You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Ajātaśatrukaukṛtyavinodanāsūtra
BSMC I 63–64, 167–216; BSMC II 45–50
2378/1/28
recto
1 /// [kū]mārabhūto cintyasann[ā]hasannaddho bhijñabalapāra
2 /// + .. atha khalu ye te tasya bhagavataḥ raśmirā
3 /// + + śākyamunes tathāgatasya darśanāya ta
4 /// + + + .. .. .o .. .. .o .. + .. .iṃ .. .o ..

verso
1 /// ...
2 /// + + [ca] śaikṣāṇāṃ bhikṣūṇāṃ sā prabhā kāye nipātitā
3 /// + .[ti] hi tasya raśmirājasya tathāgatasya buddhakṣe
4 /// śr. yaṃ ca kumārabhūtaṃ sarvabodhisatvān saśrāvakān* 
2378/1/38a
recto
1 /// nāṃ gacchati śākyaṃ tena kaś cid dharmo vi + ///
2 /// .. [e]d evaṃ brūyāt* aham imam ākāśa[dh]. ///
3 /// .[im]am ākāśadhā[t].ṃ [vi] + + + + + ///
4 /// + + .e + ..ṃ .. + + + + + + + ///

verso
2 /// ++ tat ka[s]m[ā]d dh[et]. + + + + + + + ///
3 /// .. hārāja sarvadharmāḥ bh[ā]vav. g. ta .. ///
4 /// tvāt* asaṃkkrāṃtavigatā mahārā[ja] /// 
2378/1/18, 2378/1/14; fol. 532
recto
1 evaṃ te taṃ duṣyayugaṃ gṛhṇīyām* [a] .. ◯ khalu rājā ajātaśatruḥ saddharmavikurvaṇarājasya bodhisatvasya kāye taṃ duṣya[y]. + + + ///
2 kāyaṃ paśyasi tasyedaṃ [du]ṣyayugaṃ dada ◯ .. iti hi rājā ajātaśatruḥ sarveṣāṃ teṣāṃ bodhisatvānāṃ taṃ duṣyayugaṃ niryātayām a .. + ///
3 dṛśyaṃti | atha khalu rājā ajātaśatruḥ ◯ sthaviramahākāśyapam etad avocat* pratigṛhṇātu bhadanta mahākāśyapaḥ idaṃ duṣya[y]. ///
4 mahākāśyapa āha | paśya mama mahārāja ◯ na rāgaḥ prahīṇo na dveṣaḥ na mohaḥ nāham etad duṣyayugam arhāmi | na ma[m]. + + ///

verso
1 duḥkhaṃ parijñātaṃ na samudayaḥ prahīṇaḥ ◯ na nirodhaḥ sakṣātkṛtaḥ na margo bhavitaḥ na maya mahārāja buddho drṣtaḥ na dharmaḥ .. +///
2 najñānaṃ vigataṃ | na mama mahārāja cakṣuḥ ◯ visuddhaḥ napy ahaṃ jñānakṛtāni karmāṇi karomi | nājñānakṛtāni |na ca mama mahārā[j]. ///
3 nāpi mama dakṣiṇā dattā śuddhyati | na ca na śu ◯ dhyati | sacet tvaṃ mahārāja evaṃ dharmasamanvāgato bhaviṣyasi evaṃ te duṣyayugaṃ prat[i] ///
4 kāye taṃ duṣyayugaṃ kṣipati so py aṃta[r].i .o ◯ na dṛśyati evaṃ cāntarīkṣāc chabdo niścarati yasya mahārāja kāyaṃ paśyasi ta[sy]e + + + /// 
2378/1/20; fol. 533
recto
1 na dṛśyaṃti sarveṣāṃ cāsan[a]ni śūṇya[k]ān[i] .[ṛ] ◯ ///
2 tas tāṃ na paśyati | evaṃ sarvam aṃtaḥpura ◯ ///
3 rāṇī vā anyatra svakāyasaṃjñā eva pra ◯ ///
4 sa sarvarūpasaṃjñāvigataḥ evaṃrūpaṃ ◯ ///

verso
1 [y]ena ca paśyasi [taṃ] ca vipa[ś]ya tathā ca vipaśya ◯ ///
2 rāja saṃmyakpaśya[nāyām] e[ta]d adhivacanam* ◯ ///
3 thaiva gṛhaṃ sarvanagaraṃ ca | atha [khalu] rā ◯ ///
4 tat tava kaukṛtyam abhūt* tatraivaiṣā [pa].. ◯ /// 
2378/1/7a, 2378/1/7b; fol. 534
recto
1 tathaiveyaṃ parṣat paśyāmi | āha [k]. + + ◯ nas tvaṃ mahārāja taṃ kaukṛtyaṃ paśyasi | āha yathaiva maṃjuśrīr iyaṃ parṣat* pūrve cakṣu .. + + ///
2 mahārāja tathāgatena ānaṃtaryakāriṇaḥ ◯ ānāṃtaraṃ narakagatiḥ tat kiṃ tvaṃ maṃjuśrīr narakaṃ gamiṣyasi | āha tat kiṃ ca maṃjuśrī ta[thā] ///
3 lv ayaṃ nirvāṇagāmi | āha no hīdaṃ mahā ◯ rāja āha tathābhisaṃbuddhe maṃjuśri sarvadharmaiḥ tad apy ahaṃ dharmaṃ na samanupaśyāmi + + ///
4 dharmadhātugatīya na ca dharmadhātur apāyagā ◯ mī | na svargagāmī | na nirvāṇagāmi | abhīta maṃjuśrīḥ sar[va]dharmā dharmadhātugati ///

verso
1 ānāṃtaryagatir maṃjuśrī dharmadhātuḥ ānāṃtarya ◯ tāyām etad adhivacānāṃ | dharmadhātuprakṛtikāny ānaṃtaryāṇi yā ānaṃtaryaprakṛtiḥ tatpra .ṛ ///
2 yaṃ na yaṃti [na] svargaṃ | na nirvāṇaṃ ḥ ◯ maṃjuśrīr āha taṃ śāstārasya tvaṃ mahārāja vacānāṃ vilomayiṣyasi | rājāha nāhaṃ maṃ .. ///
3 tmyakoṭī | [bh]ūtakoṭī | dar[ś]itā yā ca [nairā] ◯ tmyatā na tatra kā cit satvatā | asaṃtā maṃjuśrī satvasya na tatra kaś cid yo bhisaṃ[skaret]. .. ///
4 tyaṃtavi[no]di[ta] .. .. tvā[ṃ] maṃjuśrī | prahī[ṇ]. + ◯ mahārāja kāmkṣā | āha tadatyaṃtaprahīṇatvān maṃjuśrī | āha tat kathaṃ te mahāra[j]. + /// 
2378/1/11b, 2378/106; fol. (536)
recto
1 jñaḥ [a] + + + + + + + + + /// [saṃ]ghena · rājāpy a[j]ā + + + + parivāraḥ + + ///
2 anyatare[ṇ]. + + + + + + /// puruṣaś carimabhavik[ḥ] + + taraṃ vṛkṣamūl. sth. ///
3 mi sa ca puruṣo vi .. + + .. + /// mārabhūto bhikṣusaṃgha .y. + + tasya mātṛ + + ///
4 ..ṃ [mā]tṛghātakaṃ puruṣaṃ paśye .. /// [a]ho tāta ayaṃ mā[rg]. + + [mā]rga iti sa t. + + ///

verso
1 .. .. mārga [i]ti te tatr. anyo[ny]. /// nāya. mārga iti ·[t]. + + [nirmitena] putre + + + ///
2 ṇa tau nirmitau m. [t]. .i[t]. rau .i /// lu .. .irmitaḥ puruṣo + + + [bhū]ta[ḥ] .. + + + ///
3 tarau jīvitād. .. .o .[i] + + /// ṣasya etad abhūt* im. + [puru]ṣeṅa mātāpi + ///
4 kamaṃ .. .. ṃ + + + + + + + + /// mama bhaviṣyati · + + + + + .irmita[ḥ] + + + /// 
2378/1/13, 2378/1/16; fol. (538)
recto
1 /// yam aṃtareṇopalabhyante | cittaṃ hi bhoḥ puruṣa na nī[l]. /// + + + + + + + + + + + + + + + + [k]. varṇaṃ | cittaṃ hi bhoḥ puruṣa arūpi ani
2 /// m asadṛśaṃ māyopamaṃ cittaṃ bhoḥ puruṣa na ta [rya] /// + [na] mūḍha[m*] citta[ṃ] h[i] bhoḥ puruṣa nābh. sa. skaroti | na karoti | na vedeti | na pratyanubhavati | cittaṃ
3 /// [kli]śyati na viśudhyati | cittaṃ hi bho puruṣa na iha + + + + + + + + [r]. ṇa anyatra ākāśasamaṃ tac cittaṃ asamasadṛsaṃ avijñapanīyaṃ tatra paṇḍitena niveśo na
4 /// pratiṣṭhānaṃ na karaṇīyaṃ | niketo na karaṇīyaḥ + + + + + + + ṇīyaḥ aham iti vā na karaṇīyaṃ mameti vā na karaṇīyaṃ | niśceṣtaṃ bhoḥ puru + +

verso
1 /// puruṣa evamadhimuktānāṃ klesaṃ vad[ā]mi na du[r]ga[ti] + + + + + + sya hetoḥ nāhaṃ bhoḥ puruṣa [e]vamadhi[muktān]āṃ klesaṃ vadāmi | na durgatīṣūpapattiḥ tat kasy. +
2 /// na gatīṣu pratisaṃ[dadhāt]i | atha khalu sa nirmi + + + + + + + .. m [e]tad uvāca āścaryam idaṃ bhagavan yāvad idaṃ tathāgatena su[p]rativi[d]dhā dha[r]madh[a] ..ḥ a
3 /// sarvadharmāḥ labhe ahaṃ bhagavato ntikāto [pr]. /// + + + + + + [e]hi bhikṣūti | atha sa nirmitaḥ pravrajita iti saṃdṛśyate | sa avocat* prāp[t]ā[bhijñ]o smi
4 /// gavān āha yasyedānīṃ bhikṣoḥ kālaṃ manyase i .. /// + + .i + + + .. .. + + + + + + + +.. .. .e | svakena ca .ejodhātunā kāyo dhyāpitaḥ 
2378/1/23; fol. (539)
recto
1 /// ānaṃtaryakārī dvitīyaḥ ◯ puruṣaḥ taṃ nirmitaṃ puruṣaṃ parinirvāyaṃtaṃ t. c. [dh]. ///
2 /// [māt]ā jīvitād vyavaropi ◯ tā eṣa ca bhagavatsakāśe pravrajitvā [pa]rini [v]. ///
3 /// ++ .. yāpi bhagavan [m]ā ◯ [tā] jīvitād vyaparopitā | atha khalu bhaga ..ṃ + + ///
4 /// .. yathākāri tvaṃ bho puruṣa ◯ tathāvādi | tena hi tvaṃ .o [p]. [r]. [ṣ]. [p]. + + + ///

verso
1 /// [te] .. utāho prat[yu]tpa[n]n[e]na [|] ◯ yadi [tā]vad atītena tad atī .. + + .[y]. + + + + ///
2 /// + .n. .. [sa]ṃbhūto na vibhū ◯ to animitto apratibhāsaḥ pratyutpa[nn]. + + ///
3 /// + nādhyātme kāye avatiṣṭha ◯ te na bahirdhā viṣayeṣūpatiṣṭhati nobhaya[t]. ///
4 /// kāvarṇaṃ śakyaṃ prajñapanā ◯ ya | cittaṃ hi bhoḥ puruṣa arūpi anidarśānāṃ | [a] /// 
2378/1/21; fol. (540)
recto
1 + + hi bhoḥ puruṣa na rak[ta]ṃ śakyaṃ prajñaptuṃ na ◯ duṣtaṃ na mūḍhaṃ śakyaṃ prajñapanāya | cittaṃ h[i] ///
2 [n]. v. śudhyati cittaṃ hi bhoḥ puruṣa na iha nā ◯ nyatra .. .. nobhayato ntareṇa nānyatra nā ///
3 yā | pratiṣṭhānaṃ na karaṇīyaṃ | nike ◯ to na karaṇīyaḥ adhikāro na karaṇīya ///
4 muktānāṃ kleśaṃ vadāmi na durgatyām u ◯ papattiḥ tat kas[y]. hetoḥ yā cittasya pra ///

verso
1 sa atrāṇ[o] duḥkhārdito bhagavaṃtam etad avo ◯ cat* dahyāmi bhaga[v]an* tr[ā]yas[v]a [m]. suga .. ///
2 pratiṣṭhāpite tasya śirasi pāṇau bhaga ◯ vatā | atha tasya puruṣasya sarvā duḥkha ///
3 .i[ṣy]e haṃ bhagavan* pravrajāhi me suga ◯ ta | tarn evaṃ bhagavān āha ehi bhikṣūti pra + ///
4 + + khanirodhaḥ mārgaḥ tasya [v]i[raj]o ◯ viga[t]amalaṃ dharmeṣu dharmacakṣur viśud. /// 
2378/1/22; fol. (541)
recto
1 /// + + āha parinirvāyiṣye bhagavan * ◯ parinirvāṇakālasamayo me bhagavan * āha [y]. ///
2 /// + dahyataḥ na chavikā na maṣiḥ pra ◯ jñāyate devatāśatasahasrāṇi cāsya pūjā a ///
3 /// .. gavaṃ tathāgatapraveditasya dharma ◯ vinayasya svākhyātasya mahātmatā yatra hi nāma [ā] ///
4 /// samyaksaṃbuddhasya | maṃjuśriyaḥ ku ◯ mārabhūtasya | evaṃ sannāhasaṃnaddhānāṃ ca bo[dh]i .. + ///

verso
1 /// caryāvimuktau ca bhagavān āha | eva ◯ m etac chāriputra yathā vadas[i] | .u .dh. .. + + + + ///
2 /// .. jānītha | āhaṃ tān nirvāṇadharmān i ◯ ti saṃjānāmi | saṃti śāriputra pudgalaḥ dhutagu .. .. ///
3 /// + .. | ahaṃ tān nairayikān iti pa ◯ śyāmi | cittavigatā yūyaṃ śāriputra satvānāṃ ca .. + ///
4 /// + + .. d vyavaropitā imāṃ ca dharmade ◯ śanāṃ śrutvā parinirvṛtaḥ āha dṛṣṭo bhagavan* ā + /// 
2378/1/19; fol. 543
recto
1 gaṃbhīrān dharmadeśanām āgamya kṣī[ṇ]aṃ ◯ vipariṇataṃ anutpādadharmam iti .. ///
2 deveṣu trayastṛṃśeṣu devaputraḥ ◯ divye ratnamaye kūṭāgare ni[l]. ///
3 upapatsyati | utkasati ca | na cā ◯ sya kāye duḥkhasya vedana [a] ///

verso
1 avedanīyaṃ kṛtaṃ | bhagavān āha ta ◯ thā hi śāriputra rājñā ajāta[śa] ///
2 ttarāyāṃ saṃmyaksaṃbodhau pariṇāmitaṃ ◯ paśyasi tvaṃ śāriputra maṃju[śr]i ///
3 dīrghāyuvanatāyāḥ asthānaṃ śā ◯ riputra anavakāśaḥ saced eta[sya] /// 
2378/1/5; fol. (544)
recto
1 /// ◯ + paripācaḥ punaḥ punar aneneyaṃ gaṃbhīrā dharmadeśanā śru[ta] asyaiva sākāśat* ta i[me] .. te śāriputa pa .. yeṇa evaṃ veditavyaṃ | yasyai yasyai ca [bo] + + + + ///
2 /// ◯ eṣa śāriputra rājā ajātaśatruḥ tataḥ piṇḍorīye mahānarakād udgamyā ūrdhvadiśābhāge upapatsyate ito buddhakṣetrāc catuścatvāriṃśad buddhakṣetraśa + + + + ///
3 /// ◯ [na]ma tathāgato rhān saṃmyaksaṃbuddhaḥ etarhi dharmaṃ deśeti eṣa tatra kṣetre upapannaḥ punar eva maṃjuśriyaṃ kumārabhūtaṃ drakṣyati imaṃ ca gaṃbhīrāṃ dharmad. [ś]. + .r. ///
4 /// ◯ ṣu kṣāntiṃ pratilapsyate | yadā ca maitreyeṇa bodhisatvena bodhiḥ prāptā bhaviṣyati tatra eṣa punar eva [ta]tas sahāyāṃ lokadhātau upapadyiṣyati [ā]khyātāvī .. ///

verso
1 /// ◯ ṣ[o] vandiṣyati | pūrvayogasaṃprayuktaṃ dharmaṃ de[ś]. [yi]ṣyati | ayam ākhyātāvī bodhisatvaḥ bhagavataḥ śākya[mun].s tathāgatasya pr[avacane] rājā abhū .. jataśatru .. ///
2 /// ◯ na[pa]rādhī jivitād vyavaropitaḥ tena maṃjuśriyasya kumārabhūtasya saṃtikād dharmadeśanā śrutā anulomikeṣu dharmeṣu .. ntiḥ pratilabdhā tac ca karmāvaraṇaṃ niravaśe[ṣ]. .. ///
3 /// ◯ naṃ bodhisatvam ārabhya tathā tathā dharmaṃ [de] .. yati yathāṣṭāṇāṃ bodhisatvasahasrāṇām anulomikadharmakṣāntipratilābho bhavet* caturaśītānāṃ ca bodhisa + + + + ///
4 /// ◯ + yiṣyati sa eṣa śāriputra rājā ajātaśatruḥ tataḥ paścād aṣṭau asaṃkhyeyakalpāṃś [ca]riṣyati satvaparipākāya | buddhakṣetrapariśodhanatā[yā]ṃ + + + + /// 
2378/1/6; fol. (545)
recto
1 /// [ri]pācitā ◯ bhaviṣyaṃti ḥ śrāvakay[āne]na vā pratyekabuddhayānena vā mahāyane⟨na⟩ vā na teṣāṃ satvānāṃ karmavaraṇaṃ bhaviṣyati | na kleśāvaraṇaṃ bhaviṣyati | sarve [t]. satvās t. [kṣṇ]. + + + + ///
2 /// [tha]ṃkathī ◯ yāḥ sa eṣa śāriputra rājā ajātaśatruḥ aṣṭabhir asaṃkhyeyakalpebhiḥ anuttarāṃ saṃmyaksaṃbodhim abhisaṃbotsyate pṛyadarśane kalpe + + + + ///
3 /// + thāga ◯ to rha saṃmyaksaṃbuddho loke bhaviṣyati | catvāriṃśac cāsya kalpā āyuṣpramāṇaṃ bhaviṣyati sapta ca śatasahasrāṇi śravakāṇāṃ mahāsaṃnipāto + + + + ///
4 /// + m aṣṭa ◯ vimokṣadhyāyīnāṃ | dvādaśa ca bodhisatvakoṭyaḥ mahāsaṃnipāto bhaviṣyati sarveṣāṃ prajñopāyaniryātānāṃ parinirvṛtasya ca paripurṇaṃ varṣa[k]. .. [s]. .dh. .. ///

verso
1 /// + .. cit sa ◯ tvāḥ [kau]krtyaparyavasthitāḥ kālaṃ kariṣya[ṃ]ti na ca tata[ḥ] cyutā durgat[i]ṣūpapatsyanti [su]viśu[ddha]viṣayasya śāriputra tathāga .. .[y]. .. dh. rmadeśanāṃ śroṣyaṃti sarve te viśud[dh]yi ..ṃti sa[rvakle] ///
2 /// + + vicini ◯ tavyaḥ kṣiṇoti pudgala ātmānaṃ pudgalaṃ pravicinvan* ahaṃ śāriputra pudgalaṃ pravicunuyāṃ yo vā syān madṛśāḥ atha khalv āyuṣmāñ chāriputraḥ sarvāvartī ca parṣā + + + + ///
3 /// .. .. dāgreṇa va ◯ yaṃ bhagavan na kaṃ cit satvaṃ nairayikaṃ vyākariṣyāmaḥ tat kasmad dhetoḥ acintyā bhagavan satvānāṃ caryā | asmin khalu rājño jātaśatror vyākaraṇe bhāṣyamāṇe dvātṛṃ[ś]. + + + ///
4 /// .. ny utpā ◯ ditāni | tatra ca buddha[kṣ]e[tr]e praṇidhiṃ kṛta[vaṃ]taḥ yadā tena [bhagavatā] viśuddhaviṣayeṇa tathāgatena bodhiḥ prāptā bhavet tadā vayaṃ tatra buddhakṣetre [u]pa .. + + + /// 
2378/21; fol. (549)
recto
1 /// hāpṛthivyāṃ [āpaḥ]skandham u +///
2 /// yac ca gṛhapate tas[mā] ///
3 /// + .. .. .. .. ste kulaputra .. ///
4 /// + + y. na bhadra[d]evo nāma ///

verso
1 /// + .. bhikṣuṇyo vā upāsakā ///
2 /// + .... [sa]tvānāṃ caityabhū .[o] ///
3 /// [ha]sramahāsāhasrāṃ lo[k]. ///
4 /// śatruparivartaṃ dharmapa ///