You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Aśokamukhanāgavinayapariccheda
2379/44
recto
1 /// + śrūyate varṣaśata[parinir]vṛte bha ° gavati buddhe . pāṭaliputre [nagare] .. [a] .. ko nāma rājā babhūva · caturbhāgacakkravartī tena dha[na]hetoḥ pa[ṃca] + + ///
2 /// (anu)pūrvveṇa mahāsamudram a[nu]prā ° [pt]ā. maṇika[naka]rauatavaljravaiḍūryasa[ṃ]khaśilāpravāḍabahuratnapotaḥ samudānītaḥ sa āga[c]eh. + ///
3 /// (a)[nu]pūrveṇa pāṭalīputraṃ na[ga] ° [ra]m anuprāptāḥ rājñā aśokena śrutaṃ vaṇijām abhyāgamanaṃ tato rājā idam uvāca. ‖ tṛṇair hutāśo [d]. ///
4 /// (a)[t]ṛptapūrvaṃ hi jagat ṣa[ḍ]indri ° yaiḥ ‖ ta[s]ya lābhahe[t]or buddhir utpannā · arthakaraṇe niṣīdiṣyāmi · prabhūtadhanārthāya · tataḥ [a] + ///
5 /// + [man]ojña[v]idhūpitā⟨ḥ⟩ puṣkiri ° ṇya. himasalilasaṃpūrṇāḥ sphaṭika[v]ālikā⟨ḥ⟩ [sadṛ]śā. utpalapadmaku[muda]puṃḍarīkasaṃcchādi[t](ā) .. ///

verso
1 /// + [ma]dhuranirnāditaramya[m* v]īṇā ° veṇupaṇavasugho[ṣa]kamṛdaṃgapaṭahakhara[mu]khiśaṃkhaduṃdu[bh]i[n]irnādit[āḥ am]ātyanaigamajanapadāḥ .. ///
2 /// + .. [:] kautūhalāt saṃnipatitāḥ ° maṇimuk[t]ivaiḍūryaśaṃkhaśilāpravāḍalohitamuktimu[s]āragalv[ārk]acaṃdra[k]ā[n]tendranīlaratnaviśe(ṣ). + ///
3 /// (sam)īpam upagatāni · sarve ° ekaśā[ṭak]e[na] nagnās tiṣṭhaṃti · ‖ rājā prāha . kim ida[ṃ bh]. [magn]ā vaṇijaḥ prāhuḥ deva vilu[p]t(a)[ḥ] + ///
4 /// + .. madhyagatā nāgair viluptā⟨ḥ⟩ [sma] ° iti · ‖ rājā pra[ha ‖ k]im atrāsmākaṃ prāptakālam* vaṇijaḥ prāhur deve[na] parimargaṇīya + + ///
5 /// (in)[d](ra)m uvāca · ācārya kim asmā ° bhir idānīṃ karāṇīyam iti · ‖ [ind](r)a uvāca · ‖ mahārāja tāmralekhaṃ likhāpayitvā mahāsa(mudre) + /// 
Fragments of an early commentary
BMSC II 249–254
2373/1/1
A
w /// + + + + + payati ta[n]mūlatvāt* · śrutvārhe dharmadānaṃ mahābhogasaṃ varttanīkaṃ dānam iti prava[r]ttate d(ā)ne · mahāviṣayatvāt* ·
x /// + + + .[u]k. vipākaṃ dharmadānaṃ paribhogaviśeṣat* dharmadānaṃ vinīvaraṇamānasaḥ śruṇoti kāyamanasaḥ sukhopadhānāt*
y /// .. m utpādayataḥ anunayapratighaṃ asādhāraṇaphalatvāt* · pañca sādhāraṇam āmiṣadānaphalaṃ dharmadānaphalam asādhāraṇaṃ ◊ agraphala
z /// lanivarttakaṃ dharmmadānaṃ punaḥ amṛtatvavimuktīphalam iti · ‖ ❀ lavaṇapalopamam* yo bhikṣavaḥ evaṃ vadeyā yathā yathā ka[rma]

B
1 /// .. yathā yatheti yena samudraparvvatanavānagarajanapadādiṣu deśeṣu yad yat karmaṃ kṛta[ṃ] kuśalam akuśalaṃ vā ◊ sa teṣv eva deseṣu
2 /// ry[y]āvakāśo na bhavati ◊ taddeśagamanavigamād iti · kāla iti · yena hemantagṛṣme varṣā rātrabālavṛddhayuvakāle karmmaṃ
3 /// + + + .i evaṃ sati brāhmacaryyavāso na prajñāyati tatkālapratikṣaṇaviniyamād iti · avasthād iti yena devabhūtena
4 /// + + + + va[ranṛ]pacaṃḍālabrāhmaṇakṣat[r]iyavaiśyaśudrastrīpuruṣavipuruṣāvasthe .. .. .. ṃ + .. + + bhūta eva p[ra]ti 
2373/1/3
A
1 /// + + (pa)[r](i)hārārtham evam āheti · apare sa bhikṣuḥ devadattapakṣe ◊ abh[i]jñālābh. ///
2 /// + + + paryyāyam abhidhātte yathā vairaṃjasya brāhmaṇasya ◊ asty eṣa brāh[ma]ṇ. + + ///
3 /// + [k](e)n(a)eid eva paryyāyeneti ◊ tatra sarvacetaseti tasya santāna[m]. + + + + + ///
4 /// v. sti yas tasyā ya dvāraḥ prabhavo mūlaṃ ◊ tad upacchin. .. + + + + + + + ///
5 /// .i prāptaṃ bhagavatā tṛbhiḥ pudgalaiḥ yad ānandaḥ pa[r]i .i .. + + + + + + + + ///

B
1 /// .. [saṃ]kleśa[v]yavadānam aha ◊ apare ye prathamena trikena nā + + + + + + + + ///
2 /// [na] tirthiyā bhagavantam anubaddhā āmiṣalābhā śayaṃ [sa]ṃ[vi]bhāgī [ś]r. + + + + ///
3 /// + + [vi]pannatvāc ca durāgatāgattvāc ca apriyaḥ bhagavataḥ avaṇṇaṃ [bhāṣ]. + + + ///
4 /// + + māṇavaḥ śiṣya prativacanaṃ karoti ◊ nirasravas tasya na eṣa doṣaḥ pū(r)va[vat*] /// 
2373/1/4
A
1 /// + [bh]āvanābhiniveśavighātārthaṃ pṛcchat[i] paśyatha kaḥ kasyopa
2 /// + [n]. ti pṛcchati · aparaḥ kalpaḥ iha dṛṣṭaṃ aśiṣyeṇapi ca
3 /// (b)[u]ddh[i]r utpānnā śiṣyaśāsakayoḥ kaḥ prativiśiṣta iti buddho
4 /// .. se kim prayojanam iti tatraiva hy etad uktaṃ | kāmeṣu nābhigṛ
5 /// [ka]tham[u]◊pap[a]d(y)e[d] iti buddhapratyekabuddhaśrāvakānā[m] i(t)i

B
1 /// to tāṃ bhūmīm avatāritaḥ yenasya pratibhāti yenasya prat[i]bh[ā]
2 /// .. ṇṭhāpiyati evam anavabhāsena visthito pracārata iti
3 /// .. cchāyevānapagāminīti ◊ na me ācariyo asti arāḷāca
4 /// + + [p]taloke tamapaṃmṛṣātiḥ yo atmanaḥ śīlavratāni jantuḥ
5 /// + kham āhā taṃ ca syānānibhojanā[m*] na cāyaṃ [k]āyo yuṣmā[ka] .. 
2373/4
A
a /// [va]n* ta evādhipateyaṃ skan[dh]. ///
b /// .[i] .titi | ucyate ābhidharm[m]i ///
c /// + + + + + + + [l]. .. .ā + .a ///

B
a /// + + + + + + + [ābh](ā)[va] + ///
b /// saṃjñāvyāpārāparihārārtha[m i] ///
c /// [ti] avyāvadhya[p]aramā i(t)[i] /// 
2373/7
A
a /// ha ◊ tṛṣṇāpratityaparyye ///
b /// .. .. .. .. tvagvekā .. ///
c /// + + + + + .. .. + + ///

B
a /// + + .. + .r. ma e[v]. ///
b /// [m]ānaḥ duḥkhena viśle[ṣ]. ///
c /// (tṛ)ṣṇā evaṃ vedānapra ◊ .. /// 
Fragment of a collection of Buddhist legends, reference to king Huviṣka
BMSC II 255–268
2378/9; fol. (x)2[1]
recto
1 + + + .. [bh]uj. nt. y. n. mm. mā[ḥ] ///
2 parigatam paśyanti lokattrayaṃ [◯] ///
3 rggeṇa vinivarttitapratijño māṭhara[ḥ] ///

verso
1 .bh.r āhāro bbhyavaharttavya iti | 7 ‖ [❀] ///
2 yā[nasa]mprasthito huveṣko nā [◯] ///
3 .. .i .i tayoś ca saṃbhaṣam p[r]a .i /// 
2378/49
A
1 /// [s]. stuḥ buddhis ta .c + + ///
2 /// [y]. titavyam iti ‖ l ‖ [❀ ‖] .. ///
3 /// .. .. [b]. ddhaṃ vayā[sic]sya kṣ[u]dhito s.i[ṃ] ///

B
1 /// .. .y. dātu tayo svayoga .. ///
2 /// [sthā]naṃ mokṣaṃ ca pa[ṇḍ]ita .. .. .. [ṃ]
3 /// + + .ā tasya p[ā]ra[ṃ] + + + /// 
Mīmāṃsaka fragments
BMSC II 269–286
2382/132, 2382/130, 2382/91
recto
1 /// + + + + + + .. .. .r. .. śabdaprayogāt prāg anyathā buddhir asti yat pū(r)vvaśabdan[i]v[e]śa⟨ḥ⟩ syān [na] cāgnihottrādayo narthakāḥ syur nnaitad asti tair vyavahārābhāvaprasaṅgā na hy anarthakair vy. /// + + .. rvvakaḥ saṃbandho dṛṣṭo naivam agnihottrādiṣv agni ///
2 /// + + + [.r./.u] t[v]. saṃgītim antareṇa samud⟨ā⟩yārthapratyābhāvaprasaṃgāc chaśaviṣāṇādiṣu saṃgī[t]ya vināvayavārtha[prat]ī - - tyapekṣaḥ samudā⟪yā⟫rthapratyayo dṛṣṭo [s]. /// + .. vad asadarthā avayavānām apratītārtha .e + ///
3 /// [rth]āḥ pratyayo ◯ nopapadyate tathānavasthānād eta⟪d a⟫pi dūṣaṇam eva kṛtakatve sati saṃbandhasyāpi kṛtakatvenānā - - - vasthānaprasaṅgād iti karye pi + /// rthāḥ tattra saṃgītyā vinā samudāyā .. + + + + ///
4 /// syād apratītā ◯ rtho vā sa ⟪ya⟫dy apratītārtho na tena samayaḥ śakyaḥ kartum atha pratītārthaḥ so pi nāntareṇa samayaṃ pratītārtha iti tasyāpi yena .. + + + /// .. .. samayaḥ kṛyate sa prat[īr].o .ā .. + + + + + ///
5 /// + .[ī] .ārthaḥ pratipattavya uttarasyārthāpratītau pūrvvasya samayo na prakalpate etair eva hetubhiḥ saṃbandhanityatā veditavyā ratnarautāvat saṃbandhakaraṇ. + + + + + /// + .. vat prasaṅgaḥ tattrāva ..ṃ + + + + + + + + ///
6 /// + + + tiṣedhaty aparārthaprayo⟪ga⟫prasaṃgād iti tathā saṃbandhasyāpi kāryatvaṃ pratiṣedhayati · na hy asati svābhāvike saṃbandhe parārthaprayoga upa + + + + + /// /// + + tyo pi yathā śabda + + + + + + + + + ///
7 /// + (n)ityārthaḥ na ca jātir anityateti kasyacid darśanaṃ sā hi yeṣāṃ vā naivāstīti darśanaṃ yathā saṃkhyaśākyānāṃ yeṣāṃ vā satī nityā yathā vaiśeṣikāṇāṃ nanu + + + + + /// + + + + + + n. .y. + + + + + + + + + ///

verso
1 /// + kiñcid ucya - te · naiṣa doṣo naitaj jāter abhāvaḥ pratipādanaparaṃ kin tarhi na jātir anityety etad darśanam astīty evaṃ param etatvaṃnveṣapakṣa evāsti jāte .. + + + /// + + [tun]. cāsya a + + + + + + + + + ///
2 /// + + vate paraṃ vyāmohayantaḥ tasmād asti jātir nnityā ceti ·‖ attra pūrvvapakṣe bhyupagamamāttram adoṣam anyat sarvvaṃ doṣavad ity arthaḥ ya[th]ā na sarvvaṃ do + + + + /// + tvā jātiḥ pratyakṣ. + + + + + + + + + ///
3 /// + + .. raṇādakapilaprabhṛtayo vedasya prāmāṇyam icchaṃti na prayojanaṃ · upapa⟨t⟩tyā na hi prāmāṇye siddhe vedasya sarvvattr[ai]v[i]dyavṛddher abhyupagate kiṃci + + + /// + sa]rvvapratiṣiddhatv. + + + + + + + + + ///
4 /// + .upapa ◯ ttiprāmāṇye sambhavati nityatvād iti dṛṣṭāntābhāvāt kiṃ hi nityaṃ pramāṇaṃ dṛṣṭaṃ viparyaye ca dṛṣṭāntābhāvo viruddhatvāt pratyakṣaṃ hi s. .y. .. + + /// .. tvād iti tad yuktaṃ nopap. .. + + + + + ///
5 /// .. ti nityatvā ◯ d apramāṇaṃ veda prāpnoti na ca nityatvaṃ parapakṣe siddham anityatvahetubhāvād anityo vedaḥ pada - - - samudāyatvāt* rāmāyaṇā[di] + /// .. dṛṣṭaṃ nityaṃ ca na kiñcit pramāṇaṃ dṛṣ[ṭa]m. + + + ///
6 /// .. .ām etat samānaṃ saṃpadyate · te hi hy abhyupagamamāttreṇa śaknuvaṃti vaktuṃ nityaṃ saṃkhyādir iti tattra bhavadbhir vvayaṃ [abh]yupaga - ntavyaṃ yadi - vā nityā api sāṃkhyādayo .. /// .. mamāttreṇocyate nivartyānāṃ sāṃkhyād[īn]. + + + ///
7 /// + + + + + .i tattra yadi na pramāṇasāṃkhyādaya ity ucyaṃte yathā te nityā na [ca] pramāṇam evaṃ vedo pi atha pramāṇaṃ te pīty ucyate tathā sati dvayoḥ pramāṇay[o](ḥ) /// + + (n)[i]tyatvasyāvyabhicāra iti te pi pramāṇam i .. /// 
Jyotiṣkāvadāna
BMSC II 287–302
2382/254, 2382/125, 2382/118, 2382/uf8/4c, 2382/uf19/5b; fol. (222)
recto
1 /// .. [sya] bhagavatā subhadrasya gṛhapate patnī vyākṛta putraṃ janayiṣyati kulam udyota[y]i + + + + + + [ṣ]īṃ śriya[ṃ] pratyanubhaviṣyati [mama śā] .. .. [pra]vrajya .. ///
2 /// + + .. tīti · sā ca mṛtā kālagatā śītavanaṃ śmaśānam abhinirhṛtā mā haiva bhagava + + + + + + [th]aṃ syād iti kṣatṛyadārako gāthāṃ bhāṣate ‖ [sa] .. + ///
3 /// + + + [l]ā sanagā nabho vrajet* mahoda ◯ dhīnāṃ udakaṃ kṣayaṃ vrajet* maharṣa[y]. + + + .ābhidhāyin. [i]ti sa brā .. + + + + + + + + ///
4 /// + + .. [naṃ śma]śānaṃ gacchāmo vayasya [◯] .. .a .ḥ tau saṃprasthitau bhagavāṃ .. + .. .ṛ[hān ni]rgataḥ adrākṣīt kṣatṛ[y]. + + + + + + + + + ///
5 /// + .. anuddhato vi[ga]takutūhalo munir ya .. + + + + .. noghasaṃvṛtaḥ asaṃśayaṃ paragaṇa .. .imardano nadiṣyate .. .. .. tin[ā]dam u .. + ///
6 /// + .. .āḥ pravāṃti vā[t]ā himapaṃkaśitalāḥ .. + + + ..[ṃ] bahavo divaukasā [n]i .. + .. [ṃ] śākyamuner vikur[vitam i]ti. rāj[ñ]ā biṃb[is]. ///

verso
1 /// + .. + .. teḥ patn[ī] vyā[k]ṛtāḥ putraṃ janayiṣyati .. + + + + [yi]ṣyati divya · mānuṣāṃ + + pratyanubhaviṣya[t]i [mama śāsan]. p[r]avraj[y]a [s]. + ///
2 /// + [ṣya]īti sā ca mṛ[t]ā kālagatā śītavanaṃ .. + + + + .. rhṛtā bhagavāṃs ca saśrāvakasaṃghaḥ śītavanaṃ śmaśānaṃ saṃpra[sthita] iti śrut[v]ā ca pu + + ///
3 /// + + + ..ṃ [ś]m[aśā]naṃ gacchati nūnaṃ bhaga .. [◯] .u .. .[ras]ya gṛhapateḥ pa[tnīmā]gamya mahān vaineyakāryaṃ kartukām[o bha] + + + + + + + + + + ///
4 /// + + + + .. [g]ṛ[hāṃ] n[ir]gantum ārabdh[o] drākṣī ◯ t* kṣatryadārako rājānaṃ māgadhaṃ śretṇyaṃ [b]iṃ[b]i[s]ā[r]aṃ [dū]rād eva dṛṣṭvā ca puna[r gā] + + + + + + + + + ///
5 /// + + + . . [g]ṛhāt sabāndhavaḥ pravarttate me hṛdi niścitā matir mahājanasyābhyudayo bha[v]i[ṣyat]ī[t]i janakāyena bhaga[v]aṃ[t]aṃ [d]ṛ[ṣ]ṭv[ā] [v]. [v]. [r]. [m]. [nup]radatta. [bh]. + ///
6 /// .[r]. .th. bhagavaṃtaṃ smit[o]nmukhaṃ d[ṛ]ṣ[ṭ].ā saṃlakṣayaṃti yathā śramaṇo gautamaḥ smitonmukho mahājanama[dhy].. .[r]. + + .[ūn]am ayaṃ satvo na kālagataḥ tais [s].bhadro gṛha[pa] /// 
2382/56, 2381/uf2/3d, 2381/196a; fol. (22)[3]
recto
1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .. ti | te kathayaṃti gṛhapate vayaṃ samāptaśikṣā tvam eva jñāsyasīti | sa tāṃ patnī ci
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .. ṭitaḥ padmaṃ prādurbhūtaṃ | tasya coparipadmakarṇkāyāṃ kumāro niṣaṃṇo bhirūpo
3 + + + + + + + + + + + + + + + + + + (◯) + + + + + + + + + + + .. tāni | nirgrantha nihatamadamānaprabhāvāḥ saṃvṛttāḥ tatra bhagavāṃ subhadraṃ gṛha
4 + + + + + + + + + + + + + [ṇa k]umāra ◯ [mi] + + + + .[th]. + .ukham avalokayitum ārabdhaḥ te kathayaṃti gṛhapate yadi prajvalitām etāṃ pravekṣyasi sarve
5 ṇa sarvaṃ na [bha] .. + + + + + + + .. hṇāti | tatra bhagavāṃ jī[vaka]. kumārabhṛtyam āmaṃtrayate gṛhāṇa jīvaka kumāram iti | sa saṃlakṣayaty asthānam anavakāśo yad bhagavā
6 [mā]m asthāne .i + + + + + + + + + [ni]rviśaṃkena citā vagāh[y]a gṛhītaḥ vigāhatas tasya jinājñayā citāṃ pragṛhṇataś cāgnigataṃ kumāraṃ jinaprabhāvo mahato hutāśa

verso
1 k[ṣ]aṇena jāto [himapaṃ]ka[śīt]. [l]. + + + gavāṃ jīvakaṃ kumārabhṛtam idam avocat* jīvaka māsi kṣatamupahato veti | sa kathayati rājakule haṃ
2 bhadanta jāto rājakule v. d.o .ā.i[jā] + + .. śīrṣacandanasyāpīd[ṛ]śaṃ śait[y]aṃ yathā bhagavatādhiṣṭhitāyāś citāyāṃs tatra bhagavāṃ subhadraṃ gṛhapatem āmaṃtrayate | gṛhāṇedānī[ṃ] gṛha
3 .. .e + + + + + + + + + + + + + .. s tathāpi ◯ na [sa]ṃ + + + + .. .. r[g]. [n].ā nām eva mukhaṃ vyavalokayati | te kathayaṃti gṛhapaterayaṃ kumāro tīva mandabhāgyo yo hi
4 + + + + + + + + + + + + + + + + + + (◯) + + + + + + + + + + + + . . [g]. ham uddāyādaṃ bhavati taṃ ca prāṇair viyujyasa iti nāsty ātmasamaṃ premeti ‖ tenāasau
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .. tena sasaṃbhrameṇa hastau saṃprasārya gṛhītaḥ tataḥ samaṃtato nirīkṣya kathaya
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ..ḥ tasmād bhavatu dāraka jyotiṣka iti nāma · tasya jyotiṣka iti nāmadheya vyavasthāpi⟪taṃ⟫ | 
2382/146/4a, 2381/uf1/1b; fol. [2]30
recto
2 .. .. ///
3 tasmād gṛhād anta.h. + + + + + + + + + + + + [◯ va]. yāvat saptavārān anta ///
4 hartum anyam upāyaṃ ka[r]. + + + + + + + + [◯] prayuktā gaccha [j]yoti ///
5 yā prāsādatalagatā[y]. + + + + + + + + + + + + + .. [k].[a]ḥ j[y]o[t]iṣ[k]e[ṇ]. ///
6 yāvat prabhātā raj. .. ///

verso
1 mam u[p]ekṣyata iti te ///
2 nāma pitā dhārmik[o] ///
3 ti | gacchāmi pravraj[ā] ///
4 kkrāntaḥ upasaṃkkra[m]. ///
5 [vr]. [j].[ā] [m]. [p]. [s].ṃ /// 
Poetical texts