You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Mīmāṃsaka fragments
BMSC II 269–286
2382/132, 2382/130, 2382/91
recto
1 /// + + + + + + .. .. .r. .. śabdaprayogāt prāg anyathā buddhir asti yat pū(r)vvaśabdan[i]v[e]śa⟨ḥ⟩ syān [na] cāgnihottrādayo narthakāḥ syur nnaitad asti tair vyavahārābhāvaprasaṅgā na hy anarthakair vy. /// + + .. rvvakaḥ saṃbandho dṛṣṭo naivam agnihottrādiṣv agni ///
2 /// + + + [.r./.u] t[v]. saṃgītim antareṇa samud⟨ā⟩yārthapratyābhāvaprasaṃgāc chaśaviṣāṇādiṣu saṃgī[t]ya vināvayavārtha[prat]ī - - tyapekṣaḥ samudā⟪yā⟫rthapratyayo dṛṣṭo [s]. /// + .. vad asadarthā avayavānām apratītārtha .e + ///
3 /// [rth]āḥ pratyayo ◯ nopapadyate tathānavasthānād eta⟪d a⟫pi dūṣaṇam eva kṛtakatve sati saṃbandhasyāpi kṛtakatvenānā - - - vasthānaprasaṅgād iti karye pi + /// rthāḥ tattra saṃgītyā vinā samudāyā .. + + + + ///
4 /// syād apratītā ◯ rtho vā sa ⟪ya⟫dy apratītārtho na tena samayaḥ śakyaḥ kartum atha pratītārthaḥ so pi nāntareṇa samayaṃ pratītārtha iti tasyāpi yena .. + + + /// .. .. samayaḥ kṛyate sa prat[īr].o .ā .. + + + + + ///
5 /// + .[ī] .ārthaḥ pratipattavya uttarasyārthāpratītau pūrvvasya samayo na prakalpate etair eva hetubhiḥ saṃbandhanityatā veditavyā ratnarautāvat saṃbandhakaraṇ. + + + + + /// + .. vat prasaṅgaḥ tattrāva ..ṃ + + + + + + + + ///
6 /// + + + tiṣedhaty aparārthaprayo⟪ga⟫prasaṃgād iti tathā saṃbandhasyāpi kāryatvaṃ pratiṣedhayati · na hy asati svābhāvike saṃbandhe parārthaprayoga upa + + + + + /// /// + + tyo pi yathā śabda + + + + + + + + + ///
7 /// + (n)ityārthaḥ na ca jātir anityateti kasyacid darśanaṃ sā hi yeṣāṃ vā naivāstīti darśanaṃ yathā saṃkhyaśākyānāṃ yeṣāṃ vā satī nityā yathā vaiśeṣikāṇāṃ nanu + + + + + /// + + + + + + n. .y. + + + + + + + + + ///

verso
1 /// + kiñcid ucya - te · naiṣa doṣo naitaj jāter abhāvaḥ pratipādanaparaṃ kin tarhi na jātir anityety etad darśanam astīty evaṃ param etatvaṃnveṣapakṣa evāsti jāte .. + + + /// + + [tun]. cāsya a + + + + + + + + + ///
2 /// + + vate paraṃ vyāmohayantaḥ tasmād asti jātir nnityā ceti ·‖ attra pūrvvapakṣe bhyupagamamāttram adoṣam anyat sarvvaṃ doṣavad ity arthaḥ ya[th]ā na sarvvaṃ do + + + + /// + tvā jātiḥ pratyakṣ. + + + + + + + + + ///
3 /// + + .. raṇādakapilaprabhṛtayo vedasya prāmāṇyam icchaṃti na prayojanaṃ · upapa⟨t⟩tyā na hi prāmāṇye siddhe vedasya sarvvattr[ai]v[i]dyavṛddher abhyupagate kiṃci + + + /// + sa]rvvapratiṣiddhatv. + + + + + + + + + ///
4 /// + .upapa ◯ ttiprāmāṇye sambhavati nityatvād iti dṛṣṭāntābhāvāt kiṃ hi nityaṃ pramāṇaṃ dṛṣṭaṃ viparyaye ca dṛṣṭāntābhāvo viruddhatvāt pratyakṣaṃ hi s. .y. .. + + /// .. tvād iti tad yuktaṃ nopap. .. + + + + + ///
5 /// .. ti nityatvā ◯ d apramāṇaṃ veda prāpnoti na ca nityatvaṃ parapakṣe siddham anityatvahetubhāvād anityo vedaḥ pada - - - samudāyatvāt* rāmāyaṇā[di] + /// .. dṛṣṭaṃ nityaṃ ca na kiñcit pramāṇaṃ dṛṣ[ṭa]m. + + + ///
6 /// .. .ām etat samānaṃ saṃpadyate · te hi hy abhyupagamamāttreṇa śaknuvaṃti vaktuṃ nityaṃ saṃkhyādir iti tattra bhavadbhir vvayaṃ [abh]yupaga - ntavyaṃ yadi - vā nityā api sāṃkhyādayo .. /// .. mamāttreṇocyate nivartyānāṃ sāṃkhyād[īn]. + + + ///
7 /// + + + + + .i tattra yadi na pramāṇasāṃkhyādaya ity ucyaṃte yathā te nityā na [ca] pramāṇam evaṃ vedo pi atha pramāṇaṃ te pīty ucyate tathā sati dvayoḥ pramāṇay[o](ḥ) /// + + (n)[i]tyatvasyāvyabhicāra iti te pi pramāṇam i .. ///