You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Fragments
2378/1/27a; fol. 322
recto
1 abhiṇaviṣyaṃti (sic) rūpeṇa ca varṇena ca .. ///
2 mukhena viṣyaṃti evaṃ kṛtakuśalam[ū](la) ///
3 sarva bhagavatā vyākṛtāḥ tasyāṃ lokadhā(tau) ///

verso
1 śīlavelātikkrāntaṃ cittam utpāda(yi) ///
2 samādiyāmi | adyotpādāya nā .. ///
3 parasaṃpa(t)tyā vā īrṣyācittam utpādayi /// 
2378/1/15; fol. 384
recto
1 /// .. vā saptarātriko nālaka nālaṃ sūryamaṇḍaladarśanāya | evam eva bhagavaṃ duḥkhanirodhasa(tya) ///
2 /// + + + + + [na]m iti bhagavan dvayānāṃ ta(d)dṛṣṭīnāṃ viparyāsānāṃ caitad adhivacanaṃ | sarv[e] ///
3 /// + + + + + ātmāni nirviṣṭāḥ pṛthagjanikāḥ dve ime bhagavaṃ antadṛṣṭ. ///

verso
1 /// + + + + + [n]ityam iti cen bhagavaṃ paśyan* sāsya syāc chāśvatadṛṣṭiḥ syāt sāsya na samyaddṛṣṭaiḥ ///
2 /// gādhamānaṃ ajñānāndhabhūtāḥ bhagavaṃ ucchedadadṛṣṭiṃ pratilabhaṃte | tārkikā bhagavaṃ ///
3 /// + + + + + evam imaṃ bhagavaṃ tākikā iti kila dṛṣṭino ‖ te tadarthātikkrāṃta dṛṣṭvā ca ///
4 /// to pi manyaṃte | śāśvatato pi manyaṃte viparyastā bhagavan satvā upādatteṣu ca paṃcasu s[ka](ndeṣu) /// 
Pravāraṇāsūtra
BSMC I 63–64, 77–80
2378/1/3, 2379/uf3/2b; fol. 392
verso
1 siddham* ‖ evaṃ ma[yā] śru[ta]m e[ka]samaye ° [bha]gavā(ṃ) śrā[va]sti .. [vi](ha)[rati jetavane] anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ [catura]śītibhiḥ bhikṣusa[ha]srebhi[ḥ] śāriputamaudgalyāyana{na}bhikṣupūrvvaṃ-
2 [ga]m(e)bh[i]ḥ dakṣ[i]ṇapaścimena bhagavato (n)i ° [saṇṇakāḥ] atha bhagavāṃ sumerurāja{m} iva abhyudgato bhāsati tapati virocati kanakapravata iva abhyudgato pariṣāmaṇḍalamaddhyagato niṣaṇṇako bhikṣusaṃghe medhye
3 atha bhagavā niradbhute bhikṣusaṃghe nirga ° te traimāse varṣavāsa uṣito śāntapraśāntena bhikṣusaṃghena sthito | athāyuṣmān ānaṃdaḥ utthāyāsanāto ekāṃ[śe] cīva[raṃ] pravaritvā dakṣiṇaṃ jānaumaṇḍaleṃ pṛthivī-
4 ye pratiṣṭhāpayitvā yena [bha]gavāṃ te ° nāṃjali〈ṃ〉 praṇāmayitvā bhagavato gāthābhi adhvabhāṣi ‖ yasyārthaṃ tvaṃ lokavidū vināyakā tremāsavuso(sic) iha je[ta]sāhvaye | paripūrṇa āśā