You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Vajracchedikā Prajñāpāramitā
BMSC III 89–132
2385/21; fol. 26
recto (Cz 27.1–8)
1 ‖ ❉ ‖ namo śākyamuna
2 yes tathāgatāyārhate samyaksaṃbuddhāya : ‖ evaṃ mayā śrutam ekasmin [sa]ma
3 ye bhagavān* śrāvastyāṃ viharati sma · jetavane · anāthapiṇḍadasyārame maha
4 tā bhikṣusaṃghena sārdham a◯rdhatrayodaśabhir bhikṣuśataiḥ atha khalu bhagavān*
5 pūrvāhṇakālasamaye nivāsya [pā]tracīvaram ādāya · śrāvastīṃ mahānagarīṃ pi
6 ṇḍāya prāviśat* atha khalu bhagavan* śrāvastīṃ mahānagarī piṇḍāyaṃ cari

verso (Cz 27.8–19)
1 tvā paścādbhaktapiṇḍapātapratikkrāṃtaḥ pādau prakṣālya nyaṣīdad bhagavān* prajñapta e
2 vāsane paryaṃkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya · atha
3 saṃbahulā bhikṣavaḥ yena bhagavāṃs tenopasaṃkkramann upasaṃkkramya bhagavataḥ
4 pādau śirasābhivandya bhagavaṃ◯taṃ tṛḥpradakṣiṇīkṛtvā kāṃte nyaṣīdan* tena khalu pu
5 naḥ samayenāyuṣmān subhūtiḥ tasyām eva pariṣadi sannipatito bhūt sanniṣaṇṇaḥ
6 atha khalv āyuṣmān subhūtir utthyāyāsanād ekāṃsam ut[t]arāsaṃgaṃ kṛtvā dakṣiṇaṃ jā 
2385/20, 2385/uf1/4s; fol. 27
recto (Cz 27.19–28.8)
1 nnumaṇḍala[ṃ] pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇāmya bhagavaṃtam etad a
2 vocat* āścaryaṃ bhagavan yāvad evan tathāgatenārhatā samyaksaṃbuddhena bodhisatvā ma
3 hāsatvāḥ anuparigṛhītāḥ parameṇānugraheṇa : yāvad eva [ta]thāgatena bo
4 dhisatvāḥ parittāḥ parama◯yā parindanayā · kathaṃ bhagava bodhisatvayā
5 nasaṃprasthitena sthātavyam* kathaṃ pratipattapavyam* kaṃthaṃ ci – – – – – – ttaṃ prati
6 gṛhītavyam* evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad av. c. t* sādhu

verso (Cz 28.8–28.17)
1 sādhu subhūte evam etat subhūte anuparigṛh[ī]tās tathāgatena bodhisat.[ā] .. + +
2 meṇānugraheṇa · parittās tathāgatena bodhisatvāḥ – – – – – – – – –
3 paramayānuparindanayā · tena hi subhūte śṛṇu sādhu – – – – – – – –
4 ca suṣṭhu ca manasikuru bhāṣi◯ṣye · yathā bodhisatvayānasaṃprasthi[tena] sthā[ta]vyam*
5 yathā pratipattavyam* yathā cittaṃ pratigṛhītavyam* evaṃ bhagavān i + .. ṣmān subhūti
6 r bhagavaṃtaḥ pratyaśrauṣīt* bhagavāṃs tān etad avocat* iha subhūte bodhisatvayāna 
2385/19, 2385/uf1/4x; fol. 28
recto (Cz 28.18–29.5)
1 nasaṃprasthitair evaṃ cittam utpādayitavyam* yāvaṃtaḥ satvāḥ satvasaṃg[r]aheṇa saṃgṛhī
2 tāḥ aṇḍajā vā jarāyujā vā saṃsvedajā vā ūpapādukā vā rūpiṇo vā arūpiṇo
3 vā asaṃjñino vā asaṃjñino vā naiva saṃjñino nāsaṃjñinaḥ yāvat satvadhātuḥ prajña
4 pyamānaḥ pra – – jñapyaṃte ◯ te mayā sarve anupadhiśeṣe nirvāṇadhātau pari
5 nipayitavyāḥ evam aparimāṇāṃś ca satvān* parinivāpayitavyāḥ na ca kaścit satva
6 parinirvāpito bhavati · tat kasmād dhetoḥ sacet subhūte bodhisatvasya satvasaṃjñā
7 pravartate na sa bodhisatva iti naktavyaḥ tat [ka]s[ya] hetoḥ na s[u] subhūte bodhi[sa]

verso (Cz 29.5–18)
1 tvo vaktavyo yasya satvasaṃjñā pravarteta jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta api tu
2 khalu punaḥ subhūte bodhisatvena stupratiṣṭhitena dānaṃ dātavya[m]* na kvacitpratiṣṭhitena dā
3 naṃ tavyam* na rūpapratiṣṭhitena dānaṃ dātavyaṃ na śabdagandharasaspraṣṭavye[ṣu] na dharmaprati
4 ṣṭhitena dānaṃ dātavyam* evaṃ hi ◯ subhūte bodhisatvena dānaṃ dātavyam* yathā na nimi
5 ttasaṃjñāyāṃ pratiṣṭhe[t*] tat kasya hetoḥ yaḥ subhūte bodhisatvaḥ apratiṣṭhito dānaṃ
6 dadā[t]i .. sya subh.te puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum* tat [k]iṃ manyase su
7 bh. te sukaraṃ .. .[v]. syāṃ diśi ākāśasya pramā[ṇa]m udgrahītum* subhūter āha · 
2385/18, 2385/uf1/4o, 2385/uf1/4h; fol. 29
recto (Cz 29.18–30.8)
1 no hīdaṃ bhagavan* evaṃ dakṣiṇapaścimottarā ūrdhvaṃ vidikṣu-r-avidikṣ[u] : daśa[su di]kṣ[u] : su
2 karam ākāśasya pramāṇam udgrahītum* subhūtir [ā]ha · na hīdaṃ bhagavan* + + .. .[ā]
3 ha · evam eta subhūte · evam etat subhūte yo bodhisat[v]o pratiṣṭhito dānaṃ
4 dadāti tasya puṇyaskandhasya ◯ na sukaraṃ pramāṇam u[d]grahītum* api [t]u [kha]lu
5 punaḥ subhūte evaṃ bodhisatvena dānamayaṃ puṇyakṛyāvastuṃ dānaṃ dātavyam* tat k[i]ṃ
6 manyase subhūte tathāgato lakṣaṇasaṃpadā draṣṭavyaḥ bhagavān āha na lakṣaṇa

verso (Cz 30.8–19)
1 saṃpadā tathāgato draṣṭavyāḥ tat kasya hetoḥ [yā] sā ta[thā]gatena lakṣaṇasaṃpad bhāṣi
2 tāḥ saivālakṣaṇasaṃpadāt* evam ukte bhaga[vān] āyuṣmaṃtaṃ subhūtim etad avocat* ya
3 vat sute lakṣaṇaṃ tāvan mṛṣā · yāvad alakṣaṇaṃ tāva[d a]mṛ[ṣā] iti hi lakṣaṇālakṣaṇataḥ
4 tathāgato draṣṭavyaḥ ‖ eva◯m ukte ā[y]u[ṣm]ān subh[ū]ti bhagavaṃtam etad avocat* a
5 sti bhagavan kecit [sa]tvāḥ bhaviṣyaṃty anāgate dhvani paśc[i]māyāṃ paṃcāśatyā vartamānā
6 yāṃ ye imeṣv evarūpeṣu sūtrāṃtapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām utpā 
2385/17; fol. 30
recto (Cz 30.19–31.5)
1 day[i]ṣyaṃti · bhagavān āha · mā tvaṃ su[bh]ūtevaṃ vocat* a + kecit satvāḥ bhaviṣya
2 ty anāgate dhvani ye imeṣv evaṃrūp[e]ṣu sūtrāṃtapade[ṣu] bhāṣyamāṇeṣu bhūtasaṃ
3 jñām utpādayiṣyaṃti · api tu khalu punaḥ subhūte bha[vi]ṣyaṃty anāgate dhvani bo
4 dhisatvā mahāsa – – tvā ◯ paści[m]āyāṃ paṃcāśatyāṃ saddharmavipralope – –
5 pe vartamāne śīla – – vaṃto guṇa[va]ṃtaḥ prajñāvato bhaviṣyaṃti · na khalu pu
6 naḥ subhūte bo dhisatvā ekabuddhaparyupāsitā bhaviṣyaṃti ·

verso (Cz 31.5–13)
1 naikabuddhavaropi[ta] – – kuśalamū[l]ā bhaviṣyaṃti · api tu khalu
2 punaḥ subhū – – – – te [a]nekabuddhaparyupāsitā bhaviṣyaṃ
3 ti anekabuddhāvaro◯pitakuśalamūlā bhaviṣyaṃti · – – –
4 ye imeṣv evarūpeṣu sūtrātapadeṣu bhāṣyamāṇeṣv ekacittaprasāda
5 mātram api pratilapsyaṃte · jñātās te subhūte tathāgatena dṛṣṭās te subhū
6 – – – – te tathāg[a]tena sarve te aprameye puṇyaskandhaṃ 
2385/16; fol. 31
recto (Cz 31.13–22)
1 prasaviṣyaṃti pratigṛhīṣyaṃti tat kasya hetoḥ na hi teṣā. subhūte bodhisa
2 tvānāṃm ātmasaṃjñā pravartsyate na satvasaṃ na jīvasaṃjñā na pudgalasaṃjñā pravartsyate ·
3 nāpi teṣāṃ – – – – subhūte bodhisatvānāṃ dharmasaṃjñā prava
4 rtsyate nādharma – – – ◯saṃjñā nāpi [t]eṣāṃ saṃjñā nāsaṃjñā pravartsyate ·
5 – – – – – – – – – – – – – – – – – – tat kasya hetoḥ sace subhūte teṣāṃ bodhi
6 satvānā ḍharma – – – – – – saṃjñā [p]ra[v].tsyate sa eva teṣām ātmagrā

verso (Cz 31.22–32.7)
1 ho bhavet* sa – – – – tvagrāho jī .ā .[r]. [h]. + .. .. .. ho bhavet* sa
2 cad dharmasaṃjñā prava – – – – rteta sa eva teṣā + + + .o bhavet* satvagrā
3 ho jīvagrāhaḥ – – – – – – – – – – – pudgalagrāha i[t]i + .. t.. sya hetoḥ na khalu puna
4 subhūte dharmodgrahī – – – ◯tavyo nādharma tasmā[d] .da. saṃndhāya tathāgatena
5 bhāṣitaṃ kolopamaṃ dharmaparyāyaṃm ājānadbhiḥ dharmāḥ eva prahātavyāḥ prāg e
6 vādharmāḥ ‖ punar aparaṃ bhagavān āyuṣmaṃtaṃ subhūtim etad avocat* tat ki 
2385/15, 2385/uf1/2f, 2385/uf1/2o; fol. 32
recto (Cz 32.7–32.15)
1 manyase subhūte kācit tathāgatenānuttarāṃ samyaksaṃbodhir abhisaṃbuddhā : kaści
2 d vā dharmas tathāgatena deśitaḥ ‖ subhūtir āha · yathāhaṃ bhagavan bhagavato
3 bhāṣitasyārtham ājānāmi ◯ nāsti sa kaścid dha .[m]. + [s] tathāgatenānuttarāṃ
4 samyaksaṃbodhir abhisaṃbuddhā : nāsti sa kaścid dharmo [y]. + + [g]. .[e]na deśitaḥ ta
5 t kasya hetoḥ yo sau tathāgatena dharmo de[śit]a .. + + + + .o nabhilapyaḥ

verso (Cz 33.1–10)
1 na sa dharmo nādharmaḥ tat kasya hetoḥ asaṃskṛtathābhāvitā hy āryapudgalāḥ tat kiṃ ma
2 nyase subhūte ya imāṃ tṛsāhasramahāsāha[s]r. lokadhātuṃ saptaratnapratipū
3 rṇaṃ kṛtvā dānaṃ dadyāt* tat kiṃ ◯ manyase subhūte [a]pi nu sa kulaputro vā kula
4 duhitā vā tatonidānaṃ bahu puṇyaṃ prasunuyā[t]* subhūtir āha · bahu bhagava
5 n bahu sugata : sa kulaputro vā kuladuhitā vā tatonidā[n]aṃ bahu puṇyaṃ + 
2385/14; fol. 33
recto (Cz 33.10–18)
1 sunuyāḥ tat kasya hetoḥ sa eva bhagavann askandha[ḥ] + .m.t tathāga
2 to bhāṣate puṇyaskandhaḥ askandha iti bhagavan bhagavān āha · yaś ca
3 – – khalu punaḥ subhū◯te kulaputro vā kuladuhitā vā imāṃ
4 – tṛsāhasrāmahāsāhasrāṃ lokadhātuṃ saptaratnapratipū
5 – rṇaṃ kṛtvā dānaṃ dadāt* yaś ceto dharmaparyāyad aṃtaśaś catu

verso (Cz 33.18–25)
1 ṣpadikām api gāthām udgṛhya pare[bh]yo deśayet saṃprakāśayed a[ya]
2 m eva tatonidānaṃ bahutaraṃ puṇyaṃ [pra]sunuyāt* aprameyam asaṃ
3 khyeyaṃ tat kasya heto[ḥ] ◯ ato nirjātā hi subhūte tathāgatā
4 nām anuttarā samyaksaṃbodhiḥ ato nirjātāś ca buddhā bhagavataḥ
5 tat kasmād dhetoḥ buddhadharmāḥ buddhadharmā iti subhūte abuddhadharmā 
2385/13; fol. 34
recto (Cz 33.25–34.8)
1 ś caiva te · tat ki[ṃ] manyase subhūte api nu srotāpan[n]asya evaṃ bhavati
2 mayā srotāpattiphalaṃ prāptam iti · subhūtir āha · no hīdaṃ bhagava
3 n bhagavān āha · tat kasya ◯ hetoḥ na hi sa bhagavan kiṃcid āpanna te
4 nocyate srotāpanna iti · na rūpam āpanno na śabdā na gandhā na rasā
5 – – – – – n na spraṣṭavyān na dharmān āpan[n]aḥ tanocyate srotāpanna iti ·

verso
1 bhagavān āha · tat kiṃ manyase subhūte api nu sakṛd[ā]gāminaḥ
2 evaṃ bhaven mayā sakṛdāgāmiphalaṃ prāptam iti · subhūtir āha · no hī
3 daṃ bhagavan bhagavān ā◯ha · tat kasye hatoḥ na sakṛdāgāmi
4 no evaṃ bhaviti mayā sakṛdāgāmiphalaṃ prāptam iti · tat kasmā
5 d dhetoḥ na hi sa kaścid dharmaḥ yaḥ sakṛdāgāmitvam āpannaḥ te 
2385/12; fol. 35
recto (Cz 34.18–35.4)
1 + .y. .. + .ṛdāgāmīti · bhagavān āha · tat kiṃ manyase subhūte · a – – –
2 pi nv anāgāmina · evaṃ bhavati mayā anāgāmiphalaṃ prāptam iti – – –
3 tat kasya hetoḥ na sa kaścid dharmaḥ yo nāgāmīti · samanupaśyati · teno
4 cyate anāgāmīti · bha◯gavān āha · tat kiṃ manyase subhūte · api tv arhaṃ
5 to evaṃ bhavati mayārhatvaṃ prāptam iti · subhūtir āha · no hīdaṃ bhagavan* tat ka
6 + .e .o .. [h]i [bha]gavan* sa kaścid dharmo yo rhan nāmaḥ ya saced bhagavann arha

verso (Cz 35.4–13)
1 + + .. .. [v]. .m. + .. [tv]. .r. [p]tam iti · sa eva tasyātmagrāho bhavet* satvagrāho j.
2 + grāhaḥ pudgalagrāho bhavet* aham asmin bhagavan* ‖ tathāgatenārhatā samya
3 ksaṃbuddhenāraṇavihāriṇā◯m agryo nirdiṣṭaḥ aham asmin bhagavann arhan vigata
4 rāgaḥ na ca me bhagavann evaṃ bhavati arham asminn arhānn iti · sacen mama bhagava
5 nn evaṃ bhaven mayārhatvaṃ prāptam iti · na me tathāgato vyākariṣyati · araṇā – – – – –
6 .i .ā .i + + [g]rya iti subhūti · kulaputro na kvacid viharati : – – – – – – 
2385/11; fol. 36
recto (Cz 35.13–23)
1 tenocyate · araṇāvihārīti araṇāvihārīti · bhagavān āha · tat kiṃ manyasya
2 subhūte · kaścid dharmat tathāgatena dīpaṃkarāt tathāgatārhata samyaksaṃbuddhā
3 d udgṛhītaḥ subhūtir āha · no hīdaṃ bhagavan bhagavān āha · na sa kaścid dha[r]maḥ
4 tathāgate[na] dīpaṃkarāt ta◯thāgatād arhataḥ samyaksaṃbuddhād udgṛhītaḥ bhagavā
5 n āha : ya kaścit subhūte bodhisatvo evaṃ vaded ahaṃ kṣetravyūhān niṣpādayiṣyāmi
6 ti sa vitatha vadet* tat kasya hetoḥ kṣetravyūhā kṣetra – – – – – – –

verso (Cz 35.23–36.6)
1 vyūhā iti subhūte avyūhā hy ete tathāgatena bhāṣitā te – nocyaṃte kṣetravyūhā i
2 ti tas[m]āt tarhi subhūte bodhisatvena evaṃ cittam utpādayitavyaṃ apratiṣṭhitaṃ na rūpa
3 pratiṣṭhitaṃ cittam utpādayi◯tavyaṃ · na śabdagandharasaspraṣṭavyadharmapratiṣṭhi –
4 taṃ cittam utpādayitavyam* na [k]vacitpratiṣ[ṭh]i[taṃ] cittam utpādayitavyam* tad yathā .i
5 nāma subhūte puru[ṣ]o bhavet* yasyai[va]ṃrūpam ātmabhāvaḥ syāt tad yathā[pi] .. .. +
6 meroḥ parvatarājā · tat [k]i manyase su – – – – – – – 
2385/10; fol. 37
recto (Cz 36.6–18)
1 bhūte mahān sa ātmabhāvo bhavet* subhūtir āha · [ma]hān bhagavaṃ mahā s[u]gata [:] .. +
2 tmabhāvo bhavet* bhagavan* tat [k]asya het[o]ḥ abhāvaḥ sa tathāgate[na bhāṣ]itaḥ tena
3 cyate ā[t]ma[bhāva] iti · na [hi] s[a] bhāvaḥ t[e]n[o]cyate ātmabhāva iti · ‖ bhagavān āha · ta
4 t kiṃ man[ya]se subhūte [yā]◯vaṃtyo gaṃgānadyāṃ vālukās tāvaṃtya evaṃ gaṃgānad[y]o bha
5 veyuḥ api nu tāsu bahv[y]o vālu[kā] bhaveyuḥ subhūtir āha · tā eva tāvad bhagavan ba
6 hvyo gaṃgānadyo bhaveyuḥ prāg eva yās tāsu vālukāḥ bhagavān āha · ārocayami

verso (Cz 36.18–37.5)
1 te subhūte prative[dh]ayāmi te yāvaṃtyas tāsu gaṃgānadīṣu vālukā bhaveyuḥ tāvaṃ
2 tyo lokādhātavaḥ kaścid eva strī vā p[u]ruṣo vā saptaratnapratipūrṇaṃ kṛtvā tathā
3 gatebhyo rhadbhyaḥ samyaksaṃbu◯ddhebhyo dānaṃ dadyāt* tat kiṃ manyase subhūte api nu sā
4 strī vā puruṣo vā tatonidānaṃ ◯ bahu puṇyaṃ prasunuyāt* subhūtir āha · bahu bhaga
5 van bahu su[gata] : sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaṃ prasunuyāda bhagav[ā]
6 n āha · yaś ca khalu punaḥ subhūte tāvaṃtyo lokadhātavaḥ saptaratnapratipūrṇaṃ 
2385/9; fol. 38
recto (Cz 37.5–18)
1 kṛtvā dānaṃ dadyāt* yaś ceto dha[r]maparyāyād aṃ[t]aśaś catuṣpadikām api gāthām u
2 dgṛhya parebhyo deśayet* ayaṃ tato bahutaraṃ puṇyaṃ prameyam asaṃkhyeyam* api
3 tu kha[lu] subhūte yasmin pṛthivī[pra]deśe ito dharmaparyāyād aṃtaśaś catuṣpadi
4 kām api gāthāṃ bhāṣyeta ◯ vā deśyeta vā sa p[ṛ]thivīpradeśaś caityabhūto bha
5 ve[t*] sadeva[mā]nu[ṣā]surasya lokasya kaḥ pu[n]ar [v]ādaḥ subhūte ya imaṃ dharmapa
6 ryāyaṃ [dhā]rayiṣyaṃti parameṇa te āścaryeṇa samanvāgatā bhaviṣyaṃti · ta

verso (Cz 37.18–38.5)
1 smiṃś ca pṛthivīpradeśe śāstā viharaty anyatarānyataro vā gurusthānīyaḥ evam u
2 kte āyuṣmān subhūtir bhagavaṃtam ed avocat* ko nāmāyaṃ bhagavan dharmaparyāyaḥ ka
3 thaṃ cainaṃ dhārayāmi · evam ukte ◯ bhagavān āyuṣmaṃtaṃ subhūtim etad avocat* prajñāpā
4 ramitā nāmāya subhūte dharmaparyāyaḥ evaṃ cainaṃ dhāraya : tat kasya hetoḥ yaiva subhū
5 prajñāpāramitā tathāgatena bhāṣitā : saivāpāramitā : tat kiṃ manyase subhūte {{anu}}
6 api [n]u sa kaści dharmo tathāgatena bhāṣitaḥ subhūtir āha no hīdaṃ bhagavan* bhaga 
2385/8, 2385/uf1/3h; fol. 39
recto (Cz 38.5–17; G 5a1–2)
1 n āha · na sa kaścid bhagavaṃ ddharmo yaḥ tathāgate bhāṣita yāvataḥ subhūte
2 tṛsāhasramahāsāhasryāṃ lokadhātu pṛthivīrajaḥ kaścit tad bahu bhavet* su
3 bhūtir āha · bahu bhagavan*s tat pṛthivīrajo bhavet* yat ta bhagavan* pṛthi
4 vīrajaḥ tathāgatena bhā◯ṣitaḥ arajaḥ sa tathāgatena bhāṣitaḥ ta
5 d ucyate pṛthivīraja iti · yā sā lokadhātur adhātuḥ sā tathāgatena bhāṣitaḥ
6 tad ucyate lokadhātu[r] iti : ‖ bhagavān āha · tat kiṃ manyase subhūte dvātṛṃśadbhir ma

verso (Cz 38.17–39.7; G 5a2–5)
1 .āpuruṣalak[ṣ]aṇaiḥ [ta]thāgato rhan samyaksaṃbuddho draṣṭavya · subhūtir āha · no hī
2 da[ṃ] bhag[a]vad bhagavān āha · tat kasya hatoḥ yāni tāni bhagavan dvātṛṃśarmahāpuru
3 lakṣaṇāni tathāgatena bhāṣi◯tāny alakṣaṇāni tagatena bhāṣitāni tasmād u[c]yaṃte dvā
4 tṛṃśanmahāpuruṣalakṣaṇānī◯ti · bhagavān āha · yaś ca khalu punaḥ subhūte strī vā pu
5 ruṣo vā gaṃgānadīvālukopamān ātmabhāvān parityajet* yaś ceto dharmaparyāyāc catuṣpa
6 dikām api gāthām udgṛhya parebhyo deśayet* ayaṃ tatonidānaṃ bahutaraṃ puṇyaṃ pra 
2385/7; fol. 40
recto (Cz 39.8–20; G 5a5–7)
1 meyam asaṃkhyeyam* atha khalv āyuṣmān subhūtiḥ dharmapravegenāśrūṇi prāmuṃcat*
2 pravartayaṃ so śrūṇi parimārjyā bhagavaṃtam etad avocat* āścaryaṃ bhagavan* paramā
3 ścaryaṃ sugata : yāvad ayaṃ dharmapa[ry]āyaḥ tathāgatena bhāṣitaḥ yato me bha – –
4 gavan* jñānam utpa – – ◯ – – [n]naṃ na mayā jātv eva dharmaparyāyaḥ śrutapūrvaḥ
5 parameṇa te bhagavan* – – – – āścaryeṇa samanvāgatā bhaviṣyaṃti ya iha sū
6 t[r]e bh[āṣ]yamāṇe bhū – ta[sa.]jñām utpādayiṣyaṃti yā caiṣā bhaga[va]n* bhūtasaṃjñā saivā

verso (Cz 39.20–40.14; G 5a7–5b2)
1 saṃjñā tasmā tathāgato bhāṣate bhūtasaṃjñā bhūtasaṃjñeti · na mama bhagavann āścaryaṃ yad a
2 haṃ dharmaparyāyaṃ bhāṣyamāṇam avakalpayāmy adhimucyāmi · ye te bhagavann imaṃ dharmapa
3 ryāyaṃm udgṛhīṣyaṃti – – – ◯ – – paryavāpsyaṃti dhā..yiṣyaṃti · te paramāścaryasama
4 nvāgatā bhaviṣyaṃti · ‖ – – ◯ – – api tu khalu punaḥ bhagavan na meṣām āt[ma]saṃjñā
5 pravartsyate · na satvasaṃjñā na {{ja}}jīvasaṃjñā · na pudga[lasa]ṃjñā pravartsyate · tat kasya hato
6 yāsāv ātmasaṃjñā saivāsaṃjñā yā satvasaṃjñā jīvasaṃjñā pudgalasaṃ[jñā s]aivāsaṃjñā · tat ka 
2385/6; fol. 41
recto (Cz 40.14–41.3; G 5b2–4)
1 sya hetoḥ sarvasaṃjñā[p]agatā hi buddhā bhagavaḥ ‖ evam ukte bhagavān ā
2 yuṣmaṃtaṃ subhūtim etad avocat* evam etat subhūte evam etat subhūte
3 paramāryasamanvāgatās te satvā bha[v]iṣyaṃt[i] · ya iha sūtre bhāṣyaṃmā
4 ṇe śrutvā notrasiṣyaṃti · ◯ na saṃtrasiṣyaṃ[ti] · saṃtrāsam āpatsyaṃte ta
5 t kasya hetoḥ paramapāramiteyaṃ subhūte tathāgatena bhāṣitā yā [c]a
6 – – – tathāgataḥ paramapāramitāṃ bhāṣate tām aparimāṃṇā buddhā bha

verso (Cz 41.3–12; G 5b4–6)
1 gavaṃto bhāṣaṃte nocyate paramapāramiteti · api tu khalu punaḥ subhū
2 te yā tathāgatasya kṣāṃtipāramitā saivāpāramitā tat kasya hatoḥ yadā
3 me su[bhū]te kaliṃgarājā a[ṃ]◯gapratyaṃgāny a.[che]t[s]īn nāsīn me tasmin sama
4 ye ātmasaṃjñā vā satvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃj[ñ]ā vā na me kā ·
5 cit saṃjñā nāsaṃjñā babhūva tat kasya hetoḥ [sa]cet subhūte mama tasmin sa
6 maye {{ā}}ātmasaṃjñābhaviṣyat*d vyāpādasaṃjñāpi me bhaviṣyat* tasmin sa 
2385/5; fol. 42
recto (Cz 41.12–23; G 5b6–7)
1 – – maye abhijānāmy ahaṃ subhūte atīte dhvani paṃca jātiśatāni yad a
2 haṃ kṣāṃtivādīriṣi[r a]bhū tadāpi me nātmasaṃjñā babhūva · na satvasaṃjñā
3 na jīvasaṃjñā na pudgalasaṃjñā · tasmāt ta[rh]i subhūte bodhisatvena mahāsa
4 tvena [sa]rvasaṃjñā vinarja◯yitvānuttarasyāṃ s. .y. [ksa]ṃbodhau cittam utpāda
5 yitavyam* na rūpapratiṣṭhitaṃ cittam utpādayitavyam* na śabdaga⟪ndha⟫rasaspraṣṭa
6 vyapratiṣṭhiṃtaṃ c[i]ttam utpādayitavyam* na dharmapratiṣṭhitaṃ cittam utpādayi

verso (Cz 41.23–42.10)
1 tavyam* nādharmapratiṣṭhitaṃ cattam utpādayitavyam* na kvacitpratiṣṭhitaṃ citta
2 m utpādayitavyam* tat kasmād dhetoḥ yat pratiṣṭhiṃ tad evāpratiṣṭhiṃ tasmād evaṃ
3 tathāgato bhāṣate rūpā◯pratiṣṭhitena dānaṃ [dā]tavyam* api tu khalu
4 punaḥ subhūte bodhisatvenaivaṃ dānaparityāgaḥ parityajyaḥ sarvasatvānām a
5 rthāya yaiva ca satvasaṃjñā sa evāsaṃjñā · ya eva te sarvasatvā tathāga
6 tena bhāṣitāḥ ta evāsatvāḥ bhūtavādī subhūte tathāgataḥ satyavādī 
2385/4; fol. 43
recto (Cz 42.10–21)
1 tathāvādī tathāgato nāvitathāvād[ī] tathāgato · api tu khalu punaḥ subhūte yaḥ tathā
2 gatena dharmo bhisaṃbuddho deśito vā na tatra satyaṃ na [m]ṛṣā tad yathāpi nāma subhūte
3 puruṣo ndhakāraḥ[p]raviṣṭaḥ evaṃ vastupatito [b]o .isatvo draṣṭavya yo vastupatitaṃ dā
4 naṃ parityajati · tad yathāpi ◯ nāma subhūte cakṣuṣmān* puruṣo .i .ā .āyā rātryā [s]ū
5 rye bhyudgate nānāvidhāni rūpāṇ[i] paśyet* evaṃ bodhisatvo draṣṭavyo yo vastvapati
6 taṃ dānaṃ parityajati · api tu khalu punaḥ subhūte ye kulaputro vā kuladuhi[t]a

verso (Cz 42.21–43.14)
1 ro vā imaṃ dharmaparyāyam udgrahīṣyaṃti : dhāra .. ṣyaṃti · v[ā]c. yiṣyaṃti paryavāpsyaṃti · jñā
2 tās te subhūte tathāgatena dṛṣ[ṭ]ās te subhūte tathāgatena buddhās te tathāgatena sarve
3 te satvāḥ aprameyaṃ puṇya◯skandhaṃ prasaviṣyaṃti · yaś ca khalu punaḥ subhūte strī
4 vā puruṣo vā pūrvāhṇakālasamaye gaṃgānadīvā[lukop]amān ātmabhāvā[n]* parityaje
5 t* madhyāhṇakālasamaye sā – yāhṇakālasamaye gaṃgānadīvālukopamān ā
6 tmabhāvā parityajet* anena paryāyeṇa ka[l]pakoṭ[ī]nayutaśasahasrāṇy ātmabhā 
2385/3; fol. 44
recto (Cz 43.14–21)
1 – – – – – – – – – van* parityajet*d yaś cemaṃ dharmaparyāyaṃ śrutvā ·
2 – – – – – na pratikṣiped ayam eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ32 pra
3 sunuyāt* apra – – ◯ – meyam asaṃkhyeyam* kaḥ punar vādaḥ yo li
4 – khitvo – – – ◯ dgṛhṇ. yāt*33 [dh]ārayet* vācayet* paryavāpnu
5 yāt* parebhyaś ca vistareṇa saṃprakāśayet* api tu subhūte aciṃtyo tu
6 lyo ya dharmapa – – ryāyaḥ ayaṃ ca [dha]rmaparyāyaḥ tathāgatena bhāṣitaḥ

verso (Cz 43.21–44.6)
1 agrayānasaṃprasthi – tānāṃ sat[v]ānā .. r.ā[ya] · śreṣṭhayānasaṃprasthitānāṃ satvā
2 nām arthāya : – [ya] ye i dhar[m]a[pa]ryāya[m u]dgrahīṣyaṃti · dhārayi[ṣ]yaṃti · vā
3 ca – yiṣyati – – – – ◯ par[ryā]vāpsyaṃti34 · jñātās te subhūte tathāgateta
4 – – – – – – – – – – na dṛṣṭās te subhūte tathāgatena sarve te satvāḥ
5 aprameyeṇa puṇyaskandhena samanvāgatā [bhavi]ṣyaṃti · aciṃty[e]nā[t]u[ly]enā
6 .. – – – – – – – māpyenāparimāṇ[e]na puṇyas[k]an[dh]ena saman[v]āga 
2385/2, 2385/uf1/2n; fol. 45
recto (Cz 44.6–16; G 7a1–3)
1 tā bhaviṣyaṃti · tat kasya heto · na hi ś. [k]y.. subhūte ayaṃ dharmo hīnādhi[mu] ..i .aiḥ
2 śrotum* nātmad[ṛ]ṣṭikaiḥ na satvadṛṣṭikaiḥ na jīvad[ṛ]ṣṭikaiḥ na pudgaladṛṣṭikaiḥ śa
3 kyaṃ śrotum udgrah[ī]tuṃ vā dhā◯rayituṃ vā vācayituṃ vā paryav[ā]ptu. vā n[e]daṃ sthānaṃ vi
4 dyate api tu subhūte yatra pṛ[thi]vīpradeśe idaṃ s[ūtra]ṃ prakāśayiṣyati · pūja
5 nīyaḥ sa pṛthivīprad[e]ś[o] bha[viṣya].. ..[d]evamānuṣāsurasya lokasya vanda

verso (Cz 44.16–45.5; G 7a3–5)
1 nīyaḥ pradakṣiṇīkadhaṇīyaś ca sa pṛthivīpradeśo bhaviṣyat[i] · c[ai] .[y]. sa pṛthi
2 vīpradeśo bhaviṣyati · ye te subhūte kulaputro vā kuladuhitaro vā imān ivaṃrū
3 pāṃ sūtrāṃtān – – udgrahīṣyaṃ◯ti dhārayiṣyaṃti paryavāpsyaṃti · te pa[r]i[bh]ūtā bhaviṣyaṃ
4 suparibhūtāś ca bhaviṣyaṃti · ‖ yāni teṣāṃ satvānāṃ paurvājanmikāni karmāṇi kṛtāny a
5 pāyasaṃvartanīyāni dṛṣṭa eva dharme paribhūtatayā pūrvajarnmi[k]. .. + + .i 
2385/1, 2385/uf1/2a, 2385/uf1/2e; fol. 46
recto (Cz 45.5–16; G 7a5–7b1)
1 karmāṇī kṣapayiṣyati · buddhabodhiṃ ca prāpsyaṃti · abhijānāmy ahaṃ subhūte atīte
2 dhvani asaṃkhyeye kalpe asaṃkhyeyatare dī[pa]ṃkarasya tathāgatasyārhataḥ samyaksaṃ
3 buddhasya [p]areṇa parataraṃ caturaśītibuddhakoṭīnayuta[śa]tasahasrāṇy abhū
4 van ye mayā ārādhitā ārā◯dhayetvā na virādhitā yac ca mayā subhūte buddhā bhaga
5 vaṃtaḥ ārāgitā ārāgaye[tvā] na virāgitā yac ca carime kāle paścime.āyaṃ paṃcā ..
6 tyāṃ vartamānāyām imaṃ s. trāṃ[tam]. d... hī[ṣ]..ṃ[t]i dhā[ra] .i ..ṃ .i [v]. + [y]i ..ṃ .[i] +

verso (Cz 45.16–46.11; G 7b1–4)
1 ryavāpsya[ṃ]ti · asya [s]u[bh]ūt. puṇyaska .dh. [s]y. [t]. [kād]. [ṣ]. [p]ū .[v]. [k] + + + + + + + + + +
2 m api kalā nopaiti sāhasṛtamām a[pi · śata]sāhatamām a.[i] · k. ṭ. + + + +
3 sṛtamā[m ap]i · saṃkhyām a[p]i ◯ [ka]lā[m api] gaṇanām apa upa[mā]m api +
4 paniśāmate na kṣamate · + + t subhūte te[ṣ]āṃ kulaputrāṇāṃ ku[lad]uhi .[•] +
5 tā puṇyaska[n]dhaṃ bhāṣ[e]t* yāva. taḥ te kula.[utrā vā k]uladuhitā vā tasmin sama[ye] +
6 ṇyaskandha pratigṛhṇaṃt[i] : unm. [d].[ṃ] te satv[āḥ] prāpnuyuḥ cittavikṣepaṃ vā gacche ..