You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Śarabhajātaka
2381/57
verso
1 /// + + + + + + + .. hāsasobhaḥ devendravat prāṃjalibhir jjanogh[ai]r abhya[r]cc[i]t. [rāj]y.
2 /// [pr]apannaḥ ‖ kiṇa(ṃ)kitānīva manāṃsi duẖkhair na hīnavargasya tathā vyathaṃte · adṛṣṭaduẖkhāny a
3 /// [ti] vitarkayan sa mahātmā karuṇayā samākṛṣyamāṇahṛdayas tat prapātataṭāntam upagaja
4 /// .ābhir vvedanābhir āpīḍyamānahṛdayam āpatitavaitānyaṃ viceṣṭamānaṃ dṛṣṭvātha taṃ ta
5 /// naṃ vinayābhijātam udbhāvayas sādhujanasvabhāvam* āśvāsa .. .. .. [p]. .e .. .. [m].ā
6 /// .. jas te tanutāṃ v[r]ajanti · ‖ nāmānuṣaś cāsmi manuṣyavarya mṛ + + .. + + + + + +
7 /// + .[i]tavyaṃ mayi manyase cet kṣipraṃ samājñāpaya yāvad emi · ‖ atha sa rājā tena tasyā
8 /// sya dayā mayi · [mama] vipratipattiś ca kveyam asminn anāgasi · ‖ aho madhuratīkṣṇe