You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Fragments of an early commentary
BMSC II 249–254
2373/1/1
A
w /// + + + + + payati ta[n]mūlatvāt* · śrutvārhe dharmadānaṃ mahābhogasaṃ varttanīkaṃ dānam iti prava[r]ttate d(ā)ne · mahāviṣayatvāt* ·
x /// + + + .[u]k. vipākaṃ dharmadānaṃ paribhogaviśeṣat* dharmadānaṃ vinīvaraṇamānasaḥ śruṇoti kāyamanasaḥ sukhopadhānāt*
y /// .. m utpādayataḥ anunayapratighaṃ asādhāraṇaphalatvāt* · pañca sādhāraṇam āmiṣadānaphalaṃ dharmadānaphalam asādhāraṇaṃ ◊ agraphala
z /// lanivarttakaṃ dharmmadānaṃ punaḥ amṛtatvavimuktīphalam iti · ‖ ❀ lavaṇapalopamam* yo bhikṣavaḥ evaṃ vadeyā yathā yathā ka[rma]

B
1 /// .. yathā yatheti yena samudraparvvatanavānagarajanapadādiṣu deśeṣu yad yat karmaṃ kṛta[ṃ] kuśalam akuśalaṃ vā ◊ sa teṣv eva deseṣu
2 /// ry[y]āvakāśo na bhavati ◊ taddeśagamanavigamād iti · kāla iti · yena hemantagṛṣme varṣā rātrabālavṛddhayuvakāle karmmaṃ
3 /// + + + .i evaṃ sati brāhmacaryyavāso na prajñāyati tatkālapratikṣaṇaviniyamād iti · avasthād iti yena devabhūtena
4 /// + + + + va[ranṛ]pacaṃḍālabrāhmaṇakṣat[r]iyavaiśyaśudrastrīpuruṣavipuruṣāvasthe .. .. .. ṃ + .. + + bhūta eva p[ra]ti 
2373/1/3
A
1 /// + + (pa)[r](i)hārārtham evam āheti · apare sa bhikṣuḥ devadattapakṣe ◊ abh[i]jñālābh. ///
2 /// + + + paryyāyam abhidhātte yathā vairaṃjasya brāhmaṇasya ◊ asty eṣa brāh[ma]ṇ. + + ///
3 /// + [k](e)n(a)eid eva paryyāyeneti ◊ tatra sarvacetaseti tasya santāna[m]. + + + + + ///
4 /// v. sti yas tasyā ya dvāraḥ prabhavo mūlaṃ ◊ tad upacchin. .. + + + + + + + ///
5 /// .i prāptaṃ bhagavatā tṛbhiḥ pudgalaiḥ yad ānandaḥ pa[r]i .i .. + + + + + + + + ///

B
1 /// .. [saṃ]kleśa[v]yavadānam aha ◊ apare ye prathamena trikena nā + + + + + + + + ///
2 /// [na] tirthiyā bhagavantam anubaddhā āmiṣalābhā śayaṃ [sa]ṃ[vi]bhāgī [ś]r. + + + + ///
3 /// + + [vi]pannatvāc ca durāgatāgattvāc ca apriyaḥ bhagavataḥ avaṇṇaṃ [bhāṣ]. + + + ///
4 /// + + māṇavaḥ śiṣya prativacanaṃ karoti ◊ nirasravas tasya na eṣa doṣaḥ pū(r)va[vat*] /// 
2373/1/4
A
1 /// + [bh]āvanābhiniveśavighātārthaṃ pṛcchat[i] paśyatha kaḥ kasyopa
2 /// + [n]. ti pṛcchati · aparaḥ kalpaḥ iha dṛṣṭaṃ aśiṣyeṇapi ca
3 /// (b)[u]ddh[i]r utpānnā śiṣyaśāsakayoḥ kaḥ prativiśiṣta iti buddho
4 /// .. se kim prayojanam iti tatraiva hy etad uktaṃ | kāmeṣu nābhigṛ
5 /// [ka]tham[u]◊pap[a]d(y)e[d] iti buddhapratyekabuddhaśrāvakānā[m] i(t)i

B
1 /// to tāṃ bhūmīm avatāritaḥ yenasya pratibhāti yenasya prat[i]bh[ā]
2 /// .. ṇṭhāpiyati evam anavabhāsena visthito pracārata iti
3 /// .. cchāyevānapagāminīti ◊ na me ācariyo asti arāḷāca
4 /// + + [p]taloke tamapaṃmṛṣātiḥ yo atmanaḥ śīlavratāni jantuḥ
5 /// + kham āhā taṃ ca syānānibhojanā[m*] na cāyaṃ [k]āyo yuṣmā[ka] .. 
2373/4
A
a /// [va]n* ta evādhipateyaṃ skan[dh]. ///
b /// .[i] .titi | ucyate ābhidharm[m]i ///
c /// + + + + + + + [l]. .. .ā + .a ///

B
a /// + + + + + + + [ābh](ā)[va] + ///
b /// saṃjñāvyāpārāparihārārtha[m i] ///
c /// [ti] avyāvadhya[p]aramā i(t)[i] /// 
2373/7
A
a /// ha ◊ tṛṣṇāpratityaparyye ///
b /// .. .. .. .. tvagvekā .. ///
c /// + + + + + .. .. + + ///

B
a /// + + .. + .r. ma e[v]. ///
b /// [m]ānaḥ duḥkhena viśle[ṣ]. ///
c /// (tṛ)ṣṇā evaṃ vedānapra ◊ .. ///