You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Sarvadharmāpravṛttinirdeśa
BSMC I 63–64, 81–166
2378/1/44; fol. (397)
recto
1 /// [gṛ]he harati sma gṛdhrakūṭe parvvate mahatā bhikṣusaṃghena sārdhaṃ paṃcabhiḥ bh[i]kṣuśataiḥ dvānavatibhiś ca bodhisatvāsahasraiḥ syād yathīdaṃ viyūhapra
2 /// [ra]śminirdhautaprabhātejarāśīś ca nāma bodhisatvāḥ girisi[kh]arameru[svara]raja[s ca na]ma bodhisatvāḥ priyaprahasitavimalaprabhaś ca nāma bodhi
3 /// paṭṭadhāriś ca nāma bodhisatvāḥ niścaritatejapadumapraphullitagātraś ca nāma bodhisatvo mahāsatvāḥ brahmasvaranirghoṣasvaraś ca nā
4 /// mahāsatvāḥ kanakārciśuddhavimalatejaś ca nāma bodhisatvo mahāsatvāḥ mṛdutalunasparśagatraś ca nāma bodhisatvo mahāsatvāḥ

verso
1 /// mārabalapramardiś ca nāma bodhisatvo mahāsatvāḥ śāntindrīyeryāpathapraśāṃtagāmī ca [nā]ma bodhisatvo mahāsatvāḥ dharaṇīndha[rā]tyu
2 /// ma bodhisatvo mahāsatvāḥ sarvadharmeśvaravaśavikkrāṃtagāmiś ca bodhisatvo mahāsatvāḥ śrītejavimalagātraś ca nāma bodhisatvo
3 /// r bodhisatvāsahasraiḥ sārdham atha siṃhavikkrāṃtagāmī bodhisatvo mahāsatvāḥ idam eva rūpaṃ bodhisatvāsaṃnipātaṃ viditvā saṃnipati
4 /// vyāṃ pratiṣṭhāpya yena bhagavāṃ tenāṃjaliṃ praṇāmya bhagavaṃtaṃ gāthābhir gītena praśnaṃ paripṛcchate sma · ‖ nirātma nirjīva niṣpudgala dharmā 
2378/1/4; fol. 398
recto
1 deśehi nāyaka anaṃtayaśāḥ ◯ śāntaḥ praśā ◯ nta upaśāṃta śatā ayam īdṛśa parṣa agravarāl dṛṣtīgatāna katha bodhi bhave mānaṃ ca krodha tathā īrṣyam api | rāgasvabhāva katha bodhi bhave deśehi nāyaka anaṃtayaśāḥ 2
2 nirvāṇa yatra na bhave anigha saṃskāradhātu ka ◯ tha bodhi bhave | ya[thā] dharma advaya bhaveyu jina pravyāharāhi gira kāruṇika 3 atyaṃtamukta katha dharma bhave nirvāṇasadṛśa vimuktisamā | ākāśasādṛśa bhaveya kathaṃ saṃ
3 ge asakta na ca baddha kvaci 4 karad eka brahma ◯ rutadevarutā vimalaprabhā kanakavarṇanibhā | śuddhaprabhasvara anaṃtaguṇā deśehi dharmata atyaṃta mune 5 kathaṃ bodhi samabhāva nīvaraṇa bodhisvabhāva katha kāma bhave | dharmā
4 adharma katham ekanayā khagasādṛśā vi ◯ malā ś[u]ddha + .. | 6 yatrā na saṃ[khya na a] saṃkhya bhave parinirvṛta dharma bhaveya katham* | bodhiṃ pi yatra na bhave anighā sarvajñatā pi na bhaveya katham* 7 kkriya akkriyā

verso
1 akaraṇā ca bhave graha agrāha eta ubhau na bha ◯ ve | [satva] .. t. + + kadāci bhave dharme hi āraṃbaṇa naiva bhave | 8 yatrā na śīla na ca kṣāṃt i bhave dauśīliyā pi na bhaveya kvacit* dhyānś ca prajñā na bhaveya kathaṃ ajñāna jñāna [na] la[bhe]ya kva
2 cit* 9 vimalā viśuddha katha dharmā bhave niṣkiṃcanā ◯ khagasamā ca bhave | cittaṃ kadāci na ca śleṣa kvacin niścetanā ca kathaṃ dharma bhave 10 yatrā parijña na bhaveya kvacin na ca bhāvanā na pi ca sākṣikṛyā | prahāṇa yatra na bhaveya
3 kvaci ākāśadhātu katha satva bhavet* 11 ekāna ◯ yā yatra dharma bhave yatrā pravṛtti na ca jātu bhave | utpāda jātu na bhaveya kvaci etadṛśā dharmata deśayehi 12 yatrā na saikṣa na bhave arhaṃ pratyekabuddha na bhaveya kvaci |
4 bodhigaveṣa na labheya kvaci na ca āgatā na ◯ gata dharma bhave | 13 yatrā na vāsa na ca sthāna bhave naivāgatā na pi ca āgamanam* na ca āgatā na gata dharma kvaci sthānasthitā acalam ekasamā 14 yatrā na saṃjñā na ca 
2378/1/26, 2378/1/17c, 2378/1/10; fol. 399
recto
1 rūpa bhave rūpasvabhāva katha bodhi bhave | o rūpaṃ ca bodhi bhave advayatā + + + śā dharmata brūhi jina 15 yatrā na buddha na ca dharma bhave saṃghā ca yatrā na bhaveya kvaci | buddhāś ca dharma tathā saṃ[gha]varā ete bhaveya katha
2 m ekanayāḥ 16 yatrā na śuṇya ani ◯ mitta bhave [na] śleṣa naiva aśleṣa bhavet* nāmā anāma katha dharma bhave girighoṣa va lpa tha pratiśrusamā 17 utpāda yatrā na bhaveya nighā anutpāda tatra na bhaveya kvaci |
3 na ca nirvṛtā na ca saṃsaraṇā katha sarvadha ◯ rma bhava ekanayāḥ 18 ya[trā] na deva na ca nāga bhave na ca kiṃnāra na pi ca yakṣa bhave | narakāpi tatra na bhaveya kvaci naivāgatīyu na pi satvā bhave 19 yad bhāṣa
4 se nāyaka dharmavarā yo bhāṣaṃti tīrthika pāpamatī | .. + [u]bhau katha [bha]ve kanayā

verso
1 sadhū sadhū kulaputra āśaryaṃ yāva sarvaloka ◯ vipratyaya[n.] + [e]ṣā praśna[par.]pṛcchā | saṃmohamātra. kulaputra sadevako loka [ā]padyeta alaṃ kulaputra kiṃ tavānena praśnaparipṛcchayā | a[bhū]mir atra ādikarmi
2 kānāṃ bodhisatvānāṃ śuṇyatadṛṣṭīnāṃ āni ◯ mittadṛṣṭīnāṃ apraṇihitadṛṣṭī[nā]ṃ anutpādadṛṣṭīnāṃ | abhāvadṛṣṭīnāṃ | alakṣaṇadṛṣṭīnāṃ | nirvāṇadṛṣṭīnāṃ | buddhadṛṣṭīnāṃ |bodhidṛṣṭīnāṃ | naitaṃ kulaputra dharmadeśana ādi
3 karmikāṇāṃ bodhisatvānāṃ vaktavyā | tat ka ◯ smād dhetoṇ sarveṇa sarva kuśalamūlā na samudāgacchaṃti utpathe ca bhaveya buddhabodhiṇ ucchedaṃ vā śāśvataṃ vā pateyuṇ na ca jāneya kiṃ sandhāya tathāgatena
4 dharmo deśita iti | evaṃm ukte siṃhavi ◯ kkrāṃtagāmī bodhisatvo mahā[s]. .. [ḥ] bhagavaṃtam etad avocat* deśetu bhagavāṃ ye te bhaviṣyaṃti anāgate dhvani bodhisatvā śūṇyatadṛṣṭyā ānimittadṛṣṭyā apraṇi 
2378/1/45; fol. (400)
recto
1 /// [mi]ttabhāṣyagocarāḥ maṃtrapaliguddhāḥ akṣarasodhikāḥ vaṃilkarmaparamāḥ anuśayagurukāḥ nāmagurukāḥ te imāṃ tathāga
2 /// dharmāṇāṃ caikanayaṃ jñāsyaṃti yathādhimuktiyānāṃ ca satvānāṃ tathādhimuktyā dharmaṃ deśayiṣyaṃti | te upāyakauśalye susikṣitā alpeccha
3 /// [n. c. t].na śuddhiṃ pratyenti | saṃllekhakathāṃ kathāyiṣyaṃti na ca tena śuddhiṃ pratyenti | saṃgaṇikadoṣāṃ saṃprakāśiṣyaṃti | apratiṣṭhānā sarvadha[rmā] a
4 /// .ṃti na ca tena te śuddhiṃ pratyenti | bodhicittotpādasya ca varṇaṃ saṃprakāśiṣyaṃti cittasvabhāvatā ca bodhiṃ jñāsyaṃti | vaitulyasūtrāṃtānāṃ ca

verso
1 /// .ṃ na ca pratyekabuddhānāṃ nānātvām adhimucciṣyaṃti | dānasya ca varṇaṃ saṃprakāśayiṣyaṃti | dānasamatā ca neṣyaṃti pratividdhā bhaviṣyaṃti | śīlasya ca
2 /// ti | kṣāntyā ca varṇaṃ saṃprakāśayiṣyaṃti kṣayadharmavyāyadharma anutpādadharmatāṃ ca neṣyaṃti dṛṣṭya bhaviṣyaṃti | āryasatyasya ca varṇaṃ saṃprakā
3 /// v[i]ṣyaṃti | dhyānsamādhisamāpattīnāṃ ca nīhāra upadekṣyaṃti | mukhakoṭīnayutaśatasahasraiḥ prakṛtisamāpanā pi sarvadharmān dra
4 /// kṛtibhāvaṃ ca neṣyaṃti sarvadharmā suviditā bhaviṣyanti | rāgasya ca dveṣasya ca saṃprakāśayiṣyaṃti na ca cittadharmā rakta drakṣyaṃti | 
2378/1/11a, 2378/1/12, 2378/1/17b; fol. 401
recto
1 dveṣasya ca avarṇaṃ saṃprakāśayiṣyaṃti na ca [ka].c[i] dharmaḥ duṣṭā drakṣyaṃ ///
2 yatiryagyoni yamalokam upalabhiṣyaṃti ◯ te yathādhimuktīyā ///
3 anutpādādhimuktyā | abhāvādhimuktyā | ◯ alakṣaṇādhimukt.ā [|] ///
4 satvā.. anyatra gaṃbhārādhimuktyānāṃ ekana[yādhi] ///

verso
1 dhu ca suṣṭhu ca manasikuru bhaṣiṣye haṃ te e ◯ taṃ arthaṃ e ///
2 bodhi {ca} rā sa ca rāgadveṣam api kalpayatu | ◯ rāgasvabhāva sada [s]. ///
3 ti sa bhaveya jinaḥ 2 dṛṣṭyā adṛṣṭi ubha e ◯ kanayā saṃgā a ///
4 tra bodhi na ca satvā bhave eva svabhāva imi sa ◯ r..dharmā 4 bodhi /// 
2378/1/32a, 2378/1/32b; fol. 401
recto
1 ukti b[odh].sv.[bh]. .. ca m[i] sarva[s]./// ~15+ /// [ta] bhaven nar[o]ttama[ḥ] 6 pu ///
2 ta bahu[śa] rāgāś ca doṣa imi /// ~15+ /// majjaṃti bāla ahu rakta[du] ///
3 rmata kalpayitvā dahyaṃti bālā /// ~12+ /// satvā vidyate buddhāś ca ta ///
4 dharmāḥ satvā ca yena na kadāci /// ~12+ /// dṛ[ṣṭ]ā sa bheṣ[y]ati b. ///

verso
1 yena jñātā bhaveya so kṣipra [n]. /// ~12+ /// [ṣ.] śīlaṃ y. ś. lu [paśya] ///
2 ṣo na [ca] istri vidyati kadāci ta[tra] /// ~12+ /// istrī punas tatra [na] jā[n]. ///
3 jānaṃta bhaven narottamaḥ 15 nā.e /// ~15+ /// .[ṃ] hi ajānamānāḥ ya ///
4 nā imi b.[d]. + rmāḥ na teṣu /// ~15+ /// .ṃti 17 skhalite ca sakta /// 
2378/1/46; fol. (404)
recto
1 /// ddho caratīha cārikam* [mā rāga] kalpeya ma cā vikalpaye rāgasvabhāvā ima bodhi paśyathā | · kleśā hi atra na bhuto na bheṣyati adhimucyamānasya na kṣāṃtir durlabhā 32
2 /// kṣarā dharma na ruta[dha]rmam* etādṛśā dharmata śraddadhitvā rāga[doṣaṃ] na ca moha bheṣyati | bodhiṃ ca rāgaṃ ca samāna paśyatha abhāva prajānātha anakṣarā ime | nāmena ete
3 /// bhumiḥ ◊ sarve rutā eka[ru]tā prajanata na bheti nānātva kadācit asya | mayā pi te bhāṣita tīrthadharmā ubhau samā dharmata tulyaprāptāḥ ◊ dharmā ime śāṃtirutena vyāhṛtā na ce
4 /// śata iha dharmata dhṛta .e + lapsyate dharmarahā anuttarāḥ | ma kṣānti kalpetha ma cā vikalpatha mā rāga kalpetha ma cā vikalpatha | anutpādam ete satataṃ vijānata sa bheṣya

verso
1 /// . paścimāsu yathaiva gaṃgāya [na]dīya vālukā | etaṃttaka kṣetra anaṃtakṣetrā ratnebhi pūritvāā dadeta dānam* tatottarībahutarakalpakoṭyaḥ śrutvā tu yo gacchati dharmakāmaḥ
2 /// pramāṇam asti / bodhārthikena iha pravrajitvā sūtrāṃ taṃ etaṃ tu adhiṣṭhihāmi | kṣipraṃ laṃbhe kṣāntiparo hy anuttaro ya uddiśet sūtram idaṃ viśuddham* na durlabhās tasya bhāvaṃti [dha]
3 /// tibhāna so lapsyati tīkṣṇaprajña durghaṭṭitajñaḥ paṭuko bhaveta | pratisaṃvidāṃ so labhate hy anantāṃ buddhā pi tasya pratibhāna denti | anaṃtasūtraṃ ratanaṃ udāraṃ pratibhāntu tasyā imu
4 /// 42 ‖ 
2378/1/41a, 2378/1/42a, 2378/1/40a, 2378/1/42b, 2378/uf2/1a, 2378/1/33; fol. 405
recto
1 /// .āmī bodhi[sa]tvo mahāsatvo bhagavaṃtam e[tad]. ///
2 nirdeśśṃ + + rthaḥ kṛtaḥ evam ukte bhaga ◯ vān si.[ha] + + + + + + [b].[dh].[s]. .[v]. /// /// ṇ[ḍ]alaṃ | āha paśyāmi bhagavan* gaṇanā[pagat]. ///
3 pa .i + + + .. .ṃ bhagavaṃ antarīkṣaṃ [deva] ◯ nāgaya[kṣagandha] + + + + + [ḍa]kinnaramahora /// /// maṃ dharmadeśanaṃ srutvā | āha iha kulaputra a ///
4 + + + + anutpattikadharmakṣśnti pr[a] ◯ [t]ilabdhā | dvānava + + + + + + + .ṃ /// /// [ta] paṃcabhikṣuśatā adhimānikā abhūvan* prāpta[s]. ///

verso
1 + + + + nāṃ śrutvā ekanayasarvadharma ◯ adhimucya ca a /// /// [dvā]ṣaṣṭibhiḥ bodhisatvasahasraiḥ sarvadha[rma] .. .. ///
2 dha + + + p[ra]tilabdhā | tat kasmād dhe[to] + + ◯ ca prāpta kulapu[tra] + + + + + [i]yaṃ dharmade[śa] /// /// syāntikā ekanaya[dha]rmadeśanām adhimuktaḥ [s]. ///
3 yac c. + + + tra sarve ṣaṭpāramitānaṃ pra ◯ tilābha[ḥ] + + + + + + [pt].. taṃ tulyam eta /// /// sarve ṣaṭ[p]āramitānāṃ pratilābhaṃ vadāmi | sa .e ///
4 vāluk. + [māṃ] kalpāṃ tiṣṭhāṃtaḥ dānaṃ dadyā ◯ .ī .. ṃ /// /// + ye | punar api sa upalaṃbhadṛṣṭipati[t]o .o .i /// 
2378/1/31, 2378/1/34a, 2378/1/37a, 2378/1/8; fol. (406)
recto
1 imā[ṃ] dham1adeśanām a + + + + + + ◯ kulaputra deva[d].///
2 mūlasamucchinnā nira[y]. + + + + + ◯ bhūtapūrvaṃ kulaputra atīte ///
3 [rā]jaṃ nāma tathāgato + + + + + + ◯ + + + + + + gavān* ta[sya] /// ~36+ /// [tasya] kanakā[rc.s]. + + + +
4 + lokadhātum a + + + + ◯ + + + + + t* trīhy eva yā /// ~35+ /// .āṇāṃ evaṃrūpaś śabdo [n]i + + +

verso
1 + + .. [sūṇyatāśabdaḥ] + + + + + + ◯ + + + + + nutpādaśabdaḥ /// ~34+ /// [sya] parinirvṛtasya va + + +
2 + [sa]ddharmaḥ asthāsi | . + + + + + ◯ + + + + + te śabdā na bh[ū] /// ~32+ /// ha adhyeṣitvā parinir[v]ṛ + + + +
3 khalu kulaputra kālena te[na] + + + + + ◯ ritravaī nāma bh[ikṣu]r abhūt* lūhā /// ~37+ /// .i + + + + + +
4 pravṛttam abhūt* ugrata[pā] + + + + ◯ r abhū .. [s]a vihāraṃ [pra] + + + .i /// 
2378/1/43, 2378/1/36a; fol. (407)
recto
1 /// [dhi]satvānāṃ [tatra] + + + + + + [ya]ti sma | tatreryāpath. + .r. ///
2 /// lasaṃpan[n]aḥ sa bhikṣur abhūt* viśuddhacāritraṃ khalu puna(r) dha(r)m. ///

verso
3 /// y. + + + .uśalo abhūt* atha khalu viśuddhacāritro dharmabhā[ṇ]. ///
4 /// [dhi]satvānāṃ ap.asāda[cit].am .tpādayati aprasannacittam a /// 
2378/1/40b; fol. (408)
recto
1 /// ◯ ka[ṃ] sarvakarmāvaraṇa ///
2 /// ◯ .. .. .. [k]. lap[u]t .. .. ///

verso
3 /// ◯ + + + + .y. .k. .. ///
4 /// ◯ nvāgato bhavet* yaś ce /// 
2378/1/24
recto
1 /// ◯ .[uś]r.ḥ kumārabhūt[o] bhaga ///
2 /// ◯ yaṛ,t sarvatraidhātukaṃ na smarati ///
3 /// ◯ [jñ].ndriyaṃ | evaṃ hi maṃjuśiri ///
4 /// ◯ yo sarvadharmān vicinaṃto ni ///

verso
1 /// ◯ pasthānaṃ yena na kuśalaḥ nā[ku]śa ///
2 /// ◯ .a [adva]yāḥ advitīkāraḥ e ///
3 /// ◯ sarvadharmān paśyati eṣa samyakka ///
4 /// ◯ [sarva]dharmān na manasikaro /// 
2378/1/9, 2378/1/30, 2378/1/25
recto
1 /// bījapādam* vāyavadhat[u] maṃjuśrī bījapādaṃ | āha kenedaṃ bījapādaṃ āha asatta maṃju[śr]. ///|
2 /// [va].[dha] .. [māḥ] [a]nubaddha anānubaddhāvasāna aniruddhāḥ tenedaṃ bījapādaṃ | dharmo maṃjuśrī bījapādam* āha keneda[ṃ] b. ///
3 /// saṃgho maṃjuśrī kālapa[da]ṃ | āha kenedaṃ kīlapādaṃ | āha susthito hi maṃjuśri saṃghaḥ tathātāyā dharmadhāto ///
4 /// [i]daṃ kīlapādaṃ | āha kenedaṃ [k]īlapādaṃ | āha agam[ya].i[ṣa]ya hi maṃjuśri sarvadharmāḥ acint[y]aviṣayā ///

verso
1 /// [ḥ] idaṃ kīlapādaṃ | āha kenedaṃ [k].lapadam* aprahīṇā [m]..[ju]śri sarvadharmā asaṃniḥścataḥ te na kiṃcid ālaṃbante na [vi] ///
2 /// r[m]ā idaṃ kīlapadaṃ | āha kenedaṃ kīlapadaṃ | āha adreśyā hi maṃjuśri sarvadharmāḥ arūpiṇaḥ adreśyatvāt* [na] ///
3 /// [rmā]ḥ idaṃ kīlapadaṃ | āha kenedaṃ bhagavan kīlapadaṃ āha tathatā samavasaraṇā hi maṃjuśri sarvadharmāḥ dharmadhā ///
4 /// [te]nedaṃ kīlapadaṃ | niraṃgaṇā maṃjuśri sarvadharmāḥ idaṃ kīlapadaṃ | āha kenedaṃ kīla[padaṃ] ///