]. hītavyaḥ [p]. /// + .vādhyātavyaḥ + .v. [y]ita
4 /// māṇāṃ abhijñāparikarma · yaduta sarvadharmāṇām aparigra .. /// [ra]ḥ prajñāskandhasya · viveka
5 /// .. yā[bhiliñayā samanvāgato bodhisatvo mahāsatvaḥ .. .. /// + + + .ābhi[jñ]ā .. .. .. r.e

verso
1 /// + karma aviv. dena deśit. · v[i]vāde yas tu ca[ra]ti no[dgṛ]hṇ. .. /// + + .. . ñ. n. .. .y. + ..
2 /// .ābhāṣyaṃ na jānat ‖ sandhābhāṣyam ajānaṃtaḥ kiṃ saṃdhāyai t[u bhāṣ]i /// ye mayā sūtra bhaṣitāḥ
3 /// bhāvitāḥ yāvantaḥ sarvabuddhehi bahudharmāḥ prakāśitāḥ [n]airā .. /// .. r.. bhāḥ ‖ sar[va]dharmā buddha
4 /// .āg buddhavāg eva sarvaśabdo hy avastukaḥ diśo da[śa] ga .. .. .. + /// + + [r]ai[ṣ]a na [l]. + + .. ..
5 /// + [m] anuttarā ‖ aṇur na la[bh]yate dharmo aṇuśab.e .. d. śi .. + + /// 
2382/268
recto
1 /// + + + ry[o] vāsau nabha .t. + sumeru girirājo vā evaṃ śobhasi māriṣa ‖ ahaṃ pi evaṃ praṇidhiṃ paripūreya paṇḍita · kāyaprema jahitvāhaṃ kuryām arthaṃ ca prāṇinām* | dharma
2 /// + + duḥkham uttamam* ‖ kṣemadatto pi rājānaṃ .evanāgehi pūjitaḥ anaṃtaḥpratibhānena imā gāthā abhā ◯ ṣata : | naivaṃ syād aṃgahīno sau yasya bāhur na vidyate · sa
3 /// .[ū]jitā me [ta]thāataḥ acintiyā dakṣiṇ. yi sarvalokasya cetiyāḥ ‖ anaṃtā yas trisāhasrā ratnānāṃ paripūritāḥ pradadyāl lokanāthebhyo buddhajñānagaveṣakaḥ ‖
4 /// jānaṃti tyajaṃte kāyajīvitam* ‖ satyavākyaṃ kari[ṣ]yami mahārāja śṛṇohi me · yā ceyaṃ janatā sarvā imāṃ gāthāṃ - - - - - - - -

verso
1 /// + [sa]tyena dharaṇīṃ ṣaḍvikāraṃ prakaṃpatām* ‖ bhāṣitā ca iyaṃ vācā dharaṇī ca prakaṃpitā. āścaryād adbhutaprāptā devakoṭyaḥ praharṣitāḥ ‖ harṣitā devamanujā bodhicittam upādayan*
2 /// + + [a]rthaḥ kṣe[ma]dattena bhikṣuṇā · buddhānāṃ vartate jñānam atrākṣayam acintiyam* | yena satyena dharmo sau bāhur nāma na vidyate · tena satyena me bāhur bhotu kṣipraṃ yathā purā ‖
3 /// + + + + nyatvān nopalabhyate ‖ yo pi niścarate śa .das taṃ pi śūnyaṃ vijānatha · pratiśrutkopamaḥ śabdo dharmān evaṃ vijānatha · yadā viśārado bhavati śunyatāyāṃ gatiṃgataḥ
4 /// + + + + + [v]ā ye ca mānu .ā. [sa]rvajñatāyās tejena sarve bhontu samāhitāḥ ‖ yāvaṃty upadravā keci - - - - - - - - 
Hir. 2
recto
1 /// + + .. t. [sm]. [s]ārdham a .. .y. ///
2 /// + .. yaṃ bhikṣuḥ kālaṃ kuryād iti ///
3 /// [kṣo]r navakenāsaṃkliṣṭe + m. + ///
4 /// [s t]. syā rātryā atyayena [ta] .. .. ///

verso
2 /// [saṃ] dadyām* aham eveha rāja ///
3 /// maiṣa bhikṣur asmād āvādhād vyutti ///
4 /// .. hya taṃ cācāryaṃ praveśya rā[jño] ///
5 /// + ..ṃ .. r. + .i bh[u]kte .. .. .i /// 
2382/133a
recto
1 /// + haś ca vidhamīkṛtaḥ kkrodho [m]. .. [śc]. [i] ◯ rṣyā ca sarvaṃ cch. .n. ///
2 /// [kṣū] rājaputrapuraskṛtaḥ ‖ sva[r]ṇab[i]mbaṃ ya ◯ thā citraṃ kuśa[l]e ///
3 /// + meva bhikṣuḥ praviśaṃtu śobhate · ‖ bra ◯ hmeva manye pr. .. ///
4 /// tarikṣe sahasraraśmir vidham iya andhakā ◯ ram* obhā + + ///
5 /// - - sarvaloke so lakṣaṇebhiḥ ◯ parivṛtu ev. ///

verso
1 /// - -ye buddhavīrā asadṛśasatvasārāḥ ◯ samatītaś[ū] ///
2 /// paśya tejo suruciraśabdaghoṣo rājāna ◯ tejo na ta + ///
3 /// [lī]yo daśanakha kṛtva sarve bhāṣitva gā ◯ thān kṣipiṣ[u] .i [n]. ///
4 /// pāni catvāri me· ‖ sreṣṭhīkṣatriyabrāhma ◯ ṇagṛhapat. ///
5 /// .. aṣṭāṃgikam* ‖ candro vā ya[th]. + tri[y]e ◯ pratapatī tārā .. /// 
2381/uf16/5b, 2381/106c
recto
1 /// + + + .. + + + + + + + + + + .aitrāvi[hā] + + ///
2 /// .. [bh]. + śilu .. + + + + + + + + + [de]śetu dharmaṃ pra .. + ///
3 /// + [śī]laskandhe su .. + + + + + + + .y. [·] sarvasatve[ṣu] ca śā .. ///
4 /// + .. .ipraṃ s. + + + + + + + + [kṣ]. traṃ kṣāntiṃ labhi[tv]ā + + + ///
5 /// + + + + + + + + + + + + + śaṃsān dṛ[ṣṭ].[ā] .. + + + + ///

verso
1 /// + + + + + + + + + + + + +.[ā]ḥ kṣetr[ā] [bh]. .. + + + + + ///
2 /// + + .. + + + + + + + + + + .. t[s]. gatavarāṇa [g.] .. + + + ///
3 /// + yaṃ dhāreyya + + + + + + + + [m]ādhim* ‖ dhāritva etaṃ v. .. ///
4 /// u + .i [b]odhisa + + + + + + + + + .i saṃśayo ya u .. ///
5 /// + + + + + .. .. + + + + + + + + + + + + + + + kadāci vi .. + /// 
2382/28
recto
1 /// + + .īnā saṃvar. [ḥ] tathā hi so śi .ṣ.///
2 /// + + [jñā]ta yenemā bhavaṃti skandhāḥ na ta ///
3 /// .. .. mittagrāhiṣya a[sa]ṃv. t. s[y]. ya ///
4 /// puna jātu kupyate a[saṃ] + + + + ///
5 /// + + + + + .. kāśu .r. + + + + ///

verso
1 /// + + + + + .. yāva + + + + ///
2 /// [bhā] .u [jñā]tu. yaḥ śikṣita + + + + ///
3 /// .. d. cittasaṃyame · yatr. .th. [t]. [g]. .. .. ///
4 /// + + [e]vaṃ sthitasyo iha kayasaṃva + ///
5 /// + + so śikṣit. kāyasaṃvare ‖ e .. /// 
2382/149; fol. 188
recto
1 yaṃ ca na vikopayatī manasaṃvaraḥ kathitu śreṣṭhu a ◯ ///
2 tha marīcisamam* ‖ pratibhāsalakṣaṇam atho satataṃ ◯ ///
3 vam otarini satvu mano upapannu pratyayatu cakkra ◯ ///
4 co manasaṃvaraḥ kathitu śreṣṭhu ayam* ‖ paramā[rtha] ◯ ///
5 [ra] katamā karmaviśuddhiḥ yadidaṃ svap. opa .ṃ + + (◯) ///

verso
1 + .. .u .y. t. āraṃbaṇasamatikkrama[ḥ ‖ tatra] + + (◯) ///
2 mānāṃ dhātūnāṃ pratiniḥsargaḥ ‖ tatra katama āyata .. ◯ ///
3 tkṛyā yadidaṃ sarvadharmāṇām anupalabdhiḥ ‖ tatra kata ◯ .. ///
4 ṇāśaḥ yadidaṃ svapnopamasya karmaphalasyāvipraṇā ◯ ///
5 naṃ yadidaṃ sarvabuddhānāṃ śikṣāpratipattiḥ ‖ tatra katarā ◯ .. /// 
2381/107b
recto
1 /// (◯) + + + tr. dhātukav[ai]rā[g]y. + ///
2 /// (◯) + + dam itaretarasaṃtuṣṭi .. ///
3 /// ◯ nāṃ dharmāṇāṃ yathābhūtāsaṃga .. ///
4 /// ◯ [t]iṣṭhānaṃ ‖ tatra katarā prati[pa] .. ///
5 /// ◯ prahāṇam* ‖ tatra kata[r]o .. .. ///

verso
1 /// ◯ [ta]tra katarā jñānabhūmir ya[d]i .. ///
2 /// ◯ ‖ tatra katamo bodhisatvagoc. ///
3 /// ◯ gatair ākhyātaḥ yadidaṃ buddha .. + ///
4 /// (◯) + .. kaiś cānumoditā ‖ ta[tr]. + ///
5 /// (◯) + + + + .ītaḥ yadidaṃ .. + /// 
2381/147; fol. 198
recto
2 ścanandaḥ tā[ś c]. + ///
3 dhir mahāyā[n]. + ///
4 vima me · [a] + + ///
5 pe mahāta bhikṣu .. ///

verso
1 tidā ca kumārabhūte ///
2 ndena ·‖ evaṃ [pr]. .. .. ///
3 hākaruṇā sa .. + + ///
4 dvitīyaḥ kau [l]i .. /// 
Larger Sukhāvatīvyūhasūtra
BSMC II 179–214
2382/uf20/5a, 2382/uf21/2a, 2381/uf14/1c, 2382/128, 2381/uf13/5b; fol. (2)13
recto
1 .u .. .. .. + + + .. .. .. .u[c]chr. [p]. .. [t]. · dharmabherīparāhanaṃtaḥ prajñāv. l[o]k. n. ·a ///
2 tatapāṇ. ya · [asa]ṃ .i .ā [at]. [s]. [m]. [n]. [s]. [·] .īrā dhaureyā [·] dh. [t]i[m]. ṃta · hrīmaṃta [ā]vrīḍha .. ///
3 + + + + + + + + + + + + + + + + + + + + .irmalāḥ · tṛmal. [pr]. .ī + ///
4 + + + + + + + + + + + + + + + + + + + + + + + .. .. .. + + + + ///

7 nanda [k]. + + + + + + + + + + .. + .. .v. + + + + + ///
8 gacchey. + + .[dh]. .. .. + + + .. .. ca tathāgatasya v. [ś]. + ///
9 thāgatasya cānuttaraṃ prajñāpratibhāna[m*] atha khalu bhaga[v]ā .. + ///
10 pata · eṣā sā dig yatra bhagavāṃ tiṣṭhaty amitābhas [t]athāgat[o] .. + ///
11 dīvālikopamā buddhā bhagavaṃta stunva[ṃ]t[i] varṇayaṃti p[r]aśaṃ + ///
12 gavaṃtaṃ draṣṭum amitābhaṃ tathāgatam a[r]haṃtaṃ sam[y]ak[s]aṃbud[dh]aṃ taṃ .. ///

verso
1 ānandeneyaṃ vāg atha khalu bhagavā[n]. [m]. [t]. bhas tathāagato [rh]. ///
2 nāvabhāsitam abhūt tena khalv api samayenāsmiṃ kotīśatasa .. ///
3 ndamahāmucilindacakkravāḍamahācakkravaḍā ye cānye vṛkṣa + + ///
4 ma puruṣo grāmāṃtike sthito dvitīyaṃ puruṣaṃ pratyavekṣ[e] + + ///
5 k. r amitābhaṃ ta[thāga]tam arhaṃtaṃ samyaksaṃbuddhaṃ sume[rur] i .. + ///
6 + + + + + + + + tarn atīva bhrājaṃtaṃ tapaṃtaṃ viro ◯ ///
7 + + + + + + + .. ṇaṃ taṃ .. [bh]i .. g. [ṇa]ṃ .. .. [thā] ◯ /// 
2382/uf25/4e, 2382/uf14/2c, 2382/uf20/6c, 2382/uf19/3a, 2382/uf7/8a, 2382/191a, 2382/uf12/7d; fol. (214?)
recto
10 /// + + + + + + + .. + + + /// + + + + .. .. .[t] + + + ..
11 /// .. m. mitābha. [tathā]gat. m. .. /// .. t. [n]. .v. cikitsān na vi
12 /// .ā[tr]e[ṇ]aiva evaṃrūpā bha[v].[ṃ] /// + .. .ā .i .. .. + + +

verso
1 /// .. [nāma] paṃca va .. śatāni parihīṇo bhavati sam[y]. .. /// + + .. nāt par[i]h. ..
2 /// + + + + + + h[ī]ṇo bhavati bodhisa .. + + + + /// + h. ṇo bhavati sarvaku
3 /// ++ + + + + + + [y]. [s]. .. + + + + + + + /// lā[ḥ] [s]. r[v]. sauvaṇa vaiḍū
4 /// + + + + + .[i] ..

10 /// + + + + + .[r]. .ṭh. .. [v]. .[r] ///
11 /// parimu[c]yeta yāvan na rājā kṣatri ///
12 /// + [a]samasamajñā[n]e .iṃ .. [p]i +/// 
2382/uf6/6c, 2380/26, 2381/207, 2382/37, 2382/109, 2381/50, 2381/uf8/2c, 2382/169, 2381/47, 2382/uf15/3d, 2382/uf9/6a, 2382/225, 2382/60, 2381/55; fol. 216
recto
1 nāya paripraśnayituṃ sulabdhā ajita t[e]ṣā b[o]dhisatvānāṃ lābhā ye .. /// [thā]gatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śro
2 ṣyaṃti nāpi te satvā hīnādhimuktikā bhaviṣyaṃti ya iha dhar[mapary]āye .[r]. /// [m]. t[e] j[i]ta prativedayāmy asya dharmaparyāyasya śra
3 vaṇāya tṛsāhasramahāsāhasrāṃ lokadhātum agnipratipūrṇa[m ava] .. /// .. ttam utpādayitavyaṃ tat kasya hetor bodhisatvakoṭyo
4 jitāśravaṇā eṣām evaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante nuttarāyāḥ sa[m]y[aksa] /// gatena kartavyaṃ kṛtaṃ tan mayā yuṣmābhir idānīṃ karaṇī
5 ya nirvicikitsair vīryam ārabdhavyaṃ sarvākārava[ro]petaṃ ma saṃśa[y]. /// .. durlabhāryā dharma .e .. + [d]urlabhāḥ kṣaṇasa[ṃ]pad ā
6 khyātā mayājita sarvakuśaladharmapāamitāḥ [ta] ◯ /// .. dyadhvaṃ asya khalv ajita sūtrāṃ tasyārthāya mahatīṃ
7 parindanāṃ karomi buddhadharmāṇām anaṃtardhānāya ◯ /// .[i]ṣyatha ‖ asmin khalu punar dharmaparyāye bhāṣyamāṇe
8 dvādaśānāṃ nayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur vi /// .. m anuprāptavān* aṣṭānāṃ bhikṣuśatānām anupādā
9 yāsravebhyaś cittāni vimuktāni catasraś ea bodhisatvakoṭyo vaivartikabhūm. .. + + + + + + + .. samyaksaṃbodhau · atha khalu bhagavāṃs tasyāṃ velā
10 yām imāṃ gāthā abhāṣata ‖ bodhiṃ vibudhyitva vijitya māraṃ drumendramūle viha[r]e + + + + + + + kṣus tatha tā śarīra ākāśadhātusamatānuprā
11 ptaḥ daśabuddhakṣetrarajasādṛśebhiḥ parivṛto buddha jinaḥsutebhi[ḥ] s. .v. bh. [śā]t. bh. [s]. [m]. h. tebhiḥ samaṃtabhadrācariṣu sthitebhiḥ buddhena
12 kāyātu prabhā pramuktā anaṃtavarṇā [v]i[pu]lā viśuddhā · ubhāsitā kṣetra daśaddiśāsu buddhādhiṣṭhānena acintiyena · dṛśyaṃti kṣetrā pariśuddha ni

verso
1 rmalā anaṃtavarṇāḥ praṇidhānaśuddhā · vikurvitaṃ yac ea tathāgatānāṃ saṃd[ṛ]ś[y]ate k. etra daśad[d]iśāsu · saṃdṛśyate sā purimā diśāyāṃ ratnadhva[jā] nirmala lo
2 kadhātuḥ yatra svayaṃbhū ratanapradīpo vicitra sā sarvaviyūhama[ṇ]ḍ[itā] /// .i .. pradīpaṃ kṣetraṃ viśuddhaṃ bahuvṛkṣacchannam* yatra viśuddhasva
3 rameghaghoṣo jina dṛśyate dharma prakāśayānaḥ diśi pratīcyāṃ vi .. ..ṃ .[i] /// .. dhātuḥ yatra svayaṃbhūr amitāyu nāmnā parivṛto
4 dṛśyate bodhisatvaiḥ saṃdṛśyate gan. [pr]. .īp. maṇ. [l]e .i .[i] /// [m]. rdiyaketurāja svayaṃbhu saṃdṛśyati bodhimaṇḍe
5 vaiḍūryaraśmīruciraṃ virocanaṃ pa .. /// [dṛ]śyate uttarapūrvabh[ā]ge ‖ āloka ābhādhvaja loka
6 dhātūḥ pūrṇa paraṃ dṛśyati bodhisa .. /// .āge ‖ ratīvicitrāsukhasaṃbhava lokadhātuḥ pra
7 it[m]. [ṇ]ḍ. t[ā] c. tramaṇībhi nirmalāḥ [abh]yu[d]g. [t]. /// śc[i]māyāṃ ‖ saṃdṛśyate paścima uttarāyāṃ merupra
8 bhā nāma sa lokadhātuḥ yatra svayaṃbhū mahamegha īśvara .. /// [ṣ]ṭ[i]māyāṃ vajiraprabhāyāṃ pariśuddhakṣetraṃ ratanā
9 rcigarbham* amogharaśmiprabhatejamaṇḍalo buddhaḥ sthito dṛśyati /// [rci]suprabhā nāmnā hi sā nirmala lokadhātuḥ samaṃta
10 cakṣurguṇaraśmimegho dṛśyī jinas tatra drumendramūle ‖ bahubuddhakṣetrakoṭī /// [kṣe]trāḥ purimā diśāyām* ekāṃtaśuddha vimalā vi
11 yūha dṛśyaṃti te pūrṇa jināḥsutebhiḥ ‖ saṃkliṣṭa kec. apare v[i]śuddhā visu[ddh]a saṃkliṣṭa tath. /// + .i .ai karmavicitrasaṃsthitāḥ kṣaṇe kṣaṇe dṛśya a
12 naṃta [k]ṣetrāḥ ‖ acintiyā kṣetra anābhilapyā dṛśyaṃti sa .. + .[i] + + + .. /// [ya] aprameyā buddhānubh[ā]vena vidṛśyi sarve ‖ pramu 
Vajracchedikā Prajñāpāramitā
BMSC III 89–132
2385/21; fol. 26
recto (Cz 27.1–8)
1 ‖ ❉ ‖ namo śākyamuna
2 yes tathāgatāyārhate samyaksaṃbuddhāya : ‖ evaṃ mayā śrutam ekasmin [sa]ma
3 ye bhagavān* śrāvastyāṃ viharati sma · jetavane · anāthapiṇḍadasyārame maha
4 tā bhikṣusaṃghena sārdham a◯rdhatrayodaśabhir bhikṣuśataiḥ atha khalu bhagavān*
5 pūrvāhṇakālasamaye nivāsya [pā]tracīvaram ādāya · śrāvastīṃ mahānagarīṃ pi
6 ṇḍāya prāviśat* atha khalu bhagavan* śrāvastīṃ mahānagarī piṇḍāyaṃ cari

verso (Cz 27.8–19)
1 tvā paścādbhaktapiṇḍapātapratikkrāṃtaḥ pādau prakṣālya nyaṣīdad bhagavān* prajñapta e
2 vāsane paryaṃkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya · atha
3 saṃbahulā bhikṣavaḥ yena bhagavāṃs tenopasaṃkkramann upasaṃkkramya bhagavataḥ
4 pādau śirasābhivandya bhagavaṃ◯taṃ tṛḥpradakṣiṇīkṛtvā kāṃte nyaṣīdan* tena khalu pu
5 naḥ samayenāyuṣmān subhūtiḥ tasyām eva pariṣadi sannipatito bhūt sanniṣaṇṇaḥ
6 atha khalv āyuṣmān subhūtir utthyāyāsanād ekāṃsam ut[t]arāsaṃgaṃ kṛtvā dakṣiṇaṃ jā 
2385/20, 2385/uf1/4s; fol. 27
recto (Cz 27.19–28.8)
1 nnumaṇḍala[ṃ] pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇāmya bhagavaṃtam etad a
2 vocat* āścaryaṃ bhagavan yāvad evan tathāgatenārhatā samyaksaṃbuddhena bodhisatvā ma
3 hāsatvāḥ anuparigṛhītāḥ parameṇānugraheṇa : yāvad eva [ta]thāgatena bo
4 dhisatvāḥ parittāḥ parama◯yā parindanayā · kathaṃ bhagava bodhisatvayā
5 nasaṃprasthitena sthātavyam* kathaṃ pratipattapavyam* kaṃthaṃ ci – – – – – – ttaṃ prati
6 gṛhītavyam* evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad av. c. t* sādhu

verso (Cz 28.8–28.17)
1 sādhu subhūte evam etat subhūte anuparigṛh[ī]tās tathāgatena bodhisat.[ā] .. + +
2 meṇānugraheṇa · parittās tathāgatena bodhisatvāḥ – – – – – – – – –
3 paramayānuparindanayā · tena hi subhūte śṛṇu sādhu – – – – – – – –
4 ca suṣṭhu ca manasikuru bhāṣi◯ṣye · yathā bodhisatvayānasaṃprasthi[tena] sthā[ta]vyam*
5 yathā pratipattavyam* yathā cittaṃ pratigṛhītavyam* evaṃ bhagavān i + .. ṣmān subhūti
6 r bhagavaṃtaḥ pratyaśrauṣīt* bhagavāṃs tān etad avocat* iha subhūte bodhisatvayāna 
2385/19, 2385/uf1/4x; fol. 28
recto (Cz 28.18–29.5)
1 nasaṃprasthitair evaṃ cittam utpādayitavyam* yāvaṃtaḥ satvāḥ satvasaṃg[r]aheṇa saṃgṛhī
2 tāḥ aṇḍajā vā jarāyujā vā saṃsvedajā vā ūpapādukā vā rūpiṇo vā arūpiṇo
3 vā asaṃjñino vā asaṃjñino vā naiva saṃjñino nāsaṃjñinaḥ yāvat satvadhātuḥ prajña
4 pyamānaḥ pra – – jñapyaṃte ◯ te mayā sarve anupadhiśeṣe nirvāṇadhātau pari
5 nipayitavyāḥ evam aparimāṇāṃś ca satvān* parinivāpayitavyāḥ na ca kaścit satva
6 parinirvāpito bhavati · tat kasmād dhetoḥ sacet subhūte bodhisatvasya satvasaṃjñā
7 pravartate na sa bodhisatva iti naktavyaḥ tat [ka]s[ya] hetoḥ na s[u] subhūte bodhi[sa]

verso (Cz 29.5–18)
1 tvo vaktavyo yasya satvasaṃjñā pravarteta jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta api tu
2 khalu punaḥ subhūte bodhisatvena stupratiṣṭhitena dānaṃ dātavya[m]* na kvacitpratiṣṭhitena dā
3 naṃ tavyam* na rūpapratiṣṭhitena dānaṃ dātavyaṃ na śabdagandharasaspraṣṭavye[ṣu] na dharmaprati
4 ṣṭhitena dānaṃ dātavyam* evaṃ hi ◯ subhūte bodhisatvena dānaṃ dātavyam* yathā na nimi
5 ttasaṃjñāyāṃ pratiṣṭhe[t*] tat kasya hetoḥ yaḥ subhūte bodhisatvaḥ apratiṣṭhito dānaṃ
6 dadā[t]i .. sya subh.te puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum* tat [k]iṃ manyase su
7 bh. te sukaraṃ .. .[v]. syāṃ diśi ākāśasya pramā[ṇa]m udgrahītum* subhūter āha · 
2385/18, 2385/uf1/4o, 2385/uf1/4h; fol. 29
recto (Cz 29.18–30.8)
1 no hīdaṃ bhagavan* evaṃ dakṣiṇapaścimottarā ūrdhvaṃ vidikṣu-r-avidikṣ[u] : daśa[su di]kṣ[u] : su
2 karam ākāśasya pramāṇam udgrahītum* subhūtir [ā]ha · na hīdaṃ bhagavan* + + .. .[ā]
3 ha · evam eta subhūte · evam etat subhūte yo bodhisat[v]o pratiṣṭhito dānaṃ
4 dadāti tasya puṇyaskandhasya ◯ na sukaraṃ pramāṇam u[d]grahītum* api [t]u [kha]lu
5 punaḥ subhūte evaṃ bodhisatvena dānamayaṃ puṇyakṛyāvastuṃ dānaṃ dātavyam* tat k[i]ṃ
6 manyase subhūte tathāgato lakṣaṇasaṃpadā draṣṭavyaḥ bhagavān āha na lakṣaṇa

verso (Cz 30.8–19)
1 saṃpadā tathāgato draṣṭavyāḥ tat kasya hetoḥ [yā] sā ta[thā]gatena lakṣaṇasaṃpad bhāṣi
2 tāḥ saivālakṣaṇasaṃpadāt* evam ukte bhaga[vān] āyuṣmaṃtaṃ subhūtim etad avocat* ya
3 vat sute lakṣaṇaṃ tāvan mṛṣā · yāvad alakṣaṇaṃ tāva[d a]mṛ[ṣā] iti hi lakṣaṇālakṣaṇataḥ
4 tathāgato draṣṭavyaḥ ‖ eva◯m ukte ā[y]u[ṣm]ān subh[ū]ti bhagavaṃtam etad avocat* a
5 sti bhagavan kecit [sa]tvāḥ bhaviṣyaṃty anāgate dhvani paśc[i]māyāṃ paṃcāśatyā vartamānā
6 yāṃ ye imeṣv evarūpeṣu sūtrāṃtapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām utpā 
2385/17; fol. 30
recto (Cz 30.19–31.5)
1 day[i]ṣyaṃti · bhagavān āha · mā tvaṃ su[bh]ūtevaṃ vocat* a + kecit satvāḥ bhaviṣya
2 ty anāgate dhvani ye imeṣv evaṃrūp[e]ṣu sūtrāṃtapade[ṣu] bhāṣyamāṇeṣu bhūtasaṃ
3 jñām utpādayiṣyaṃti · api tu khalu punaḥ subhūte bha[vi]ṣyaṃty anāgate dhvani bo
4 dhisatvā mahāsa – – tvā ◯ paści[m]āyāṃ paṃcāśatyāṃ saddharmavipralope – –
5 pe vartamāne śīla – – vaṃto guṇa[va]ṃtaḥ prajñāvato bhaviṣyaṃti · na khalu pu
6 naḥ subhūte bo dhisatvā ekabuddhaparyupāsitā bhaviṣyaṃti ·

verso (Cz 31.5–13)
1 naikabuddhavaropi[ta] – – kuśalamū[l]ā bhaviṣyaṃti · api tu khalu
2 punaḥ subhū – – – – te [a]nekabuddhaparyupāsitā bhaviṣyaṃ
3 ti anekabuddhāvaro◯pitakuśalamūlā bhaviṣyaṃti · – – –
4 ye imeṣv evarūpeṣu sūtrātapadeṣu bhāṣyamāṇeṣv ekacittaprasāda
5 mātram api pratilapsyaṃte · jñātās te subhūte tathāgatena dṛṣṭās te subhū
6 – – – – te tathāg[a]tena sarve te aprameye puṇyaskandhaṃ 
2385/16; fol. 31
recto (Cz 31.13–22)
1 prasaviṣyaṃti pratigṛhīṣyaṃti tat kasya hetoḥ na hi teṣā. subhūte bodhisa
2 tvānāṃm ātmasaṃjñā pravartsyate na satvasaṃ na jīvasaṃjñā na pudgalasaṃjñā pravartsyate ·
3 nāpi teṣāṃ – – – – subhūte bodhisatvānāṃ dharmasaṃjñā prava
4 rtsyate nādharma – – – ◯saṃjñā nāpi [t]eṣāṃ saṃjñā nāsaṃjñā pravartsyate ·
5 – – – – – – – – – – – – – – – – – – tat kasya hetoḥ sace subhūte teṣāṃ bodhi
6 satvānā ḍharma – – – – – – saṃjñā [p]ra[v].tsyate sa eva teṣām ātmagrā

verso (Cz 31.22–32.7)
1 ho bhavet* sa – – – – tvagrāho jī .ā .[r]. [h]. + .. .. .. ho bhavet* sa
2 cad dharmasaṃjñā prava – – – – rteta sa eva teṣā + + + .o bhavet* satvagrā
3 ho jīvagrāhaḥ – – – – – – – – – – – pudgalagrāha i[t]i + .. t.. sya hetoḥ na khalu puna
4 subhūte dharmodgrahī – – – ◯tavyo nādharma tasmā[d] .da. saṃndhāya tathāgatena
5 bhāṣitaṃ kolopamaṃ dharmaparyāyaṃm ājānadbhiḥ dharmāḥ eva prahātavyāḥ prāg e
6 vādharmāḥ ‖ punar aparaṃ bhagavān āyuṣmaṃtaṃ subhūtim etad avocat* tat ki 
2385/15, 2385/uf1/2f, 2385/uf1/2o; fol. 32
recto (Cz 32.7–32.15)
1 manyase subhūte kācit tathāgatenānuttarāṃ samyaksaṃbodhir abhisaṃbuddhā : kaści
2 d vā dharmas tathāgatena deśitaḥ ‖ subhūtir āha · yathāhaṃ bhagavan bhagavato
3 bhāṣitasyārtham ājānāmi ◯ nāsti sa kaścid dha .[m]. + [s] tathāgatenānuttarāṃ
4 samyaksaṃbodhir abhisaṃbuddhā : nāsti sa kaścid dharmo [y]. + + [g]. .[e]na deśitaḥ ta
5 t kasya hetoḥ yo sau tathāgatena dharmo de[śit]a .. + + + + .o nabhilapyaḥ

verso (Cz 33.1–10)
1 na sa dharmo nādharmaḥ tat kasya hetoḥ asaṃskṛtathābhāvitā hy āryapudgalāḥ tat kiṃ ma
2 nyase subhūte ya imāṃ tṛsāhasramahāsāha[s]r. lokadhātuṃ saptaratnapratipū
3 rṇaṃ kṛtvā dānaṃ dadyāt* tat kiṃ ◯ manyase subhūte [a]pi nu sa kulaputro vā kula
4 duhitā vā tatonidānaṃ bahu puṇyaṃ prasunuyā[t]* subhūtir āha · bahu bhagava
5 n bahu sugata : sa kulaputro vā kuladuhitā vā tatonidā[n]aṃ bahu puṇyaṃ + 
2385/14; fol. 33
recto (Cz 33.10–18)
1 sunuyāḥ tat kasya hetoḥ sa eva bhagavann askandha[ḥ] + .m.t tathāga
2 to bhāṣate puṇyaskandhaḥ askandha iti bhagavan bhagavān āha · yaś ca
3 – – khalu punaḥ subhū◯te kulaputro vā kuladuhitā vā imāṃ
4 – tṛsāhasrāmahāsāhasrāṃ lokadhātuṃ saptaratnapratipū
5 – rṇaṃ kṛtvā dānaṃ dadāt* yaś ceto dharmaparyāyad aṃtaśaś catu

verso (Cz 33.18–25)
1 ṣpadikām api gāthām udgṛhya pare[bh]yo deśayet saṃprakāśayed a[ya]
2 m eva tatonidānaṃ bahutaraṃ puṇyaṃ [pra]sunuyāt* aprameyam asaṃ
3 khyeyaṃ tat kasya heto[ḥ] ◯ ato nirjātā hi subhūte tathāgatā
4 nām anuttarā samyaksaṃbodhiḥ ato nirjātāś ca buddhā bhagavataḥ
5 tat kasmād dhetoḥ buddhadharmāḥ buddhadharmā iti subhūte abuddhadharmā 
2385/13; fol. 34
recto (Cz 33.25–34.8)
1 ś caiva te · tat ki[ṃ] manyase subhūte api nu srotāpan[n]asya evaṃ bhavati
2 mayā srotāpattiphalaṃ prāptam iti · subhūtir āha · no hīdaṃ bhagava
3 n bhagavān āha · tat kasya ◯ hetoḥ na hi sa bhagavan kiṃcid āpanna te
4 nocyate srotāpanna iti · na rūpam āpanno na śabdā na gandhā na rasā
5 – – – – – n na spraṣṭavyān na dharmān āpan[n]aḥ tanocyate srotāpanna iti ·

verso
1 bhagavān āha · tat kiṃ manyase subhūte api nu sakṛd[ā]gāminaḥ
2 evaṃ bhaven mayā sakṛdāgāmiphalaṃ prāptam iti · subhūtir āha · no hī
3 daṃ bhagavan bhagavān ā◯ha · tat kasye hatoḥ na sakṛdāgāmi
4 no evaṃ bhaviti mayā sakṛdāgāmiphalaṃ prāptam iti · tat kasmā
5 d dhetoḥ na hi sa kaścid dharmaḥ yaḥ sakṛdāgāmitvam āpannaḥ te 
2385/12; fol. 35
recto (Cz 34.18–35.4)
1 + .y. .. + .ṛdāgāmīti · bhagavān āha · tat kiṃ manyase subhūte · a – – –
2 pi nv anāgāmina · evaṃ bhavati mayā anāgāmiphalaṃ prāptam iti – – –
3 tat kasya hetoḥ na sa kaścid dharmaḥ yo nāgāmīti · samanupaśyati · teno
4 cyate anāgāmīti · bha◯gavān āha · tat kiṃ manyase subhūte · api tv arhaṃ
5 to evaṃ bhavati mayārhatvaṃ prāptam iti · subhūtir āha · no hīdaṃ bhagavan* tat ka
6 + .e .o .. [h]i [bha]gavan* sa kaścid dharmo yo rhan nāmaḥ ya saced bhagavann arha

verso (Cz 35.4–13)
1 + + .. .. [v]. .m. + .. [tv]. .r. [p]tam iti · sa eva tasyātmagrāho bhavet* satvagrāho j.
2 + grāhaḥ pudgalagrāho bhavet* aham asmin bhagavan* ‖ tathāgatenārhatā samya
3 ksaṃbuddhenāraṇavihāriṇā◯m agryo nirdiṣṭaḥ aham asmin bhagavann arhan vigata
4 rāgaḥ na ca me bhagavann evaṃ bhavati arham asminn arhānn iti · sacen mama bhagava
5 nn evaṃ bhaven mayārhatvaṃ prāptam iti · na me tathāgato vyākariṣyati · araṇā – – – – –
6 .i .ā .i + + [g]rya iti subhūti · kulaputro na kvacid viharati : – – – – – – 
2385/11; fol. 36
recto (Cz 35.13–23)
1 tenocyate · araṇāvihārīti araṇāvihārīti · bhagavān āha · tat kiṃ manyasya
2 subhūte · kaścid dharmat tathāgatena dīpaṃkarāt tathāgatārhata samyaksaṃbuddhā
3 d udgṛhītaḥ subhūtir āha · no hīdaṃ bhagavan bhagavān āha · na sa kaścid dha[r]maḥ
4 tathāgate[na] dīpaṃkarāt ta◯thāgatād arhataḥ samyaksaṃbuddhād udgṛhītaḥ bhagavā
5 n āha : ya kaścit subhūte bodhisatvo evaṃ vaded ahaṃ kṣetravyūhān niṣpādayiṣyāmi
6 ti sa vitatha vadet* tat kasya hetoḥ kṣetravyūhā kṣetra – – – – – – –

verso (Cz 35.23–36.6)
1 vyūhā iti subhūte avyūhā hy ete tathāgatena bhāṣitā te – nocyaṃte kṣetravyūhā i
2 ti tas[m]āt tarhi subhūte bodhisatvena evaṃ cittam utpādayitavyaṃ apratiṣṭhitaṃ na rūpa
3 pratiṣṭhitaṃ cittam utpādayi◯tavyaṃ · na śabdagandharasaspraṣṭavyadharmapratiṣṭhi –
4 taṃ cittam utpādayitavyam* na [k]vacitpratiṣ[ṭh]i[taṃ] cittam utpādayitavyam* tad yathā .i
5 nāma subhūte puru[ṣ]o bhavet* yasyai[va]ṃrūpam ātmabhāvaḥ syāt tad yathā[pi] .. .. +
6 meroḥ parvatarājā · tat [k]i manyase su – – – – – – – 
2385/10; fol. 37
recto (Cz 36.6–18)
1 bhūte mahān sa ātmabhāvo bhavet* subhūtir āha · [ma]hān bhagavaṃ mahā s[u]gata [:] .. +
2 tmabhāvo bhavet* bhagavan* tat [k]asya het[o]ḥ abhāvaḥ sa tathāgate[na bhāṣ]itaḥ tena
3 cyate ā[t]ma[bhāva] iti · na [hi] s[a] bhāvaḥ t[e]n[o]cyate ātmabhāva iti · ‖ bhagavān āha · ta
4 t kiṃ man[ya]se subhūte [yā]◯vaṃtyo gaṃgānadyāṃ vālukās tāvaṃtya evaṃ gaṃgānad[y]o bha
5 veyuḥ api nu tāsu bahv[y]o vālu[kā] bhaveyuḥ subhūtir āha · tā eva tāvad bhagavan ba
6 hvyo gaṃgānadyo bhaveyuḥ prāg eva yās tāsu vālukāḥ bhagavān āha · ārocayami

verso (Cz 36.18–37.5)
1 te subhūte prative[dh]ayāmi te yāvaṃtyas tāsu gaṃgānadīṣu vālukā bhaveyuḥ tāvaṃ
2 tyo lokādhātavaḥ kaścid eva strī vā p[u]ruṣo vā saptaratnapratipūrṇaṃ kṛtvā tathā
3 gatebhyo rhadbhyaḥ samyaksaṃbu◯ddhebhyo dānaṃ dadyāt* tat kiṃ manyase subhūte api nu sā
4 strī vā puruṣo vā tatonidānaṃ ◯ bahu puṇyaṃ prasunuyāt* subhūtir āha · bahu bhaga
5 van bahu su[gata] : sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaṃ prasunuyāda bhagav[ā]
6 n āha · yaś ca khalu punaḥ subhūte tāvaṃtyo lokadhātavaḥ saptaratnapratipūrṇaṃ 
2385/9; fol. 38
recto (Cz 37.5–18)
1 kṛtvā dānaṃ dadyāt* yaś ceto dha[r]maparyāyād aṃ[t]aśaś catuṣpadikām api gāthām u
2 dgṛhya parebhyo deśayet* ayaṃ tato bahutaraṃ puṇyaṃ prameyam asaṃkhyeyam* api
3 tu kha[lu] subhūte yasmin pṛthivī[pra]deśe ito dharmaparyāyād aṃtaśaś catuṣpadi
4 kām api gāthāṃ bhāṣyeta ◯ vā deśyeta vā sa p[ṛ]thivīpradeśaś caityabhūto bha
5 ve[t*] sadeva[mā]nu[ṣā]surasya lokasya kaḥ pu[n]ar [v]ādaḥ subhūte ya imaṃ dharmapa
6 ryāyaṃ [dhā]rayiṣyaṃti parameṇa te āścaryeṇa samanvāgatā bhaviṣyaṃti · ta

verso (Cz 37.18–38.5)
1 smiṃś ca pṛthivīpradeśe śāstā viharaty anyatarānyataro vā gurusthānīyaḥ evam u
2 kte āyuṣmān subhūtir bhagavaṃtam ed avocat* ko nāmāyaṃ bhagavan dharmaparyāyaḥ ka
3 thaṃ cainaṃ dhārayāmi · evam ukte ◯ bhagavān āyuṣmaṃtaṃ subhūtim etad avocat* prajñāpā
4 ramitā nāmāya subhūte dharmaparyāyaḥ evaṃ cainaṃ dhāraya : tat kasya hetoḥ yaiva subhū
5 prajñāpāramitā tathāgatena bhāṣitā : saivāpāramitā : tat kiṃ manyase subhūte {{anu}}
6 api [n]u sa kaści dharmo tathāgatena bhāṣitaḥ subhūtir āha no hīdaṃ bhagavan* bhaga 
2385/8, 2385/uf1/3h; fol. 39
recto (Cz 38.5–17; G 5a1–2)
1 n āha · na sa kaścid bhagavaṃ ddharmo yaḥ tathāgate bhāṣita yāvataḥ subhūte
2 tṛsāhasramahāsāhasryāṃ lokadhātu pṛthivīrajaḥ kaścit tad bahu bhavet* su
3 bhūtir āha · bahu bhagavan*s tat pṛthivīrajo bhavet* yat ta bhagavan* pṛthi
4 vīrajaḥ tathāgatena bhā◯ṣitaḥ arajaḥ sa tathāgatena bhāṣitaḥ ta
5 d ucyate pṛthivīraja iti · yā sā lokadhātur adhātuḥ sā tathāgatena bhāṣitaḥ
6 tad ucyate lokadhātu[r] iti : ‖ bhagavān āha · tat kiṃ manyase subhūte dvātṛṃśadbhir ma

verso (Cz 38.17–39.7; G 5a2–5)
1 .āpuruṣalak[ṣ]aṇaiḥ [ta]thāgato rhan samyaksaṃbuddho draṣṭavya · subhūtir āha · no hī
2 da[ṃ] bhag[a]vad bhagavān āha · tat kasya hatoḥ yāni tāni bhagavan dvātṛṃśarmahāpuru
3 lakṣaṇāni tathāgatena bhāṣi◯tāny alakṣaṇāni tagatena bhāṣitāni tasmād u[c]yaṃte dvā
4 tṛṃśanmahāpuruṣalakṣaṇānī◯ti · bhagavān āha · yaś ca khalu punaḥ subhūte strī vā pu
5 ruṣo vā gaṃgānadīvālukopamān ātmabhāvān parityajet* yaś ceto dharmaparyāyāc catuṣpa
6 dikām api gāthām udgṛhya parebhyo deśayet* ayaṃ tatonidānaṃ bahutaraṃ puṇyaṃ pra 
2385/7; fol. 40
recto (Cz 39.8–20; G 5a5–7)
1 meyam asaṃkhyeyam* atha khalv āyuṣmān subhūtiḥ dharmapravegenāśrūṇi prāmuṃcat*
2 pravartayaṃ so śrūṇi parimārjyā bhagavaṃtam etad avocat* āścaryaṃ bhagavan* paramā
3 ścaryaṃ sugata : yāvad ayaṃ dharmapa[ry]āyaḥ tathāgatena bhāṣitaḥ yato me bha – –
4 gavan* jñānam utpa – – ◯ – – [n]naṃ na mayā jātv eva dharmaparyāyaḥ śrutapūrvaḥ
5 parameṇa te bhagavan* – – – – āścaryeṇa samanvāgatā bhaviṣyaṃti ya iha sū
6 t[r]e bh[āṣ]yamāṇe bhū – ta[sa.]jñām utpādayiṣyaṃti yā caiṣā bhaga[va]n* bhūtasaṃjñā saivā

verso (Cz 39.20–40.14; G 5a7–5b2)
1 saṃjñā tasmā tathāgato bhāṣate bhūtasaṃjñā bhūtasaṃjñeti · na mama bhagavann āścaryaṃ yad a
2 haṃ dharmaparyāyaṃ bhāṣyamāṇam avakalpayāmy adhimucyāmi · ye te bhagavann imaṃ dharmapa
3 ryāyaṃm udgṛhīṣyaṃti – – – ◯ – – paryavāpsyaṃti dhā..yiṣyaṃti · te paramāścaryasama
4 nvāgatā bhaviṣyaṃti · ‖ – – ◯ – – api tu khalu punaḥ bhagavan na meṣām āt[ma]saṃjñā
5 pravartsyate · na satvasaṃjñā na {{ja}}jīvasaṃjñā · na pudga[lasa]ṃjñā pravartsyate · tat kasya hato
6 yāsāv ātmasaṃjñā saivāsaṃjñā yā satvasaṃjñā jīvasaṃjñā pudgalasaṃ[jñā s]aivāsaṃjñā · tat ka 
2385/6; fol. 41
recto (Cz 40.14–41.3; G 5b2–4)
1 sya hetoḥ sarvasaṃjñā[p]agatā hi buddhā bhagavaḥ ‖ evam ukte bhagavān ā
2 yuṣmaṃtaṃ subhūtim etad avocat* evam etat subhūte evam etat subhūte
3 paramāryasamanvāgatās te satvā bha[v]iṣyaṃt[i] · ya iha sūtre bhāṣyaṃmā
4 ṇe śrutvā notrasiṣyaṃti · ◯ na saṃtrasiṣyaṃ[ti] · saṃtrāsam āpatsyaṃte ta
5 t kasya hetoḥ paramapāramiteyaṃ subhūte tathāgatena bhāṣitā yā [c]a
6 – – – tathāgataḥ paramapāramitāṃ bhāṣate tām aparimāṃṇā buddhā bha

verso (Cz 41.3–12; G 5b4–6)
1 gavaṃto bhāṣaṃte nocyate paramapāramiteti · api tu khalu punaḥ subhū
2 te yā tathāgatasya kṣāṃtipāramitā saivāpāramitā tat kasya hatoḥ yadā
3 me su[bhū]te kaliṃgarājā a[ṃ]◯gapratyaṃgāny a.[che]t[s]īn nāsīn me tasmin sama
4 ye ātmasaṃjñā vā satvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃj[ñ]ā vā na me kā ·
5 cit saṃjñā nāsaṃjñā babhūva tat kasya hetoḥ [sa]cet subhūte mama tasmin sa
6 maye {{ā}}ātmasaṃjñābhaviṣyat*d vyāpādasaṃjñāpi me bhaviṣyat* tasmin sa 
2385/5; fol. 42
recto (Cz 41.12–23; G 5b6–7)
1 – – maye abhijānāmy ahaṃ subhūte atīte dhvani paṃca jātiśatāni yad a
2 haṃ kṣāṃtivādīriṣi[r a]bhū tadāpi me nātmasaṃjñā babhūva · na satvasaṃjñā
3 na jīvasaṃjñā na pudgalasaṃjñā · tasmāt ta[rh]i subhūte bodhisatvena mahāsa
4 tvena [sa]rvasaṃjñā vinarja◯yitvānuttarasyāṃ s. .y. [ksa]ṃbodhau cittam utpāda
5 yitavyam* na rūpapratiṣṭhitaṃ cittam utpādayitavyam* na śabdaga⟪ndha⟫rasaspraṣṭa
6 vyapratiṣṭhiṃtaṃ c[i]ttam utpādayitavyam* na dharmapratiṣṭhitaṃ cittam utpādayi

verso (Cz 41.23–42.10)
1 tavyam* nādharmapratiṣṭhitaṃ cattam utpādayitavyam* na kvacitpratiṣṭhitaṃ citta
2 m utpādayitavyam* tat kasmād dhetoḥ yat pratiṣṭhiṃ tad evāpratiṣṭhiṃ tasmād evaṃ
3 tathāgato bhāṣate rūpā◯pratiṣṭhitena dānaṃ [dā]tavyam* api tu khalu
4 punaḥ subhūte bodhisatvenaivaṃ dānaparityāgaḥ parityajyaḥ sarvasatvānām a
5 rthāya yaiva ca satvasaṃjñā sa evāsaṃjñā · ya eva te sarvasatvā tathāga
6 tena bhāṣitāḥ ta evāsatvāḥ bhūtavādī subhūte tathāgataḥ satyavādī 
2385/4; fol. 43
recto (Cz 42.10–21)
1 tathāvādī tathāgato nāvitathāvād[ī] tathāgato · api tu khalu punaḥ subhūte yaḥ tathā
2 gatena dharmo bhisaṃbuddho deśito vā na tatra satyaṃ na [m]ṛṣā tad yathāpi nāma subhūte
3 puruṣo ndhakāraḥ[p]raviṣṭaḥ evaṃ vastupatito [b]o .isatvo draṣṭavya yo vastupatitaṃ dā
4 naṃ parityajati · tad yathāpi ◯ nāma subhūte cakṣuṣmān* puruṣo .i .ā .āyā rātryā [s]ū
5 rye bhyudgate nānāvidhāni rūpāṇ[i] paśyet* evaṃ bodhisatvo draṣṭavyo yo vastvapati
6 taṃ dānaṃ parityajati · api tu khalu punaḥ subhūte ye kulaputro vā kuladuhi[t]a

verso (Cz 42.21–43.14)
1 ro vā imaṃ dharmaparyāyam udgrahīṣyaṃti : dhāra .. ṣyaṃti · v[ā]c. yiṣyaṃti paryavāpsyaṃti · jñā
2 tās te subhūte tathāgatena dṛṣ[ṭ]ās te subhūte tathāgatena buddhās te tathāgatena sarve
3 te satvāḥ aprameyaṃ puṇya◯skandhaṃ prasaviṣyaṃti · yaś ca khalu punaḥ subhūte strī
4 vā puruṣo vā pūrvāhṇakālasamaye gaṃgānadīvā[lukop]amān ātmabhāvā[n]* parityaje
5 t* madhyāhṇakālasamaye sā – yāhṇakālasamaye gaṃgānadīvālukopamān ā
6 tmabhāvā parityajet* anena paryāyeṇa ka[l]pakoṭ[ī]nayutaśasahasrāṇy ātmabhā 
2385/3; fol. 44
recto (Cz 43.14–21)
1 – – – – – – – – – van* parityajet*d yaś cemaṃ dharmaparyāyaṃ śrutvā ·
2 – – – – – na pratikṣiped ayam eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ32 pra
3 sunuyāt* apra – – ◯ – meyam asaṃkhyeyam* kaḥ punar vādaḥ yo li
4 – khitvo – – – ◯ dgṛhṇ. yāt*33 [dh]ārayet* vācayet* paryavāpnu
5 yāt* parebhyaś ca vistareṇa saṃprakāśayet* api tu subhūte aciṃtyo tu
6 lyo ya dharmapa – – ryāyaḥ ayaṃ ca [dha]rmaparyāyaḥ tathāgatena bhāṣitaḥ

verso (Cz 43.21–44.6)
1 agrayānasaṃprasthi – tānāṃ sat[v]ānā .. r.ā[ya] · śreṣṭhayānasaṃprasthitānāṃ satvā
2 nām arthāya : – [ya] ye i dhar[m]a[pa]ryāya[m u]dgrahīṣyaṃti · dhārayi[ṣ]yaṃti · vā
3 ca – yiṣyati – – – – ◯ par[ryā]vāpsyaṃti34 · jñātās te subhūte tathāgateta
4 – – – – – – – – – – na dṛṣṭās te subhūte tathāgatena sarve te satvāḥ
5 aprameyeṇa puṇyaskandhena samanvāgatā [bhavi]ṣyaṃti · aciṃty[e]nā[t]u[ly]enā
6 .. – – – – – – – māpyenāparimāṇ[e]na puṇyas[k]an[dh]ena saman[v]āga 
2385/2, 2385/uf1/2n; fol. 45
recto (Cz 44.6–16; G 7a1–3)
1 tā bhaviṣyaṃti · tat kasya heto · na hi ś. [k]y.. subhūte ayaṃ dharmo hīnādhi[mu] ..i .aiḥ
2 śrotum* nātmad[ṛ]ṣṭikaiḥ na satvadṛṣṭikaiḥ na jīvad[ṛ]ṣṭikaiḥ na pudgaladṛṣṭikaiḥ śa
3 kyaṃ śrotum udgrah[ī]tuṃ vā dhā◯rayituṃ vā vācayituṃ vā paryav[ā]ptu. vā n[e]daṃ sthānaṃ vi
4 dyate api tu subhūte yatra pṛ[thi]vīpradeśe idaṃ s[ūtra]ṃ prakāśayiṣyati · pūja
5 nīyaḥ sa pṛthivīprad[e]ś[o] bha[viṣya].. ..[d]evamānuṣāsurasya lokasya vanda

verso (Cz 44.16–45.5; G 7a3–5)
1 nīyaḥ pradakṣiṇīkadhaṇīyaś ca sa pṛthivīpradeśo bhaviṣyat[i] · c[ai] .[y]. sa pṛthi
2 vīpradeśo bhaviṣyati · ye te subhūte kulaputro vā kuladuhitaro vā imān ivaṃrū
3 pāṃ sūtrāṃtān – – udgrahīṣyaṃ◯ti dhārayiṣyaṃti paryavāpsyaṃti · te pa[r]i[bh]ūtā bhaviṣyaṃ
4 suparibhūtāś ca bhaviṣyaṃti · ‖ yāni teṣāṃ satvānāṃ paurvājanmikāni karmāṇi kṛtāny a
5 pāyasaṃvartanīyāni dṛṣṭa eva dharme paribhūtatayā pūrvajarnmi[k]. .. + + .i 
2385/1, 2385/uf1/2a, 2385/uf1/2e; fol. 46
recto (Cz 45.5–16; G 7a5–7b1)
1 karmāṇī kṣapayiṣyati · buddhabodhiṃ ca prāpsyaṃti · abhijānāmy ahaṃ subhūte atīte
2 dhvani asaṃkhyeye kalpe asaṃkhyeyatare dī[pa]ṃkarasya tathāgatasyārhataḥ samyaksaṃ
3 buddhasya [p]areṇa parataraṃ caturaśītibuddhakoṭīnayuta[śa]tasahasrāṇy abhū
4 van ye mayā ārādhitā ārā◯dhayetvā na virādhitā yac ca mayā subhūte buddhā bhaga
5 vaṃtaḥ ārāgitā ārāgaye[tvā] na virāgitā yac ca carime kāle paścime.āyaṃ paṃcā ..
6 tyāṃ vartamānāyām imaṃ s. trāṃ[tam]. d... hī[ṣ]..ṃ[t]i dhā[ra] .i ..ṃ .i [v]. + [y]i ..ṃ .[i] +

verso (Cz 45.16–46.11; G 7b1–4)
1 ryavāpsya[ṃ]ti · asya [s]u[bh]ūt. puṇyaska .dh. [s]y. [t]. [kād]. [ṣ]. [p]ū .[v]. [k] + + + + + + + + + +
2 m api kalā nopaiti sāhasṛtamām a[pi · śata]sāhatamām a.[i] · k. ṭ. + + + +
3 sṛtamā[m ap]i · saṃkhyām a[p]i ◯ [ka]lā[m api] gaṇanām apa upa[mā]m api +
4 paniśāmate na kṣamate · + + t subhūte te[ṣ]āṃ kulaputrāṇāṃ ku[lad]uhi .[•] +
5 tā puṇyaska[n]dhaṃ bhāṣ[e]t* yāva. taḥ te kula.[utrā vā k]uladuhitā vā tasmin sama[ye] +
6 ṇyaskandha pratigṛhṇaṃt[i] : unm. [d].[ṃ] te satv[āḥ] prāpnuyuḥ cittavikṣepaṃ vā gacche .. 
The Mahāyāna sūtra manuscript