You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Fragment of a play
BMSC III 245–250
2381/265
A
1 /// .. tu mahārājo bālo tāva hakam* vidūṣako mohaṃgataḥ viśākhaḥ ā
2 /// + vyam* nirvarṇya · sabāṣpaḥ atha vā ‖ pravrajyāvyavasāyam asya yad a
3 /// + .. hair dhruvam iha svaiḥ karmabhir me na kṛtam* dṛṣṭvā hy astamitārkaśailasa
4 /// .. n. sa sthitaṃ mama na tat kartuṃ samartho ntakaḥ viśvilaḥ gacchami haga[m]*
5 /// .. [j]aṃ pekkhitum* niṣkrāṃto viśvilaḥ pratī · mama pratihāra vā · vidū ·
6 /// + + .. nta gaccha paurajanaṃ brūhi · atha vā tiṣ[ṭha] svayam abhidhās.ā[m]i

B
1 /// + + .. mā · mahārāja · rājā iha saṃkkrāntaṃ rāj. tvam api tu · s. h. [pā].[s]u
2 /// + [bha]vantam* amā · ājñāpayatu mahārājaḥ rājā · na khalu vyaṃsayitavyaḥ
3 /// [hā] rājā · i[m]aṃ bālyau mayā tyaktaṃ kulavṛkṣāṅkuraṃ mama · gurvyāṃ rājadhuri nya
4 /// + .. s te dadāti · pratigṛhya cāmātyo bhūmau jānubhyāṃ patitaḥ pāṃsukkrī
5 /// mi · vi[dū] · hanta patiṭṭhito khu pukkharapālito · amātyaḥ svāmin* cha
6 /// .ā dhātrīstanau pītau kkrīḍitaṃ saha pāṃsubhiḥ sāṃprataṃ ca tapaś cartuṃ na ma