You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
The Mahāyāna sūtra manuscript 
Śrīmālādevīsiṃhanādanirdeśa
BSMC I 63–76
2378/1/1; fol. 389
recto
1 yeti | atha śrīmālā devī bhagavaṃtam e ° tad avocat* anyo pi me tra bhagavan bahūpakāro rthanirdeśa tathāgatānugraheṇa pratibhāyati | pratibhāya śubhe devīti bhagavatā[nu]jñātā | atha śrīmālā devī bhagavaṃ
2 taṃ etad avocat* traya ime bhagavan ku ° laputro vā kuladuhitā vā gaṃbhireṣu dharmeṣv akṣataṃ cānupahataṃ cātmānaṃ pariharaṃiti bahu ca puṇyaṃ prasavaṃti mahāyānamārgam a .. tīrṇā ca bhavaṃti katame trayaḥ ye
3 bhagavan kulaputra vā kuladuhitaro vā ° pratyātmagaṃbhīradharmajñānasamanvāgatā bhavaṃti | ye ca bhagavan kulaputro vā kuladuhitārā vā dharmānulomahārajñānasamanvāgatā bhavanti | ye ca bhagavaṃ kulaputro vā
4 kuladhitā vā gaṃbhīreṣu dharmeṣv ātmano jñā ° nasaṃsīdanaṃ vidi + + + + [t]i cittavyavasargaḥ kurvanti na ca yaṃ prajñānāmaḥ tathāgata etam arthaṃ prajānātīti imāni citte vyavasargeṇa samanvāgatā vā bhavanti

verso
1 ebhis tribhiḥ kulaputrair vvā kuladuhitarair vā ° bhagavāṃ parimu(k)t(ā) + + (sat)v(ā) [g](aṃ)[bh](ī)reṣu dharmeṣu sthāmataḥ parāmṛśya praḍusacittaṃ pragṛhya abhiniviśya deśeyaṃsu | sākathyeyaṃ | suvāte haṃ bhagavaṃ sadharma
2 vimukhe anyatīrthike pūtibījike ārā ° jakam api gatvā nāśayituṃ vademi ‖ sannigṛhyās te bhagavan pūtibījikā sa devamānuṣāsure(na) lokeneti | atha śrīmālā devī sapariṣā saparivārā bhagavataḥ
3 pādayo praṇipatitā | atha bhagavaṃ ° śrīmālāya devīye sādhukāram adāsi | kāle ca samaye gaṃbhīreṣu dharmeṣv asaṃrākṣaṇopāyārthāya nirddeśaṃ nirdiśasi | saddharmapratyanīkavādinigrahaṃ ca deśa
4 yasi | anyāś cāryā te devi bahubu ° ddhakoṭiśatasahasraparyupāsitāyā eṣo rthanirdeśa iti | atha khalu bhagavāṃ śriyā jvalamānaḥ sarvaṃ parṣāmaṇḍalaṃ kāyaprabhāyāṃ spharitvā saptatālā 
2378/1/2; fol. 390
recto
1 n vaihāyasam abhyudgamya padavītihārika ° yā ṛdhyā yena śrāvasti mahānagaraṃ tenopāyāsi | atha śrīmālā devī saparivārā mūrdhany aṃjali pragṛhītvā atṛptadarśanā animiṣāy[ā] dṛṣṭyā bhagavaṃtam ullokayaṃtīi sthitā
2 yadā bhagavāṃ cakṣupathavītivṛttaḥ ta ° dā śrīmālā devī sapariṣā saparivārā paramaprīti praharṣitavadanamanasā anekākārato nyam anyasya tathāgataguṇān praśaṃsantī buddhānusmṛtimanasikāraḥ ayodhyaṃ
3 nagaraṃ praviṣṭā | tataḥ śrīmālā devī ° svakaṃ rājānaṃ mahāyāne niyojesi | mahānagare ca sarvastrīgaṇam* saptavarṣikāṃ bālikām upādāya mahāyāne niyojesi rājāpi yaśamitro mahānaga

verso
1 re sarvaṃp ca puruṣamaṇḍalaṃ saptavarṣa ° kaṃ bālakam upādā[ya] (ma)hāyāne niyojesi | evaṃ sarvaṃ nagaraṃp mahāyānābhimukhaṃm abhūṣi | bhagavān api jetavanam anuprāptaḥ praviśyāyuṣmantam ānaṃ
2 dam āmaṃtrayāmāsa śakkraṃ ca devānām i ° ndraṃ samanvāharṣi | atha śakkro devānām indro tasmānn eva kṣaṇalayamuhūrte devagaṇaparivṛto bhagavataḥ purataḥ pratyasthitaḥ atha bhagavāṃ śakkrasya devendrasyāyuṣma
3 taś cānaṃdasya imaṃ dharmaparyāyaṃ vistare ° ṇa bhāṣitvā śakkraṃ devānām indram āmaṃtrayāmāsa | udgṛhṇahi kauśika imaṃ dharmaparyāyaṃ dhāraya vādaya deśayāhi kauśika iman dharmaparyāyaṃ devānāṃ trayastṛṃ 
2378/1/3, 2379/uf3/2b; fol. 392
recto
1 śrīmālādevīsiṃhanādanirdeśa ity api taṃ kauśika dhārayāhi 16 ye ho puna [kauśi](kai)masmi[n sūtrenirdeśā ni]rddi[ṣṭāḥ sa]rve te kauśika
nirdeśāḥ chinnaplotikāḥ nītārthāḥ ekatvapratisaraṇā iti dhārayāhi ‖
2 [i]maṃ khu kauśika śrīmālādevīsiṃhanā ° danirdeśaṃ dharmaparyāyaṃ tava haste parindāmi y[ā]vat saddharma tiṣṭhati loke {|} tāvemaṃ
sūtraṃ daśadiśi loke deśeyāhi saṃprakāśayāhīti ‖ sādhu bhagavann iti
3 śakkro devānām indro bhagavataḥ saṃmu ° khaṃ praticchitvā āttamano śakkro devānām indro āyuṣmaṃ cānaṃda ye ea tatra saṃnipatitāḥ
sadevamānuṣyāsuragandharvās te sarve bhagavato bhaṣitam abhinandeti ‖ ❀
4 samāpta(ṃ) śrīmālādevīsiḥa[nāda]nirde[śa] ° (sūtraṃ) [e](kayāna)ṃ [ma](h)[opā](ya)vaitulye abhijñā[taṃ] śrī[mā]lā[sūtra]m etat* ‖ ❀ ‖ 
Fragments
2378/1/27a; fol. 322
recto
1 abhiṇaviṣyaṃti (sic) rūpeṇa ca varṇena ca .. ///
2 mukhena viṣyaṃti evaṃ kṛtakuśalam[ū](la) ///
3 sarva bhagavatā vyākṛtāḥ tasyāṃ lokadhā(tau) ///

verso
1 śīlavelātikkrāntaṃ cittam utpāda(yi) ///
2 samādiyāmi | adyotpādāya nā .. ///
3 parasaṃpa(t)tyā vā īrṣyācittam utpādayi /// 
2378/1/15; fol. 384
recto
1 /// .. vā saptarātriko nālaka nālaṃ sūryamaṇḍaladarśanāya | evam eva bhagavaṃ duḥkhanirodhasa(tya) ///
2 /// + + + + + [na]m iti bhagavan dvayānāṃ ta(d)dṛṣṭīnāṃ viparyāsānāṃ caitad adhivacanaṃ | sarv[e] ///
3 /// + + + + + ātmāni nirviṣṭāḥ pṛthagjanikāḥ dve ime bhagavaṃ antadṛṣṭ. ///

verso
1 /// + + + + + [n]ityam iti cen bhagavaṃ paśyan* sāsya syāc chāśvatadṛṣṭiḥ syāt sāsya na samyaddṛṣṭaiḥ ///
2 /// gādhamānaṃ ajñānāndhabhūtāḥ bhagavaṃ ucchedadadṛṣṭiṃ pratilabhaṃte | tārkikā bhagavaṃ ///
3 /// + + + + + evam imaṃ bhagavaṃ tākikā iti kila dṛṣṭino ‖ te tadarthātikkrāṃta dṛṣṭvā ca ///
4 /// to pi manyaṃte | śāśvatato pi manyaṃte viparyastā bhagavan satvā upādatteṣu ca paṃcasu s[ka](ndeṣu) /// 
Pravāraṇāsūtra
BSMC I 63–64, 77–80
2378/1/3, 2379/uf3/2b; fol. 392
verso
1 siddham* ‖ evaṃ ma[yā] śru[ta]m e[ka]samaye ° [bha]gavā(ṃ) śrā[va]sti .. [vi](ha)[rati jetavane] anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ [catura]śītibhiḥ bhikṣusa[ha]srebhi[ḥ] śāriputamaudgalyāyana{na}bhikṣupūrvvaṃ-
2 [ga]m(e)bh[i]ḥ dakṣ[i]ṇapaścimena bhagavato (n)i ° [saṇṇakāḥ] atha bhagavāṃ sumerurāja{m} iva abhyudgato bhāsati tapati virocati kanakapravata iva abhyudgato pariṣāmaṇḍalamaddhyagato niṣaṇṇako bhikṣusaṃghe medhye
3 atha bhagavā niradbhute bhikṣusaṃghe nirga ° te traimāse varṣavāsa uṣito śāntapraśāntena bhikṣusaṃghena sthito | athāyuṣmān ānaṃdaḥ utthāyāsanāto ekāṃ[śe] cīva[raṃ] pravaritvā dakṣiṇaṃ jānaumaṇḍaleṃ pṛthivī-
4 ye pratiṣṭhāpayitvā yena [bha]gavāṃ te ° nāṃjali〈ṃ〉 praṇāmayitvā bhagavato gāthābhi adhvabhāṣi ‖ yasyārthaṃ tvaṃ lokavidū vināyakā tremāsavuso(sic) iha je[ta]sāhvaye | paripūrṇa āśā 
Small fragments
2378/1/17a; fol. [39](5) [ii]
recto
1 atha māgaro nāgarājo ta[tū] ///
2 ṇi ratnam eva | prāvāraṇe iha ///
3 + + + + .i. [d]eva ///

verso
2 + + + + v. s. [d.] ///
3 śoṣayaṃti pārvatanilay[e]ṣu ca ///
4 rāṇāṃ 5 idam avaci bhaga /// 
2378/1/34b, 2378/1/29
A
1 /// kṣubhi prakṣu[bhi] /// /// | saṃprakṣubhi | aghaṭṭitāni ca tūtyasaṃ .. ///
2 /// dete bhikṣū .. /// /// .āthā niṣaṇṇakā bhagavato tejena śi[r]i ///
3 lobhipra[jā] /// /// iṃ + + + [daṃ] ca vāca bhāṣiṃsu bh. ///

B
1 ///
2 /// [t](a)[sy](a) + + + /// /// + + + + + [k. m. k. dh.] + + [na] s[ā] .. ///
3 /// .. na paritra /// /// .. yitu[ṃ] | tat kasya hetoḥ avaśya te ///
4 /// .. to tṛṇa .. /// /// (sa)[ṃ]starāto atha tāvaṇ ceva ayaṃ trisā[ha](srama) /// 
Sarvadharmāpravṛttinirdeśa
BSMC I 63–64, 81–166
2378/1/44; fol. (397)
recto
1 /// [gṛ]he harati sma gṛdhrakūṭe parvvate mahatā bhikṣusaṃghena sārdhaṃ paṃcabhiḥ bh[i]kṣuśataiḥ dvānavatibhiś ca bodhisatvāsahasraiḥ syād yathīdaṃ viyūhapra
2 /// [ra]śminirdhautaprabhātejarāśīś ca nāma bodhisatvāḥ girisi[kh]arameru[svara]raja[s ca na]ma bodhisatvāḥ priyaprahasitavimalaprabhaś ca nāma bodhi
3 /// paṭṭadhāriś ca nāma bodhisatvāḥ niścaritatejapadumapraphullitagātraś ca nāma bodhisatvo mahāsatvāḥ brahmasvaranirghoṣasvaraś ca nā
4 /// mahāsatvāḥ kanakārciśuddhavimalatejaś ca nāma bodhisatvo mahāsatvāḥ mṛdutalunasparśagatraś ca nāma bodhisatvo mahāsatvāḥ

verso
1 /// mārabalapramardiś ca nāma bodhisatvo mahāsatvāḥ śāntindrīyeryāpathapraśāṃtagāmī ca [nā]ma bodhisatvo mahāsatvāḥ dharaṇīndha[rā]tyu
2 /// ma bodhisatvo mahāsatvāḥ sarvadharmeśvaravaśavikkrāṃtagāmiś ca bodhisatvo mahāsatvāḥ śrītejavimalagātraś ca nāma bodhisatvo
3 /// r bodhisatvāsahasraiḥ sārdham atha siṃhavikkrāṃtagāmī bodhisatvo mahāsatvāḥ idam eva rūpaṃ bodhisatvāsaṃnipātaṃ viditvā saṃnipati
4 /// vyāṃ pratiṣṭhāpya yena bhagavāṃ tenāṃjaliṃ praṇāmya bhagavaṃtaṃ gāthābhir gītena praśnaṃ paripṛcchate sma · ‖ nirātma nirjīva niṣpudgala dharmā 
2378/1/4; fol. 398
recto
1 deśehi nāyaka anaṃtayaśāḥ ◯ śāntaḥ praśā ◯ nta upaśāṃta śatā ayam īdṛśa parṣa agravarāl dṛṣtīgatāna katha bodhi bhave mānaṃ ca krodha tathā īrṣyam api | rāgasvabhāva katha bodhi bhave deśehi nāyaka anaṃtayaśāḥ 2
2 nirvāṇa yatra na bhave anigha saṃskāradhātu ka ◯ tha bodhi bhave | ya[thā] dharma advaya bhaveyu jina pravyāharāhi gira kāruṇika 3 atyaṃtamukta katha dharma bhave nirvāṇasadṛśa vimuktisamā | ākāśasādṛśa bhaveya kathaṃ saṃ
3 ge asakta na ca baddha kvaci 4 karad eka brahma ◯ rutadevarutā vimalaprabhā kanakavarṇanibhā | śuddhaprabhasvara anaṃtaguṇā deśehi dharmata atyaṃta mune 5 kathaṃ bodhi samabhāva nīvaraṇa bodhisvabhāva katha kāma bhave | dharmā
4 adharma katham ekanayā khagasādṛśā vi ◯ malā ś[u]ddha + .. | 6 yatrā na saṃ[khya na a] saṃkhya bhave parinirvṛta dharma bhaveya katham* | bodhiṃ pi yatra na bhave anighā sarvajñatā pi na bhaveya katham* 7 kkriya akkriyā

verso
1 akaraṇā ca bhave graha agrāha eta ubhau na bha ◯ ve | [satva] .. t. + + kadāci bhave dharme hi āraṃbaṇa naiva bhave | 8 yatrā na śīla na ca kṣāṃt i bhave dauśīliyā pi na bhaveya kvacit* dhyānś ca prajñā na bhaveya kathaṃ ajñāna jñāna [na] la[bhe]ya kva
2 cit* 9 vimalā viśuddha katha dharmā bhave niṣkiṃcanā ◯ khagasamā ca bhave | cittaṃ kadāci na ca śleṣa kvacin niścetanā ca kathaṃ dharma bhave 10 yatrā parijña na bhaveya kvacin na ca bhāvanā na pi ca sākṣikṛyā | prahāṇa yatra na bhaveya
3 kvaci ākāśadhātu katha satva bhavet* 11 ekāna ◯ yā yatra dharma bhave yatrā pravṛtti na ca jātu bhave | utpāda jātu na bhaveya kvaci etadṛśā dharmata deśayehi 12 yatrā na saikṣa na bhave arhaṃ pratyekabuddha na bhaveya kvaci |
4 bodhigaveṣa na labheya kvaci na ca āgatā na ◯ gata dharma bhave | 13 yatrā na vāsa na ca sthāna bhave naivāgatā na pi ca āgamanam* na ca āgatā na gata dharma kvaci sthānasthitā acalam ekasamā 14 yatrā na saṃjñā na ca 
2378/1/26, 2378/1/17c, 2378/1/10; fol. 399
recto
1 rūpa bhave rūpasvabhāva katha bodhi bhave | o rūpaṃ ca bodhi bhave advayatā + + + śā dharmata brūhi jina 15 yatrā na buddha na ca dharma bhave saṃghā ca yatrā na bhaveya kvaci | buddhāś ca dharma tathā saṃ[gha]varā ete bhaveya katha
2 m ekanayāḥ 16 yatrā na śuṇya ani ◯ mitta bhave [na] śleṣa naiva aśleṣa bhavet* nāmā anāma katha dharma bhave girighoṣa va lpa tha pratiśrusamā 17 utpāda yatrā na bhaveya nighā anutpāda tatra na bhaveya kvaci |
3 na ca nirvṛtā na ca saṃsaraṇā katha sarvadha ◯ rma bhava ekanayāḥ 18 ya[trā] na deva na ca nāga bhave na ca kiṃnāra na pi ca yakṣa bhave | narakāpi tatra na bhaveya kvaci naivāgatīyu na pi satvā bhave 19 yad bhāṣa
4 se nāyaka dharmavarā yo bhāṣaṃti tīrthika pāpamatī | .. + [u]bhau katha [bha]ve kanayā

verso
1 sadhū sadhū kulaputra āśaryaṃ yāva sarvaloka ◯ vipratyaya[n.] + [e]ṣā praśna[par.]pṛcchā | saṃmohamātra. kulaputra sadevako loka [ā]padyeta alaṃ kulaputra kiṃ tavānena praśnaparipṛcchayā | a[bhū]mir atra ādikarmi
2 kānāṃ bodhisatvānāṃ śuṇyatadṛṣṭīnāṃ āni ◯ mittadṛṣṭīnāṃ apraṇihitadṛṣṭī[nā]ṃ anutpādadṛṣṭīnāṃ | abhāvadṛṣṭīnāṃ | alakṣaṇadṛṣṭīnāṃ | nirvāṇadṛṣṭīnāṃ | buddhadṛṣṭīnāṃ |bodhidṛṣṭīnāṃ | naitaṃ kulaputra dharmadeśana ādi
3 karmikāṇāṃ bodhisatvānāṃ vaktavyā | tat ka ◯ smād dhetoṇ sarveṇa sarva kuśalamūlā na samudāgacchaṃti utpathe ca bhaveya buddhabodhiṇ ucchedaṃ vā śāśvataṃ vā pateyuṇ na ca jāneya kiṃ sandhāya tathāgatena
4 dharmo deśita iti | evaṃm ukte siṃhavi ◯ kkrāṃtagāmī bodhisatvo mahā[s]. .. [ḥ] bhagavaṃtam etad avocat* deśetu bhagavāṃ ye te bhaviṣyaṃti anāgate dhvani bodhisatvā śūṇyatadṛṣṭyā ānimittadṛṣṭyā apraṇi 
2378/1/45; fol. (400)
recto
1 /// [mi]ttabhāṣyagocarāḥ maṃtrapaliguddhāḥ akṣarasodhikāḥ vaṃilkarmaparamāḥ anuśayagurukāḥ nāmagurukāḥ te imāṃ tathāga
2 /// dharmāṇāṃ caikanayaṃ jñāsyaṃti yathādhimuktiyānāṃ ca satvānāṃ tathādhimuktyā dharmaṃ deśayiṣyaṃti | te upāyakauśalye susikṣitā alpeccha
3 /// [n. c. t].na śuddhiṃ pratyenti | saṃllekhakathāṃ kathāyiṣyaṃti na ca tena śuddhiṃ pratyenti | saṃgaṇikadoṣāṃ saṃprakāśiṣyaṃti | apratiṣṭhānā sarvadha[rmā] a
4 /// .ṃti na ca tena te śuddhiṃ pratyenti | bodhicittotpādasya ca varṇaṃ saṃprakāśiṣyaṃti cittasvabhāvatā ca bodhiṃ jñāsyaṃti | vaitulyasūtrāṃtānāṃ ca

verso
1 /// .ṃ na ca pratyekabuddhānāṃ nānātvām adhimucciṣyaṃti | dānasya ca varṇaṃ saṃprakāśayiṣyaṃti | dānasamatā ca neṣyaṃti pratividdhā bhaviṣyaṃti | śīlasya ca
2 /// ti | kṣāntyā ca varṇaṃ saṃprakāśayiṣyaṃti kṣayadharmavyāyadharma anutpādadharmatāṃ ca neṣyaṃti dṛṣṭya bhaviṣyaṃti | āryasatyasya ca varṇaṃ saṃprakā
3 /// v[i]ṣyaṃti | dhyānsamādhisamāpattīnāṃ ca nīhāra upadekṣyaṃti | mukhakoṭīnayutaśatasahasraiḥ prakṛtisamāpanā pi sarvadharmān dra
4 /// kṛtibhāvaṃ ca neṣyaṃti sarvadharmā suviditā bhaviṣyanti | rāgasya ca dveṣasya ca saṃprakāśayiṣyaṃti na ca cittadharmā rakta drakṣyaṃti | 
2378/1/11a, 2378/1/12, 2378/1/17b; fol. 401
recto
1 dveṣasya ca avarṇaṃ saṃprakāśayiṣyaṃti na ca [ka].c[i] dharmaḥ duṣṭā drakṣyaṃ ///
2 yatiryagyoni yamalokam upalabhiṣyaṃti ◯ te yathādhimuktīyā ///
3 anutpādādhimuktyā | abhāvādhimuktyā | ◯ alakṣaṇādhimukt.ā [|] ///
4 satvā.. anyatra gaṃbhārādhimuktyānāṃ ekana[yādhi] ///

verso
1 dhu ca suṣṭhu ca manasikuru bhaṣiṣye haṃ te e ◯ taṃ arthaṃ e ///
2 bodhi {ca} rā sa ca rāgadveṣam api kalpayatu | ◯ rāgasvabhāva sada [s]. ///
3 ti sa bhaveya jinaḥ 2 dṛṣṭyā adṛṣṭi ubha e ◯ kanayā saṃgā a ///
4 tra bodhi na ca satvā bhave eva svabhāva imi sa ◯ r..dharmā 4 bodhi /// 
2378/1/32a, 2378/1/32b; fol. 401
recto
1 ukti b[odh].sv.[bh]. .. ca m[i] sarva[s]./// ~15+ /// [ta] bhaven nar[o]ttama[ḥ] 6 pu ///
2 ta bahu[śa] rāgāś ca doṣa imi /// ~15+ /// majjaṃti bāla ahu rakta[du] ///
3 rmata kalpayitvā dahyaṃti bālā /// ~12+ /// satvā vidyate buddhāś ca ta ///
4 dharmāḥ satvā ca yena na kadāci /// ~12+ /// dṛ[ṣṭ]ā sa bheṣ[y]ati b. ///

verso
1 yena jñātā bhaveya so kṣipra [n]. /// ~12+ /// [ṣ.] śīlaṃ y. ś. lu [paśya] ///
2 ṣo na [ca] istri vidyati kadāci ta[tra] /// ~12+ /// istrī punas tatra [na] jā[n]. ///
3 jānaṃta bhaven narottamaḥ 15 nā.e /// ~15+ /// .[ṃ] hi ajānamānāḥ ya ///
4 nā imi b.[d]. + rmāḥ na teṣu /// ~15+ /// .ṃti 17 skhalite ca sakta /// 
2378/1/46; fol. (404)
recto
1 /// ddho caratīha cārikam* [mā rāga] kalpeya ma cā vikalpaye rāgasvabhāvā ima bodhi paśyathā | · kleśā hi atra na bhuto na bheṣyati adhimucyamānasya na kṣāṃtir durlabhā 32
2 /// kṣarā dharma na ruta[dha]rmam* etādṛśā dharmata śraddadhitvā rāga[doṣaṃ] na ca moha bheṣyati | bodhiṃ ca rāgaṃ ca samāna paśyatha abhāva prajānātha anakṣarā ime | nāmena ete
3 /// bhumiḥ ◊ sarve rutā eka[ru]tā prajanata na bheti nānātva kadācit asya | mayā pi te bhāṣita tīrthadharmā ubhau samā dharmata tulyaprāptāḥ ◊ dharmā ime śāṃtirutena vyāhṛtā na ce
4 /// śata iha dharmata dhṛta .e + lapsyate dharmarahā anuttarāḥ | ma kṣānti kalpetha ma cā vikalpatha mā rāga kalpetha ma cā vikalpatha | anutpādam ete satataṃ vijānata sa bheṣya

verso
1 /// . paścimāsu yathaiva gaṃgāya [na]dīya vālukā | etaṃttaka kṣetra anaṃtakṣetrā ratnebhi pūritvāā dadeta dānam* tatottarībahutarakalpakoṭyaḥ śrutvā tu yo gacchati dharmakāmaḥ
2 /// pramāṇam asti / bodhārthikena iha pravrajitvā sūtrāṃ taṃ etaṃ tu adhiṣṭhihāmi | kṣipraṃ laṃbhe kṣāntiparo hy anuttaro ya uddiśet sūtram idaṃ viśuddham* na durlabhās tasya bhāvaṃti [dha]
3 /// tibhāna so lapsyati tīkṣṇaprajña durghaṭṭitajñaḥ paṭuko bhaveta | pratisaṃvidāṃ so labhate hy anantāṃ buddhā pi tasya pratibhāna denti | anaṃtasūtraṃ ratanaṃ udāraṃ pratibhāntu tasyā imu
4 /// 42 ‖ 
2378/1/41a, 2378/1/42a, 2378/1/40a, 2378/1/42b, 2378/uf2/1a, 2378/1/33; fol. 405
recto
1 /// .āmī bodhi[sa]tvo mahāsatvo bhagavaṃtam e[tad]. ///
2 nirdeśśṃ + + rthaḥ kṛtaḥ evam ukte bhaga ◯ vān si.[ha] + + + + + + [b].[dh].[s]. .[v]. /// /// ṇ[ḍ]alaṃ | āha paśyāmi bhagavan* gaṇanā[pagat]. ///
3 pa .i + + + .. .ṃ bhagavaṃ antarīkṣaṃ [deva] ◯ nāgaya[kṣagandha] + + + + + [ḍa]kinnaramahora /// /// maṃ dharmadeśanaṃ srutvā | āha iha kulaputra a ///
4 + + + + anutpattikadharmakṣśnti pr[a] ◯ [t]ilabdhā | dvānava + + + + + + + .ṃ /// /// [ta] paṃcabhikṣuśatā adhimānikā abhūvan* prāpta[s]. ///

verso
1 + + + + nāṃ śrutvā ekanayasarvadharma ◯ adhimucya ca a /// /// [dvā]ṣaṣṭibhiḥ bodhisatvasahasraiḥ sarvadha[rma] .. .. ///
2 dha + + + p[ra]tilabdhā | tat kasmād dhe[to] + + ◯ ca prāpta kulapu[tra] + + + + + [i]yaṃ dharmade[śa] /// /// syāntikā ekanaya[dha]rmadeśanām adhimuktaḥ [s]. ///
3 yac c. + + + tra sarve ṣaṭpāramitānaṃ pra ◯ tilābha[ḥ] + + + + + + [pt].. taṃ tulyam eta /// /// sarve ṣaṭ[p]āramitānāṃ pratilābhaṃ vadāmi | sa .e ///
4 vāluk. + [māṃ] kalpāṃ tiṣṭhāṃtaḥ dānaṃ dadyā ◯ .ī .. ṃ /// /// + ye | punar api sa upalaṃbhadṛṣṭipati[t]o .o .i /// 
2378/1/31, 2378/1/34a, 2378/1/37a, 2378/1/8; fol. (406)
recto
1 imā[ṃ] dham1adeśanām a + + + + + + ◯ kulaputra deva[d].///
2 mūlasamucchinnā nira[y]. + + + + + ◯ bhūtapūrvaṃ kulaputra atīte ///
3 [rā]jaṃ nāma tathāgato + + + + + + ◯ + + + + + + gavān* ta[sya] /// ~36+ /// [tasya] kanakā[rc.s]. + + + +
4 + lokadhātum a + + + + ◯ + + + + + t* trīhy eva yā /// ~35+ /// .āṇāṃ evaṃrūpaś śabdo [n]i + + +

verso
1 + + .. [sūṇyatāśabdaḥ] + + + + + + ◯ + + + + + nutpādaśabdaḥ /// ~34+ /// [sya] parinirvṛtasya va + + +
2 + [sa]ddharmaḥ asthāsi | . + + + + + ◯ + + + + + te śabdā na bh[ū] /// ~32+ /// ha adhyeṣitvā parinir[v]ṛ + + + +
3 khalu kulaputra kālena te[na] + + + + + ◯ ritravaī nāma bh[ikṣu]r abhūt* lūhā /// ~37+ /// .i + + + + + +
4 pravṛttam abhūt* ugrata[pā] + + + + ◯ r abhū .. [s]a vihāraṃ [pra] + + + .i /// 
2378/1/43, 2378/1/36a; fol. (407)
recto
1 /// [dhi]satvānāṃ [tatra] + + + + + + [ya]ti sma | tatreryāpath. + .r. ///
2 /// lasaṃpan[n]aḥ sa bhikṣur abhūt* viśuddhacāritraṃ khalu puna(r) dha(r)m. ///

verso
3 /// y. + + + .uśalo abhūt* atha khalu viśuddhacāritro dharmabhā[ṇ]. ///
4 /// [dhi]satvānāṃ ap.asāda[cit].am .tpādayati aprasannacittam a /// 
2378/1/40b; fol. (408)
recto
1 /// ◯ ka[ṃ] sarvakarmāvaraṇa ///
2 /// ◯ .. .. .. [k]. lap[u]t .. .. ///

verso
3 /// ◯ + + + + .y. .k. .. ///
4 /// ◯ nvāgato bhavet* yaś ce /// 
2378/1/24
recto
1 /// ◯ .[uś]r.ḥ kumārabhūt[o] bhaga ///
2 /// ◯ yaṛ,t sarvatraidhātukaṃ na smarati ///
3 /// ◯ [jñ].ndriyaṃ | evaṃ hi maṃjuśiri ///
4 /// ◯ yo sarvadharmān vicinaṃto ni ///

verso
1 /// ◯ pasthānaṃ yena na kuśalaḥ nā[ku]śa ///
2 /// ◯ .a [adva]yāḥ advitīkāraḥ e ///
3 /// ◯ sarvadharmān paśyati eṣa samyakka ///
4 /// ◯ [sarva]dharmān na manasikaro /// 
2378/1/9, 2378/1/30, 2378/1/25
recto
1 /// bījapādam* vāyavadhat[u] maṃjuśrī bījapādaṃ | āha kenedaṃ bījapādaṃ āha asatta maṃju[śr]. ///|
2 /// [va].[dha] .. [māḥ] [a]nubaddha anānubaddhāvasāna aniruddhāḥ tenedaṃ bījapādaṃ | dharmo maṃjuśrī bījapādam* āha keneda[ṃ] b. ///
3 /// saṃgho maṃjuśrī kālapa[da]ṃ | āha kenedaṃ kīlapādaṃ | āha susthito hi maṃjuśri saṃghaḥ tathātāyā dharmadhāto ///
4 /// [i]daṃ kīlapādaṃ | āha kenedaṃ [k]īlapādaṃ | āha agam[ya].i[ṣa]ya hi maṃjuśri sarvadharmāḥ acint[y]aviṣayā ///

verso
1 /// [ḥ] idaṃ kīlapādaṃ | āha kenedaṃ [k].lapadam* aprahīṇā [m]..[ju]śri sarvadharmā asaṃniḥścataḥ te na kiṃcid ālaṃbante na [vi] ///
2 /// r[m]ā idaṃ kīlapadaṃ | āha kenedaṃ kīlapadaṃ | āha adreśyā hi maṃjuśri sarvadharmāḥ arūpiṇaḥ adreśyatvāt* [na] ///
3 /// [rmā]ḥ idaṃ kīlapadaṃ | āha kenedaṃ bhagavan kīlapadaṃ āha tathatā samavasaraṇā hi maṃjuśri sarvadharmāḥ dharmadhā ///
4 /// [te]nedaṃ kīlapadaṃ | niraṃgaṇā maṃjuśri sarvadharmāḥ idaṃ kīlapadaṃ | āha kenedaṃ kīla[padaṃ] /// 
Ajātaśatrukaukṛtyavinodanāsūtra
BSMC I 63–64, 167–216; BSMC II 45–50
2378/1/28
recto
1 /// [kū]mārabhūto cintyasann[ā]hasannaddho bhijñabalapāra
2 /// + .. atha khalu ye te tasya bhagavataḥ raśmirā
3 /// + + śākyamunes tathāgatasya darśanāya ta
4 /// + + + .. .. .o .. .. .o .. + .. .iṃ .. .o ..

verso
1 /// ...
2 /// + + [ca] śaikṣāṇāṃ bhikṣūṇāṃ sā prabhā kāye nipātitā
3 /// + .[ti] hi tasya raśmirājasya tathāgatasya buddhakṣe
4 /// śr. yaṃ ca kumārabhūtaṃ sarvabodhisatvān saśrāvakān* 
2378/1/38a
recto
1 /// nāṃ gacchati śākyaṃ tena kaś cid dharmo vi + ///
2 /// .. [e]d evaṃ brūyāt* aham imam ākāśa[dh]. ///
3 /// .[im]am ākāśadhā[t].ṃ [vi] + + + + + ///
4 /// + + .e + ..ṃ .. + + + + + + + ///

verso
2 /// ++ tat ka[s]m[ā]d dh[et]. + + + + + + + ///
3 /// .. hārāja sarvadharmāḥ bh[ā]vav. g. ta .. ///
4 /// tvāt* asaṃkkrāṃtavigatā mahārā[ja] /// 
2378/1/18, 2378/1/14; fol. 532
recto
1 evaṃ te taṃ duṣyayugaṃ gṛhṇīyām* [a] .. ◯ khalu rājā ajātaśatruḥ saddharmavikurvaṇarājasya bodhisatvasya kāye taṃ duṣya[y]. + + + ///
2 kāyaṃ paśyasi tasyedaṃ [du]ṣyayugaṃ dada ◯ .. iti hi rājā ajātaśatruḥ sarveṣāṃ teṣāṃ bodhisatvānāṃ taṃ duṣyayugaṃ niryātayām a .. + ///
3 dṛśyaṃti | atha khalu rājā ajātaśatruḥ ◯ sthaviramahākāśyapam etad avocat* pratigṛhṇātu bhadanta mahākāśyapaḥ idaṃ duṣya[y]. ///
4 mahākāśyapa āha | paśya mama mahārāja ◯ na rāgaḥ prahīṇo na dveṣaḥ na mohaḥ nāham etad duṣyayugam arhāmi | na ma[m]. + + ///

verso
1 duḥkhaṃ parijñātaṃ na samudayaḥ prahīṇaḥ ◯ na nirodhaḥ sakṣātkṛtaḥ na margo bhavitaḥ na maya mahārāja buddho drṣtaḥ na dharmaḥ .. +///
2 najñānaṃ vigataṃ | na mama mahārāja cakṣuḥ ◯ visuddhaḥ napy ahaṃ jñānakṛtāni karmāṇi karomi | nājñānakṛtāni |na ca mama mahārā[j]. ///
3 nāpi mama dakṣiṇā dattā śuddhyati | na ca na śu ◯ dhyati | sacet tvaṃ mahārāja evaṃ dharmasamanvāgato bhaviṣyasi evaṃ te duṣyayugaṃ prat[i] ///
4 kāye taṃ duṣyayugaṃ kṣipati so py aṃta[r].i .o ◯ na dṛśyati evaṃ cāntarīkṣāc chabdo niścarati yasya mahārāja kāyaṃ paśyasi ta[sy]e + + + /// 
2378/1/20; fol. 533
recto
1 na dṛśyaṃti sarveṣāṃ cāsan[a]ni śūṇya[k]ān[i] .[ṛ] ◯ ///
2 tas tāṃ na paśyati | evaṃ sarvam aṃtaḥpura ◯ ///
3 rāṇī vā anyatra svakāyasaṃjñā eva pra ◯ ///
4 sa sarvarūpasaṃjñāvigataḥ evaṃrūpaṃ ◯ ///

verso
1 [y]ena ca paśyasi [taṃ] ca vipa[ś]ya tathā ca vipaśya ◯ ///
2 rāja saṃmyakpaśya[nāyām] e[ta]d adhivacanam* ◯ ///
3 thaiva gṛhaṃ sarvanagaraṃ ca | atha [khalu] rā ◯ ///
4 tat tava kaukṛtyam abhūt* tatraivaiṣā [pa].. ◯ /// 
2378/1/7a, 2378/1/7b; fol. 534
recto
1 tathaiveyaṃ parṣat paśyāmi | āha [k]. + + ◯ nas tvaṃ mahārāja taṃ kaukṛtyaṃ paśyasi | āha yathaiva maṃjuśrīr iyaṃ parṣat* pūrve cakṣu .. + + ///
2 mahārāja tathāgatena ānaṃtaryakāriṇaḥ ◯ ānāṃtaraṃ narakagatiḥ tat kiṃ tvaṃ maṃjuśrīr narakaṃ gamiṣyasi | āha tat kiṃ ca maṃjuśrī ta[thā] ///
3 lv ayaṃ nirvāṇagāmi | āha no hīdaṃ mahā ◯ rāja āha tathābhisaṃbuddhe maṃjuśri sarvadharmaiḥ tad apy ahaṃ dharmaṃ na samanupaśyāmi + + ///
4 dharmadhātugatīya na ca dharmadhātur apāyagā ◯ mī | na svargagāmī | na nirvāṇagāmi | abhīta maṃjuśrīḥ sar[va]dharmā dharmadhātugati ///

verso
1 ānāṃtaryagatir maṃjuśrī dharmadhātuḥ ānāṃtarya ◯ tāyām etad adhivacānāṃ | dharmadhātuprakṛtikāny ānaṃtaryāṇi yā ānaṃtaryaprakṛtiḥ tatpra .ṛ ///
2 yaṃ na yaṃti [na] svargaṃ | na nirvāṇaṃ ḥ ◯ maṃjuśrīr āha taṃ śāstārasya tvaṃ mahārāja vacānāṃ vilomayiṣyasi | rājāha nāhaṃ maṃ .. ///
3 tmyakoṭī | [bh]ūtakoṭī | dar[ś]itā yā ca [nairā] ◯ tmyatā na tatra kā cit satvatā | asaṃtā maṃjuśrī satvasya na tatra kaś cid yo bhisaṃ[skaret]. .. ///
4 tyaṃtavi[no]di[ta] .. .. tvā[ṃ] maṃjuśrī | prahī[ṇ]. + ◯ mahārāja kāmkṣā | āha tadatyaṃtaprahīṇatvān maṃjuśrī | āha tat kathaṃ te mahāra[j]. + /// 
2378/1/11b, 2378/106; fol. (536)
recto
1 jñaḥ [a] + + + + + + + + + /// [saṃ]ghena · rājāpy a[j]ā + + + + parivāraḥ + + ///
2 anyatare[ṇ]. + + + + + + /// puruṣaś carimabhavik[ḥ] + + taraṃ vṛkṣamūl. sth. ///
3 mi sa ca puruṣo vi .. + + .. + /// mārabhūto bhikṣusaṃgha .y. + + tasya mātṛ + + ///
4 ..ṃ [mā]tṛghātakaṃ puruṣaṃ paśye .. /// [a]ho tāta ayaṃ mā[rg]. + + [mā]rga iti sa t. + + ///

verso
1 .. .. mārga [i]ti te tatr. anyo[ny]. /// nāya. mārga iti ·[t]. + + [nirmitena] putre + + + ///
2 ṇa tau nirmitau m. [t]. .i[t]. rau .i /// lu .. .irmitaḥ puruṣo + + + [bhū]ta[ḥ] .. + + + ///
3 tarau jīvitād. .. .o .[i] + + /// ṣasya etad abhūt* im. + [puru]ṣeṅa mātāpi + ///
4 kamaṃ .. .. ṃ + + + + + + + + /// mama bhaviṣyati · + + + + + .irmita[ḥ] + + + /// 
2378/1/13, 2378/1/16; fol. (538)
recto
1 /// yam aṃtareṇopalabhyante | cittaṃ hi bhoḥ puruṣa na nī[l]. /// + + + + + + + + + + + + + + + + [k]. varṇaṃ | cittaṃ hi bhoḥ puruṣa arūpi ani
2 /// m asadṛśaṃ māyopamaṃ cittaṃ bhoḥ puruṣa na ta [rya] /// + [na] mūḍha[m*] citta[ṃ] h[i] bhoḥ puruṣa nābh. sa. skaroti | na karoti | na vedeti | na pratyanubhavati | cittaṃ
3 /// [kli]śyati na viśudhyati | cittaṃ hi bho puruṣa na iha + + + + + + + + [r]. ṇa anyatra ākāśasamaṃ tac cittaṃ asamasadṛsaṃ avijñapanīyaṃ tatra paṇḍitena niveśo na
4 /// pratiṣṭhānaṃ na karaṇīyaṃ | niketo na karaṇīyaḥ + + + + + + + ṇīyaḥ aham iti vā na karaṇīyaṃ mameti vā na karaṇīyaṃ | niśceṣtaṃ bhoḥ puru + +

verso
1 /// puruṣa evamadhimuktānāṃ klesaṃ vad[ā]mi na du[r]ga[ti] + + + + + + sya hetoḥ nāhaṃ bhoḥ puruṣa [e]vamadhi[muktān]āṃ klesaṃ vadāmi | na durgatīṣūpapattiḥ tat kasy. +
2 /// na gatīṣu pratisaṃ[dadhāt]i | atha khalu sa nirmi + + + + + + + .. m [e]tad uvāca āścaryam idaṃ bhagavan yāvad idaṃ tathāgatena su[p]rativi[d]dhā dha[r]madh[a] ..ḥ a
3 /// sarvadharmāḥ labhe ahaṃ bhagavato ntikāto [pr]. /// + + + + + + [e]hi bhikṣūti | atha sa nirmitaḥ pravrajita iti saṃdṛśyate | sa avocat* prāp[t]ā[bhijñ]o smi
4 /// gavān āha yasyedānīṃ bhikṣoḥ kālaṃ manyase i .. /// + + .i + + + .. .. + + + + + + + +.. .. .e | svakena ca .ejodhātunā kāyo dhyāpitaḥ 
2378/1/23; fol. (539)
recto
1 /// ānaṃtaryakārī dvitīyaḥ ◯ puruṣaḥ taṃ nirmitaṃ puruṣaṃ parinirvāyaṃtaṃ t. c. [dh]. ///
2 /// [māt]ā jīvitād vyavaropi ◯ tā eṣa ca bhagavatsakāśe pravrajitvā [pa]rini [v]. ///
3 /// ++ .. yāpi bhagavan [m]ā ◯ [tā] jīvitād vyaparopitā | atha khalu bhaga ..ṃ + + ///
4 /// .. yathākāri tvaṃ bho puruṣa ◯ tathāvādi | tena hi tvaṃ .o [p]. [r]. [ṣ]. [p]. + + + ///

verso
1 /// [te] .. utāho prat[yu]tpa[n]n[e]na [|] ◯ yadi [tā]vad atītena tad atī .. + + .[y]. + + + + ///
2 /// + .n. .. [sa]ṃbhūto na vibhū ◯ to animitto apratibhāsaḥ pratyutpa[nn]. + + ///
3 /// + nādhyātme kāye avatiṣṭha ◯ te na bahirdhā viṣayeṣūpatiṣṭhati nobhaya[t]. ///
4 /// kāvarṇaṃ śakyaṃ prajñapanā ◯ ya | cittaṃ hi bhoḥ puruṣa arūpi anidarśānāṃ | [a] /// 
2378/1/21; fol. (540)
recto
1 + + hi bhoḥ puruṣa na rak[ta]ṃ śakyaṃ prajñaptuṃ na ◯ duṣtaṃ na mūḍhaṃ śakyaṃ prajñapanāya | cittaṃ h[i] ///
2 [n]. v. śudhyati cittaṃ hi bhoḥ puruṣa na iha nā ◯ nyatra .. .. nobhayato ntareṇa nānyatra nā ///
3 yā | pratiṣṭhānaṃ na karaṇīyaṃ | nike ◯ to na karaṇīyaḥ adhikāro na karaṇīya ///
4 muktānāṃ kleśaṃ vadāmi na durgatyām u ◯ papattiḥ tat kas[y]. hetoḥ yā cittasya pra ///

verso
1 sa atrāṇ[o] duḥkhārdito bhagavaṃtam etad avo ◯ cat* dahyāmi bhaga[v]an* tr[ā]yas[v]a [m]. suga .. ///
2 pratiṣṭhāpite tasya śirasi pāṇau bhaga ◯ vatā | atha tasya puruṣasya sarvā duḥkha ///
3 .i[ṣy]e haṃ bhagavan* pravrajāhi me suga ◯ ta | tarn evaṃ bhagavān āha ehi bhikṣūti pra + ///
4 + + khanirodhaḥ mārgaḥ tasya [v]i[raj]o ◯ viga[t]amalaṃ dharmeṣu dharmacakṣur viśud. /// 
2378/1/22; fol. (541)
recto
1 /// + + āha parinirvāyiṣye bhagavan * ◯ parinirvāṇakālasamayo me bhagavan * āha [y]. ///
2 /// + dahyataḥ na chavikā na maṣiḥ pra ◯ jñāyate devatāśatasahasrāṇi cāsya pūjā a ///
3 /// .. gavaṃ tathāgatapraveditasya dharma ◯ vinayasya svākhyātasya mahātmatā yatra hi nāma [ā] ///
4 /// samyaksaṃbuddhasya | maṃjuśriyaḥ ku ◯ mārabhūtasya | evaṃ sannāhasaṃnaddhānāṃ ca bo[dh]i .. + ///

verso
1 /// caryāvimuktau ca bhagavān āha | eva ◯ m etac chāriputra yathā vadas[i] | .u .dh. .. + + + + ///
2 /// .. jānītha | āhaṃ tān nirvāṇadharmān i ◯ ti saṃjānāmi | saṃti śāriputra pudgalaḥ dhutagu .. .. ///
3 /// + .. | ahaṃ tān nairayikān iti pa ◯ śyāmi | cittavigatā yūyaṃ śāriputra satvānāṃ ca .. + ///
4 /// + + .. d vyavaropitā imāṃ ca dharmade ◯ śanāṃ śrutvā parinirvṛtaḥ āha dṛṣṭo bhagavan* ā + /// 
2378/1/19; fol. 543
recto
1 gaṃbhīrān dharmadeśanām āgamya kṣī[ṇ]aṃ ◯ vipariṇataṃ anutpādadharmam iti .. ///
2 deveṣu trayastṛṃśeṣu devaputraḥ ◯ divye ratnamaye kūṭāgare ni[l]. ///
3 upapatsyati | utkasati ca | na cā ◯ sya kāye duḥkhasya vedana [a] ///

verso
1 avedanīyaṃ kṛtaṃ | bhagavān āha ta ◯ thā hi śāriputra rājñā ajāta[śa] ///
2 ttarāyāṃ saṃmyaksaṃbodhau pariṇāmitaṃ ◯ paśyasi tvaṃ śāriputra maṃju[śr]i ///
3 dīrghāyuvanatāyāḥ asthānaṃ śā ◯ riputra anavakāśaḥ saced eta[sya] /// 
2378/1/5; fol. (544)
recto
1 /// ◯ + paripācaḥ punaḥ punar aneneyaṃ gaṃbhīrā dharmadeśanā śru[ta] asyaiva sākāśat* ta i[me] .. te śāriputa pa .. yeṇa evaṃ veditavyaṃ | yasyai yasyai ca [bo] + + + + ///
2 /// ◯ eṣa śāriputra rājā ajātaśatruḥ tataḥ piṇḍorīye mahānarakād udgamyā ūrdhvadiśābhāge upapatsyate ito buddhakṣetrāc catuścatvāriṃśad buddhakṣetraśa + + + + ///
3 /// ◯ [na]ma tathāgato rhān saṃmyaksaṃbuddhaḥ etarhi dharmaṃ deśeti eṣa tatra kṣetre upapannaḥ punar eva maṃjuśriyaṃ kumārabhūtaṃ drakṣyati imaṃ ca gaṃbhīrāṃ dharmad. [ś]. + .r. ///
4 /// ◯ ṣu kṣāntiṃ pratilapsyate | yadā ca maitreyeṇa bodhisatvena bodhiḥ prāptā bhaviṣyati tatra eṣa punar eva [ta]tas sahāyāṃ lokadhātau upapadyiṣyati [ā]khyātāvī .. ///

verso
1 /// ◯ ṣ[o] vandiṣyati | pūrvayogasaṃprayuktaṃ dharmaṃ de[ś]. [yi]ṣyati | ayam ākhyātāvī bodhisatvaḥ bhagavataḥ śākya[mun].s tathāgatasya pr[avacane] rājā abhū .. jataśatru .. ///
2 /// ◯ na[pa]rādhī jivitād vyavaropitaḥ tena maṃjuśriyasya kumārabhūtasya saṃtikād dharmadeśanā śrutā anulomikeṣu dharmeṣu .. ntiḥ pratilabdhā tac ca karmāvaraṇaṃ niravaśe[ṣ]. .. ///
3 /// ◯ naṃ bodhisatvam ārabhya tathā tathā dharmaṃ [de] .. yati yathāṣṭāṇāṃ bodhisatvasahasrāṇām anulomikadharmakṣāntipratilābho bhavet* caturaśītānāṃ ca bodhisa + + + + ///
4 /// ◯ + yiṣyati sa eṣa śāriputra rājā ajātaśatruḥ tataḥ paścād aṣṭau asaṃkhyeyakalpāṃś [ca]riṣyati satvaparipākāya | buddhakṣetrapariśodhanatā[yā]ṃ + + + + /// 
2378/1/6; fol. (545)
recto
1 /// [ri]pācitā ◯ bhaviṣyaṃti ḥ śrāvakay[āne]na vā pratyekabuddhayānena vā mahāyane⟨na⟩ vā na teṣāṃ satvānāṃ karmavaraṇaṃ bhaviṣyati | na kleśāvaraṇaṃ bhaviṣyati | sarve [t]. satvās t. [kṣṇ]. + + + + ///
2 /// [tha]ṃkathī ◯ yāḥ sa eṣa śāriputra rājā ajātaśatruḥ aṣṭabhir asaṃkhyeyakalpebhiḥ anuttarāṃ saṃmyaksaṃbodhim abhisaṃbotsyate pṛyadarśane kalpe + + + + ///
3 /// + thāga ◯ to rha saṃmyaksaṃbuddho loke bhaviṣyati | catvāriṃśac cāsya kalpā āyuṣpramāṇaṃ bhaviṣyati sapta ca śatasahasrāṇi śravakāṇāṃ mahāsaṃnipāto + + + + ///
4 /// + m aṣṭa ◯ vimokṣadhyāyīnāṃ | dvādaśa ca bodhisatvakoṭyaḥ mahāsaṃnipāto bhaviṣyati sarveṣāṃ prajñopāyaniryātānāṃ parinirvṛtasya ca paripurṇaṃ varṣa[k]. .. [s]. .dh. .. ///

verso
1 /// + .. cit sa ◯ tvāḥ [kau]krtyaparyavasthitāḥ kālaṃ kariṣya[ṃ]ti na ca tata[ḥ] cyutā durgat[i]ṣūpapatsyanti [su]viśu[ddha]viṣayasya śāriputra tathāga .. .[y]. .. dh. rmadeśanāṃ śroṣyaṃti sarve te viśud[dh]yi ..ṃti sa[rvakle] ///
2 /// + + vicini ◯ tavyaḥ kṣiṇoti pudgala ātmānaṃ pudgalaṃ pravicinvan* ahaṃ śāriputra pudgalaṃ pravicunuyāṃ yo vā syān madṛśāḥ atha khalv āyuṣmāñ chāriputraḥ sarvāvartī ca parṣā + + + + ///
3 /// .. .. dāgreṇa va ◯ yaṃ bhagavan na kaṃ cit satvaṃ nairayikaṃ vyākariṣyāmaḥ tat kasmad dhetoḥ acintyā bhagavan satvānāṃ caryā | asmin khalu rājño jātaśatror vyākaraṇe bhāṣyamāṇe dvātṛṃ[ś]. + + + ///
4 /// .. ny utpā ◯ ditāni | tatra ca buddha[kṣ]e[tr]e praṇidhiṃ kṛta[vaṃ]taḥ yadā tena [bhagavatā] viśuddhaviṣayeṇa tathāgatena bodhiḥ prāptā bhavet tadā vayaṃ tatra buddhakṣetre [u]pa .. + + + /// 
2378/21; fol. (549)
recto
1 /// hāpṛthivyāṃ [āpaḥ]skandham u +///
2 /// yac ca gṛhapate tas[mā] ///
3 /// + .. .. .. .. ste kulaputra .. ///
4 /// + + y. na bhadra[d]evo nāma ///

verso
1 /// + .. bhikṣuṇyo vā upāsakā ///
2 /// + .... [sa]tvānāṃ caityabhū .[o] ///
3 /// [ha]sramahāsāhasrāṃ lo[k]. ///
4 /// śatruparivartaṃ dharmapa /// 
Unidentified fragments
BMSC I, pl. VII
2378/1/17f
A
2 /// + + + .. [n]. [p]r(a)ty.
3 /// + .. [n]āya | anya
4 /// .. bhikṣuḥ sūpasaṃpa

B
1 /// .y. c. kṣamāpayatha |
2 /// bhi[kṣu]. .. svake[bh]iḥ
3 /// + + + .. .e .i k. vo 
2378/1/27b
A
1 /// .. [n](a) c(a) bh(a)[g](a)v(a)t. bh(i)[k]ṣu .. + .y. .. ///
2 /// | comiṃsu | saṃdomiṃsu | vṛkṣāp. ///
3 /// [ṇaḥ bhaga]vā[ṃ] eva śreṣṭho | ///

B
1 /// + + + .. + + .. .. .t. sya pra[v]. .. ///
2 /// vasya bhikṣave .. hasyāmṛtaku[l]. ///
3 /// mā ba[huṃ] pi pravāraṇāya niṣī(d)[i] /// 
2378/1/35
A
1 /// + + r.ānāṃ sthīṇāma ° + ///
2 /// sahasrāṇi saṃnipatitā ° [n](i) ///
3 /// + saṃsthitā | tatra sarva ° + ///
4 /// thā tathā dharmo .ṃ .i ° + ///

B
1 /// [k]im adhigacchatā .. + + ° + ///
2 /// + .[v]. .. rāḥ yatra ca nānto nānta ° + ///
3 /// .. kulaputra sarvadharmāḥ ° [a] ///
4 /// ++ .. āyamārgaḥ ° + /// 
Abhidharma, alphabetically 
Śāriputra-Abhidharma (related)
BMSC II 239–248
2375/8/1
A
3 /// pratighaṃ rūparāgabhavarāg ... ///
4 /// + anuśayaṃ ti taṃ pudgalaṃ te .. ///

B
1 // / + .. pe ū dṛṣṭyanuśaye dānarāg[ā] ///
2 /// [pra]tighānusayo ‖ pe ‖ dṛṣṭ.ānu /// 
2375/12, 2375/8/2; fol. 160
recto
1 tupa .yy. pannā k[a] + [ār]. pyadhā[tupar]yy. [pa] + + + + /// + [ā]ropyadhātuparyyāpannā ◊ katare aṣṭa kāmadhātupary[y]ā ///
2 śīlavratarāgo kāmarāgo pratighaṃ avidyā .. + + + + /// + ryyāpannā ◊ kāmarāga pratighaṃ bha[varāga]ṃ [ca] .. + .. ///
3 tuparyyāpannā ◊ dṛṣṭi vicikitsā bhavarāgo a[vid]y. .. .. /// + anuśayānāṃ kati darśanaprahātavyā ◊ .. + + + + + ///
4 hātav[y]ā pañcanāṃ bhaṃgo dvikoṭīko siyānti + + r.. .. /// [ta]re traya darśanaprahātavyā dṛṣṭi dā .. + + + + + ///

verso
1 .. .. [v]r[ata]rāgo ca ime ‖ katareṣā[ṃ] pañcaṃnāṃ .. .g .. v. + /// .āvanaprahātavyā ◊ vicikitsā kāmarāgo .. + + + + ///
2 aṣṭannāṃ kāmadhātuparyyāpannānāṃ anuśayā .āṃ [k]. [t]. /// + nato bhāvanaprahātavyā pañca [dṛṣṭi]ṃ + + + + ///
3 tvā saptānāṃ rūpadhātuparyyāpa .n. nāṃ + + + + /// [ta]vyā ◊ cature darśanaprahātavyā ◊ eko bh[āvana] ///
4 ṭīko siyāti [da]r[ś]. naprahātav[y]ā si + + + + + /// vyā dṛṣṭi vicikitsā dānarāgo śīlavratarāgo /// 
2374/2/6, 2374/2/3
A
2 /// + + + + n[i] kani na kañci ◊ nīvaraṇikā cature kāmar ... ///
3 /// + nuśayo duvi avidyāmā[no] pratighānuśayo ///
4 /// vaṃ sthapayitvā · mānā[n]. śayo ṣat* svabhā[v].[ṃ] ///

B
1 /// go pratighaṃ rūparāgo bhavar. g[o] avidyāhate · .. ///
2 /// ..ṃ varāgaṃ sthapayitvā ◊ [gh]rā[ṇadh]ātu gandhadhātu [ghr]ā + ///
3 /// + + + + .. p. cakṣvāyatanaṃ ś.ot[r]ā⟨ya⟩ta ..ṃ [kām]. + /// 
2376/66
A
1 /// vidyāṃ m. n. dānarāgānuśayo k. ti .. ///
2 /// + .[o] rūparāgānuśayo duvi + + + ///
3 /// + + .. skaṃdhaṃ · [pe] .. .. + .. + ///

B
2 /// + + [kṣ]uvijñāna[dhā] + .r .. r. + + + + ///
3 /// + j[i]hvādhātu rasadhātu jihvā .i + + + ///
4 /// + yatanaṃ [ś]. bdāyatanaṃ praṣṭavyā[y]. .. /// 
2376/126
A
2 /// + k. ti a[t]r.
3 /// [a]nuśayo
4 /// + [la ]vratarāgaṃ

B
1 /// [gha]manasya
2 /// [pra]hātavyā [tra]
3 /// + + [y ]o + 
2376/146
A
a /// ◊ anu[ś]. + n. u .. ///
b /// .. ti anuśayānanu ///
c /// + + + .. [y]o [k]ī .e ///

B
a /// + + + .. + + + ///
b /// .. n. kṣīṇā kasya .. ///
c /// [s]. k. [s]. [rāg]ānu /// 
2376/171/2
A
2 /// + + + + + + .y. + + + + ///
3 /// + + .. .uśayanti trayaḥ + ///
4 /// .. nuśayo anuśayati ‖ .e ///

B
1 /// [h]. bhavarāganuśayo ‖ pe ‖ ///
2 /// + [1] ... t. rāgamānānuśaye /// 
Miscellaneous, in order of publication 
Fragments from the Aśoka legend
BMSC I 219–231