You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Pravāraṇāsūtra
BSMC I 63–64, 77–80
2378/1/3, 2379/uf3/2b; fol. 392
verso
1 siddham* ‖ evaṃ ma[yā] śru[ta]m e[ka]samaye ° [bha]gavā(ṃ) śrā[va]sti .. [vi](ha)[rati jetavane] anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ [catura]śītibhiḥ bhikṣusa[ha]srebhi[ḥ] śāriputamaudgalyāyana{na}bhikṣupūrvvaṃ-
2 [ga]m(e)bh[i]ḥ dakṣ[i]ṇapaścimena bhagavato (n)i ° [saṇṇakāḥ] atha bhagavāṃ sumerurāja{m} iva abhyudgato bhāsati tapati virocati kanakapravata iva abhyudgato pariṣāmaṇḍalamaddhyagato niṣaṇṇako bhikṣusaṃghe medhye
3 atha bhagavā niradbhute bhikṣusaṃghe nirga ° te traimāse varṣavāsa uṣito śāntapraśāntena bhikṣusaṃghena sthito | athāyuṣmān ānaṃdaḥ utthāyāsanāto ekāṃ[śe] cīva[raṃ] pravaritvā dakṣiṇaṃ jānaumaṇḍaleṃ pṛthivī-
4 ye pratiṣṭhāpayitvā yena [bha]gavāṃ te ° nāṃjali〈ṃ〉 praṇāmayitvā bhagavato gāthābhi adhvabhāṣi ‖ yasyārthaṃ tvaṃ lokavidū vināyakā tremāsavuso(sic) iha je[ta]sāhvaye | paripūrṇa āśā 
Small fragments
2378/1/17a; fol. [39](5) [ii]
recto
1 atha māgaro nāgarājo ta[tū] ///
2 ṇi ratnam eva | prāvāraṇe iha ///
3 + + + + .i. [d]eva ///

verso
2 + + + + v. s. [d.] ///
3 śoṣayaṃti pārvatanilay[e]ṣu ca ///
4 rāṇāṃ 5 idam avaci bhaga /// 
2378/1/34b, 2378/1/29
A
1 /// kṣubhi prakṣu[bhi] /// /// | saṃprakṣubhi | aghaṭṭitāni ca tūtyasaṃ .. ///
2 /// dete bhikṣū .. /// /// .āthā niṣaṇṇakā bhagavato tejena śi[r]i ///
3 lobhipra[jā] /// /// iṃ + + + [daṃ] ca vāca bhāṣiṃsu bh. ///

B
1 ///
2 /// [t](a)[sy](a) + + + /// /// + + + + + [k. m. k. dh.] + + [na] s[ā] .. ///
3 /// .. na paritra /// /// .. yitu[ṃ] | tat kasya hetoḥ avaśya te ///
4 /// .. to tṛṇa .. /// /// (sa)[ṃ]starāto atha tāvaṇ ceva ayaṃ trisā[ha](srama) ///