You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Larger Sukhāvatīvyūhasūtra
BSMC II 179–214
2382/uf20/5a, 2382/uf21/2a, 2381/uf14/1c, 2382/128, 2381/uf13/5b; fol. (2)13
recto
1 .u .. .. .. + + + .. .. .. .u[c]chr. [p]. .. [t]. · dharmabherīparāhanaṃtaḥ prajñāv. l[o]k. n. ·a ///
2 tatapāṇ. ya · [asa]ṃ .i .ā [at]. [s]. [m]. [n]. [s]. [·] .īrā dhaureyā [·] dh. [t]i[m]. ṃta · hrīmaṃta [ā]vrīḍha .. ///
3 + + + + + + + + + + + + + + + + + + + + .irmalāḥ · tṛmal. [pr]. .ī + ///
4 + + + + + + + + + + + + + + + + + + + + + + + .. .. .. + + + + ///

7 nanda [k]. + + + + + + + + + + .. + .. .v. + + + + + ///
8 gacchey. + + .[dh]. .. .. + + + .. .. ca tathāgatasya v. [ś]. + ///
9 thāgatasya cānuttaraṃ prajñāpratibhāna[m*] atha khalu bhaga[v]ā .. + ///
10 pata · eṣā sā dig yatra bhagavāṃ tiṣṭhaty amitābhas [t]athāgat[o] .. + ///
11 dīvālikopamā buddhā bhagavaṃta stunva[ṃ]t[i] varṇayaṃti p[r]aśaṃ + ///
12 gavaṃtaṃ draṣṭum amitābhaṃ tathāgatam a[r]haṃtaṃ sam[y]ak[s]aṃbud[dh]aṃ taṃ .. ///

verso
1 ānandeneyaṃ vāg atha khalu bhagavā[n]. [m]. [t]. bhas tathāagato [rh]. ///
2 nāvabhāsitam abhūt tena khalv api samayenāsmiṃ kotīśatasa .. ///
3 ndamahāmucilindacakkravāḍamahācakkravaḍā ye cānye vṛkṣa + + ///
4 ma puruṣo grāmāṃtike sthito dvitīyaṃ puruṣaṃ pratyavekṣ[e] + + ///
5 k. r amitābhaṃ ta[thāga]tam arhaṃtaṃ samyaksaṃbuddhaṃ sume[rur] i .. + ///
6 + + + + + + + + tarn atīva bhrājaṃtaṃ tapaṃtaṃ viro ◯ ///
7 + + + + + + + .. ṇaṃ taṃ .. [bh]i .. g. [ṇa]ṃ .. .. [thā] ◯ /// 
2382/uf25/4e, 2382/uf14/2c, 2382/uf20/6c, 2382/uf19/3a, 2382/uf7/8a, 2382/191a, 2382/uf12/7d; fol. (214?)
recto
10 /// + + + + + + + .. + + + /// + + + + .. .. .[t] + + + ..
11 /// .. m. mitābha. [tathā]gat. m. .. /// .. t. [n]. .v. cikitsān na vi
12 /// .ā[tr]e[ṇ]aiva evaṃrūpā bha[v].[ṃ] /// + .. .ā .i .. .. + + +

verso
1 /// .. [nāma] paṃca va .. śatāni parihīṇo bhavati sam[y]. .. /// + + .. nāt par[i]h. ..
2 /// + + + + + + h[ī]ṇo bhavati bodhisa .. + + + + /// + h. ṇo bhavati sarvaku
3 /// ++ + + + + + + [y]. [s]. .. + + + + + + + /// lā[ḥ] [s]. r[v]. sauvaṇa vaiḍū
4 /// + + + + + .[i] ..

10 /// + + + + + .[r]. .ṭh. .. [v]. .[r] ///
11 /// parimu[c]yeta yāvan na rājā kṣatri ///
12 /// + [a]samasamajñā[n]e .iṃ .. [p]i +/// 
2382/uf6/6c, 2380/26, 2381/207, 2382/37, 2382/109, 2381/50, 2381/uf8/2c, 2382/169, 2381/47, 2382/uf15/3d, 2382/uf9/6a, 2382/225, 2382/60, 2381/55; fol. 216
recto
1 nāya paripraśnayituṃ sulabdhā ajita t[e]ṣā b[o]dhisatvānāṃ lābhā ye .. /// [thā]gatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śro
2 ṣyaṃti nāpi te satvā hīnādhimuktikā bhaviṣyaṃti ya iha dhar[mapary]āye .[r]. /// [m]. t[e] j[i]ta prativedayāmy asya dharmaparyāyasya śra
3 vaṇāya tṛsāhasramahāsāhasrāṃ lokadhātum agnipratipūrṇa[m ava] .. /// .. ttam utpādayitavyaṃ tat kasya hetor bodhisatvakoṭyo
4 jitāśravaṇā eṣām evaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante nuttarāyāḥ sa[m]y[aksa] /// gatena kartavyaṃ kṛtaṃ tan mayā yuṣmābhir idānīṃ karaṇī
5 ya nirvicikitsair vīryam ārabdhavyaṃ sarvākārava[ro]petaṃ ma saṃśa[y]. /// .. durlabhāryā dharma .e .. + [d]urlabhāḥ kṣaṇasa[ṃ]pad ā
6 khyātā mayājita sarvakuśaladharmapāamitāḥ [ta] ◯ /// .. dyadhvaṃ asya khalv ajita sūtrāṃ tasyārthāya mahatīṃ
7 parindanāṃ karomi buddhadharmāṇām anaṃtardhānāya ◯ /// .[i]ṣyatha ‖ asmin khalu punar dharmaparyāye bhāṣyamāṇe
8 dvādaśānāṃ nayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur vi /// .. m anuprāptavān* aṣṭānāṃ bhikṣuśatānām anupādā
9 yāsravebhyaś cittāni vimuktāni catasraś ea bodhisatvakoṭyo vaivartikabhūm. .. + + + + + + + .. samyaksaṃbodhau · atha khalu bhagavāṃs tasyāṃ velā
10 yām imāṃ gāthā abhāṣata ‖ bodhiṃ vibudhyitva vijitya māraṃ drumendramūle viha[r]e + + + + + + + kṣus tatha tā śarīra ākāśadhātusamatānuprā
11 ptaḥ daśabuddhakṣetrarajasādṛśebhiḥ parivṛto buddha jinaḥsutebhi[ḥ] s. .v. bh. [śā]t. bh. [s]. [m]. h. tebhiḥ samaṃtabhadrācariṣu sthitebhiḥ buddhena
12 kāyātu prabhā pramuktā anaṃtavarṇā [v]i[pu]lā viśuddhā · ubhāsitā kṣetra daśaddiśāsu buddhādhiṣṭhānena acintiyena · dṛśyaṃti kṣetrā pariśuddha ni

verso
1 rmalā anaṃtavarṇāḥ praṇidhānaśuddhā · vikurvitaṃ yac ea tathāgatānāṃ saṃd[ṛ]ś[y]ate k. etra daśad[d]iśāsu · saṃdṛśyate sā purimā diśāyāṃ ratnadhva[jā] nirmala lo
2 kadhātuḥ yatra svayaṃbhū ratanapradīpo vicitra sā sarvaviyūhama[ṇ]ḍ[itā] /// .i .. pradīpaṃ kṣetraṃ viśuddhaṃ bahuvṛkṣacchannam* yatra viśuddhasva
3 rameghaghoṣo jina dṛśyate dharma prakāśayānaḥ diśi pratīcyāṃ vi .. ..ṃ .[i] /// .. dhātuḥ yatra svayaṃbhūr amitāyu nāmnā parivṛto
4 dṛśyate bodhisatvaiḥ saṃdṛśyate gan. [pr]. .īp. maṇ. [l]e .i .[i] /// [m]. rdiyaketurāja svayaṃbhu saṃdṛśyati bodhimaṇḍe
5 vaiḍūryaraśmīruciraṃ virocanaṃ pa .. /// [dṛ]śyate uttarapūrvabh[ā]ge ‖ āloka ābhādhvaja loka
6 dhātūḥ pūrṇa paraṃ dṛśyati bodhisa .. /// .āge ‖ ratīvicitrāsukhasaṃbhava lokadhātuḥ pra
7 it[m]. [ṇ]ḍ. t[ā] c. tramaṇībhi nirmalāḥ [abh]yu[d]g. [t]. /// śc[i]māyāṃ ‖ saṃdṛśyate paścima uttarāyāṃ merupra
8 bhā nāma sa lokadhātuḥ yatra svayaṃbhū mahamegha īśvara .. /// [ṣ]ṭ[i]māyāṃ vajiraprabhāyāṃ pariśuddhakṣetraṃ ratanā
9 rcigarbham* amogharaśmiprabhatejamaṇḍalo buddhaḥ sthito dṛśyati /// [rci]suprabhā nāmnā hi sā nirmala lokadhātuḥ samaṃta
10 cakṣurguṇaraśmimegho dṛśyī jinas tatra drumendramūle ‖ bahubuddhakṣetrakoṭī /// [kṣe]trāḥ purimā diśāyām* ekāṃtaśuddha vimalā vi
11 yūha dṛśyaṃti te pūrṇa jināḥsutebhiḥ ‖ saṃkliṣṭa kec. apare v[i]śuddhā visu[ddh]a saṃkliṣṭa tath. /// + .i .ai karmavicitrasaṃsthitāḥ kṣaṇe kṣaṇe dṛśya a
12 naṃta [k]ṣetrāḥ ‖ acintiyā kṣetra anābhilapyā dṛśyaṃti sa .. + .[i] + + + .. /// [ya] aprameyā buddhānubh[ā]vena vidṛśyi sarve ‖ pramu