You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Śrīmālādevīsiṃhanādanirdeśa
BSMC I 63–76
2378/1/1; fol. 389
recto
1 yeti | atha śrīmālā devī bhagavaṃtam e ° tad avocat* anyo pi me tra bhagavan bahūpakāro rthanirdeśa tathāgatānugraheṇa pratibhāyati | pratibhāya śubhe devīti bhagavatā[nu]jñātā | atha śrīmālā devī bhagavaṃ
2 taṃ etad avocat* traya ime bhagavan ku ° laputro vā kuladuhitā vā gaṃbhireṣu dharmeṣv akṣataṃ cānupahataṃ cātmānaṃ pariharaṃiti bahu ca puṇyaṃ prasavaṃti mahāyānamārgam a .. tīrṇā ca bhavaṃti katame trayaḥ ye
3 bhagavan kulaputra vā kuladuhitaro vā ° pratyātmagaṃbhīradharmajñānasamanvāgatā bhavaṃti | ye ca bhagavan kulaputro vā kuladuhitārā vā dharmānulomahārajñānasamanvāgatā bhavanti | ye ca bhagavaṃ kulaputro vā
4 kuladhitā vā gaṃbhīreṣu dharmeṣv ātmano jñā ° nasaṃsīdanaṃ vidi + + + + [t]i cittavyavasargaḥ kurvanti na ca yaṃ prajñānāmaḥ tathāgata etam arthaṃ prajānātīti imāni citte vyavasargeṇa samanvāgatā vā bhavanti

verso
1 ebhis tribhiḥ kulaputrair vvā kuladuhitarair vā ° bhagavāṃ parimu(k)t(ā) + + (sat)v(ā) [g](aṃ)[bh](ī)reṣu dharmeṣu sthāmataḥ parāmṛśya praḍusacittaṃ pragṛhya abhiniviśya deśeyaṃsu | sākathyeyaṃ | suvāte haṃ bhagavaṃ sadharma
2 vimukhe anyatīrthike pūtibījike ārā ° jakam api gatvā nāśayituṃ vademi ‖ sannigṛhyās te bhagavan pūtibījikā sa devamānuṣāsure(na) lokeneti | atha śrīmālā devī sapariṣā saparivārā bhagavataḥ
3 pādayo praṇipatitā | atha bhagavaṃ ° śrīmālāya devīye sādhukāram adāsi | kāle ca samaye gaṃbhīreṣu dharmeṣv asaṃrākṣaṇopāyārthāya nirddeśaṃ nirdiśasi | saddharmapratyanīkavādinigrahaṃ ca deśa
4 yasi | anyāś cāryā te devi bahubu ° ddhakoṭiśatasahasraparyupāsitāyā eṣo rthanirdeśa iti | atha khalu bhagavāṃ śriyā jvalamānaḥ sarvaṃ parṣāmaṇḍalaṃ kāyaprabhāyāṃ spharitvā saptatālā 
2378/1/2; fol. 390
recto
1 n vaihāyasam abhyudgamya padavītihārika ° yā ṛdhyā yena śrāvasti mahānagaraṃ tenopāyāsi | atha śrīmālā devī saparivārā mūrdhany aṃjali pragṛhītvā atṛptadarśanā animiṣāy[ā] dṛṣṭyā bhagavaṃtam ullokayaṃtīi sthitā
2 yadā bhagavāṃ cakṣupathavītivṛttaḥ ta ° dā śrīmālā devī sapariṣā saparivārā paramaprīti praharṣitavadanamanasā anekākārato nyam anyasya tathāgataguṇān praśaṃsantī buddhānusmṛtimanasikāraḥ ayodhyaṃ
3 nagaraṃ praviṣṭā | tataḥ śrīmālā devī ° svakaṃ rājānaṃ mahāyāne niyojesi | mahānagare ca sarvastrīgaṇam* saptavarṣikāṃ bālikām upādāya mahāyāne niyojesi rājāpi yaśamitro mahānaga

verso
1 re sarvaṃp ca puruṣamaṇḍalaṃ saptavarṣa ° kaṃ bālakam upādā[ya] (ma)hāyāne niyojesi | evaṃ sarvaṃ nagaraṃp mahāyānābhimukhaṃm abhūṣi | bhagavān api jetavanam anuprāptaḥ praviśyāyuṣmantam ānaṃ
2 dam āmaṃtrayāmāsa śakkraṃ ca devānām i ° ndraṃ samanvāharṣi | atha śakkro devānām indro tasmānn eva kṣaṇalayamuhūrte devagaṇaparivṛto bhagavataḥ purataḥ pratyasthitaḥ atha bhagavāṃ śakkrasya devendrasyāyuṣma
3 taś cānaṃdasya imaṃ dharmaparyāyaṃ vistare ° ṇa bhāṣitvā śakkraṃ devānām indram āmaṃtrayāmāsa | udgṛhṇahi kauśika imaṃ dharmaparyāyaṃ dhāraya vādaya deśayāhi kauśika iman dharmaparyāyaṃ devānāṃ trayastṛṃ 
2378/1/3, 2379/uf3/2b; fol. 392
recto
1 śrīmālādevīsiṃhanādanirdeśa ity api taṃ kauśika dhārayāhi 16 ye ho puna [kauśi](kai)masmi[n sūtrenirdeśā ni]rddi[ṣṭāḥ sa]rve te kauśika
nirdeśāḥ chinnaplotikāḥ nītārthāḥ ekatvapratisaraṇā iti dhārayāhi ‖
2 [i]maṃ khu kauśika śrīmālādevīsiṃhanā ° danirdeśaṃ dharmaparyāyaṃ tava haste parindāmi y[ā]vat saddharma tiṣṭhati loke {|} tāvemaṃ
sūtraṃ daśadiśi loke deśeyāhi saṃprakāśayāhīti ‖ sādhu bhagavann iti
3 śakkro devānām indro bhagavataḥ saṃmu ° khaṃ praticchitvā āttamano śakkro devānām indro āyuṣmaṃ cānaṃda ye ea tatra saṃnipatitāḥ
sadevamānuṣyāsuragandharvās te sarve bhagavato bhaṣitam abhinandeti ‖ ❀
4 samāpta(ṃ) śrīmālādevīsiḥa[nāda]nirde[śa] ° (sūtraṃ) [e](kayāna)ṃ [ma](h)[opā](ya)vaitulye abhijñā[taṃ] śrī[mā]lā[sūtra]m etat* ‖ ❀ ‖ 
Fragments
2378/1/27a; fol. 322
recto
1 abhiṇaviṣyaṃti (sic) rūpeṇa ca varṇena ca .. ///
2 mukhena viṣyaṃti evaṃ kṛtakuśalam[ū](la) ///
3 sarva bhagavatā vyākṛtāḥ tasyāṃ lokadhā(tau) ///

verso
1 śīlavelātikkrāntaṃ cittam utpāda(yi) ///
2 samādiyāmi | adyotpādāya nā .. ///
3 parasaṃpa(t)tyā vā īrṣyācittam utpādayi /// 
2378/1/15; fol. 384
recto
1 /// .. vā saptarātriko nālaka nālaṃ sūryamaṇḍaladarśanāya | evam eva bhagavaṃ duḥkhanirodhasa(tya) ///
2 /// + + + + + [na]m iti bhagavan dvayānāṃ ta(d)dṛṣṭīnāṃ viparyāsānāṃ caitad adhivacanaṃ | sarv[e] ///
3 /// + + + + + ātmāni nirviṣṭāḥ pṛthagjanikāḥ dve ime bhagavaṃ antadṛṣṭ. ///

verso
1 /// + + + + + [n]ityam iti cen bhagavaṃ paśyan* sāsya syāc chāśvatadṛṣṭiḥ syāt sāsya na samyaddṛṣṭaiḥ ///
2 /// gādhamānaṃ ajñānāndhabhūtāḥ bhagavaṃ ucchedadadṛṣṭiṃ pratilabhaṃte | tārkikā bhagavaṃ ///
3 /// + + + + + evam imaṃ bhagavaṃ tākikā iti kila dṛṣṭino ‖ te tadarthātikkrāṃta dṛṣṭvā ca ///
4 /// to pi manyaṃte | śāśvatato pi manyaṃte viparyastā bhagavan satvā upādatteṣu ca paṃcasu s[ka](ndeṣu) ///