You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Śreṣṭhi- and Aviṣahyaśreṣṭhijātaka
2382/55
recto
1 /// + + + + + + + + + + + [m]ūlaṃ ghnatā tvayārthaṃ yad akāri pāpam tvām attum abhyudgatam etad asmā jvālāgrajihvaṃ narakāntakāsyaṃ ‖ tat sādhu
2 /// + + + + .[ṛbh]. gā samatām amībhiḥ pratigṛhītā tu jano bhyupaiti nivṛttadānāpanayaḥ suratvaṃ tat svargamārgāvaraṇād viramya dānodyamā
3 /// + + + .. .. viceṣṭitam ity avagamya svasatvāvaṣṭambhadhīra⟨ṃ⟩ vinayamadhurāvicchedaṃ niyatam ity avocad enaṃ ‖ asmaddhitāvekṣaṇadakṣiṇe
4 /// + + .. [ka]ṃpānipuṇā pravṛttiḥ doṣodayāt pūrvam anantaraṃ vā yuktaṃ tu tacchāntipathena gantuṃ | gate prayāmaṃ hy apacāradoṣair vyādho cikitsā
5 /// + .. yavyatītaṃ tathā hy anādṛtya hitaiṣitān te na me manaḥ saṃkucati pradānāt* dānād adharmaṃ ca yad ūcivāns tvaṃm arthaṃ ca dharmasya viśeṣa
6 /// + rthaṃ ‖ nidhīyamānaḥ sa tu dharmahetuś cauraiḥ prasahyātha vilupyamānaḥ aughodarāntarvinimagnamūrttir hutāśanasyāśana[t]āṃ +
7 /// [kaṃ] | vivardhitas tena ca me tvayāyad dānodyamas taṃ śamayiṣyatāpi ‖ ananyathā cāstu vacas ta[v]edaṃ svargaṃ ca me yācanakā vra + + +
8 /// māraḥ punar api bodhisatvaṃ hi .[ai] + + + + [h]astenovāca ‖ hitoktim etā mama cāpalaṃ vā samīkṣya yenecchasi tena .. .. + +

verso
1 /// .ārṣa marṣatu bhavān* kā[m]a .. + + + + + + + d ugravahniṃ jvālāvalīḍhaśithilāvanatena mūrdhnā · na tv arthināṃ praṇayada + + + + + +
2 /// + [va]ṣṭa[b]dho jānānaś ca niratyayatān dāna[s]ya [n]. [v] ... [ṇ]ai[k]arasam avadhūya svajanaparijanaṃ sādhvasānabhibhūtamatir abhivṛddhadānā[bh]. + + +
3 /// + [p]aṃkajam udbabhū[v]a [av]a[jñ]ayevāvajahāsa māraṃ yac chuklayā kesaradanta[p]aṃ ktyā ‖ atha bodhisatvaḥ padmasaṃkrameṇa svapuṇyā .[i] + +
4 /// + dayaḥ piṇḍapātam asmai prāyacchat* ‖ manaḥprasādapratibodhanārthaṃ tasyātha bhikṣur viyad utpapātaḥ varṣan jvālāṃś caiva sa tatra r. j.
5 /// + .. ti parimoṣam avāpya vaimanasyāt* tarn abhimukham udīkṣituṃ na sehe saha narakeṇa tatas tirobabhūvaḥ ‖ tat kim idam upanīta
6 /// + + + .. [t]avyaṃ syād iti na satvavantaḥ śakyante bhayād apy agati gamayitum ity evam apy upaneyam* ‖ ❀ ‖ śreṣṭhijātakaṃ caturthaṃ ‖ ❀ ‖
7 /// + + + + + + .[odhi]satvaḥ kila tyāgaśilakulavinayaśrutajñānāvismayādiguṇasa[m]udito dhanadāyamāna vibhavasaṃpa
8 /// + + + + + + + .. .. [‖] [m]ātsaryādidoṣāviṣahyo viṣahya iti prakāśanāmā ‖ iṣṭārthasaṃpattivimarśanāsat prītiprabodhasya