You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Commentary (?) on a hitherto unknown recension of the Mahāsamājasūtra
BMSC III 195–206
2382/272
recto
1 /// caraṃ ‖ yāvac chruṇiṣyāma yathātathaṃ [‖] āgatā abṛhā devā tathaiva a[tap]āgatā sudṛśā . sudarśanā [c]ai[va] akaniṣṭhāś ca āgatā . ṣaṭsu ddiśāsu āyātā eka
2 /// [m]odamānā abhikkrāma bhikṣūṇāṃ samiti[ṃ] vane . haṃta drakṣyāma saṃbuddhaṃ sūryaiva vimalaṃ nabhe . dharmaṃ vīraḥ pra[kā]śentaḥ śruṇiṣyāma yathātathaṃ ‖ tāṃ ca māraṃ samāgamya se
3 /// [ā]maṃtraye śāstā śrāvakān śāsane ratāḥ mārasainyam anuprāptas tāṃ niśāmatha bhikṣavaḥ te ca bhikṣava [ā]tapyaṃ akāri jina aurasāḥ sarve akopyāṃ pṛṣṭā vīdaiśaṃ
4 /// [sa]ṃsparśa⟪ḥ⟫ sukhaduḥkhapṛyānunayapratighapāśavinirmukto pi pitṛnagare mahāsamā ◯ jaśrīvistaram anubhūtavān* kasmāt paṃcabhir evārhacchatair nonair nādhikair daśa
5 /// imā brahmakāyikāḥ kasmāc ca tāṣām etad abhavad eṣa bhagavāṃ śākyānāṃ kapilavastunīty evamādi ‖ kasmāc ca pratyekaṃ gāthābhir abhiṣṭuvuḥ [mah].[sa]mājaparikīrtanena ko
6 /// haṃty īndṛyaguptiṃ cālaṃbire . sātata vihāriṇo pi saṃty atra kāraṇaṃ vaktavyaṃ .cchitvā kīlādayo nigadanīyāḥ kathaṃ ca dāṃ[tā]ḥ kaś ca śiśunāgārthaḥ kasmād devanāmā
7 /// .endracandradhanadavyāḍāsurārkagrahā bhaktyā dharmarasapradānatṛṣitās tyaktvā ratīn īpsitā yasmins te daśalokadhātunilayā devādayo bhyāgatās tad vak[ṣ].ā.i ..

verso
1 /// ..ḥ svapra[ti]jñāśramasāphalyaṃ matur ś.cārthaṃ bhagavān pṛtṛnagare mahāsamājasaṃpadam anubhūtavān* katham ity ucyate · yad bodhisatvabhūtena jīrṇaturamṛ ..
2 /// vālokya śmaśānasaṃjñājanitanirvede[n]ai[ka]bhṛtyaturagānuyātena devatānuyātrājanitābhi[nn]iṣ[k]kramaṇaśrīsamu[daye]na purād aciranirgatena puradevatā saṃjñapya
3 /// .. mapya praṇidher niryātanārthaṃ pi[t]ṛnagar[e] mahāsamājasaṃdarśanam iti syād iyam utpatti atha vā bodhisatvajanmany asitād ity ākaraṇā[n]y u[pa]śrutya rājā cakkravartī bha
4 /// ta · te bodhisatvapravrajanād aparipūrṇamanorathā vikalākṣaturagasamārūḍhā i◯va viṣamamārgasthā viṣādaparā babhūvuḥ samutpannamanyavaś ca bhagavati
5 /// .y. vagata iti teṣāṃ bhagavāṃś cakkravartisukhābhyadhikataraṃ sukham aiśvaryaṃ ca da[rśa]yan mahāsamā[jasanda]rśanena taṃ hṛllekham apanayāmāsaḥ parittaiśvaryaja
6 /// re mahāsamājam upadarśitavā[n*] bhagavatpravrajanāt kapilapuranivāsina śākyavardhanādayo de[va]tāviśeṣāḥ śākyair adhūtāḥ kim ebhiḥ pūjitair yaiḥ kumā
7 /// tṛnagare mahāsamājam upadarśitavān ucitaṃ vā pūrvabuddhānām api pitṛnagare mahāsamāja[san]darśanaṃ kṛtaj[ñ]atā{ṃ}darśanārthaṃ vā pitṛnagaranivāsi