You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
(021) II CITTALATAVAGGA 
18 Dāsivimānavatthu 
Vv_II,1[=18].1 Api Sakko va devindo ramme Cittalatāvane samantā anupariyāsi nārīgaṇapurakkhatā obhāsentī disā sabbā osadhī viya tārakā. || 157 || 
Vv_II,1[=18].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 158 || 
Vv_II,1[=18].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 159 || 
Vv_II,1[=18].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 160 || 
Vv_II,1[=18].5 Ahaṃ manussesu manussabhūtā dāsī ahosiṃ parapessiyā kule. 
3upāsikā cakkhumato Gotamassa yasassino. || 161 || 
Vv_II,1[=18].6 Tassā me nikkamo āsi sāsane tassa tādino: 
kāmaṃ bhijjatu 'yaṃ kāyo n’ eva atth’ ettha santhanaṃ. || 162 || 
Vv_II,1[=18].7 Sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo akaṇṭako agahaṇo uju sabbhi pavedito. || 163 || 
Vv_II,1[=18].8 Nikkamassa phalaṃ passa yath’ idaṃ pāpuṇ’ itthikā āmantanikā rañño 'mhi Sakkassa vasavattino. || 164 || 
(022) Vv_II,1[=18].9 Saṭṭhituriyasahassāni paṭibodhaṃ karonti me Ālambo Gaggaro Bhīmo Sādhuvādī ca Saṃsayo, || 165 || 
Vv_II,1[=18].10 Pokkharo ca Suphasso ca Vīṇāmokkhā ca nāriyo Nandā c’ eva Sunandā ca Soṇadinnā Sucimhitā || 166 || 
Vv_II,1[=18].11 Alambusā Missakesī ca Puṇḍarīkāti {dāruṇī}1 Eṇiphassā Suphassā ca Subhaddā Muduvādinī. || 167 || 
Vv_II,1[=18].12 Etā c’ aññā ca seyyāse accharānaṃ pabodhikā tā maṃ kālen’ upāgantvā abhibhāsanti devatā: || 168 || 
Vv_II,1[=18].13 Handa naccāma gāyāma handa taṃ ramayāmase na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ. || 169 || 
Vv_II,1[=18].14 Asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 170 || 
Vv_II,1[=18].15 Tesaṃ sahavyakāmanaṃ22kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino ti. || 171 || 
Dāsivimānaṃ 
(023) 19 Lakhumāvimānavatthu 
Vv_II,2[=19].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 172 || 
Vv_II,2[=19].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 173 || 
Vv_II,2[=19].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 174 || 
Vv_II,2[=19].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 175 || 
Vv_II,2[=19].5 Kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ tattha sañcaramānānaṃ sāvakānam mahesinaṃ, || 176 || 
Vv_II,2[=19].6 Odanaṃ kummāsaṃ ḍākaṃ loṇasovīrakañ c’ ahaṃ adāsiṃ ujubhūtesu vippannena cetasā. || 177 || 
Vv_II,2[=19].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 178 || 
Vv_II,2[=19].8 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā 7saññamā saṃvibhāgā ca vimānaṃ āvasām’ ahaṃ. || 179 || 
Vv_II,2[=19].9 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 180 || 
Vv_II,2[=19].10 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 181 || 
Vv_II,2[=19].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 182 || 
Vv_II,2[=19].12 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 183 || 
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi; Lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatī ti. 
Anacchariyaṃ kho pan’ etaṃ bhante 
(024) yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya. 
Taṃ bhagavā sakadāgāmiphale vyākāsī ti. 
Lakhumāvimānaṃ 
20 Ācāmadāyikāvimānavatthu 
Vv_II,3[=20].1 Piṇḍāya te carantassa tuṇhībhūtassa tiṭṭhato daliddā kapaṇā nārī parāgāram avassitā, || 184 || 
Vv_II,3[=20].2 Yā te adāsi ācāmaṃ pasannā sehi pāṇihi sā hitvā mānusaṃ dehaṃ kaṃ nu sā disataṃ gatā. || 185 || 
Vv_II,3[=20].3 Piṇḍāya me carantassa tuṇhībhūtassa tiṭṭhato daliddā kapaṇā nārī parāgāram avassitā, || 186 || 
Vv_II,3[=20].4 Yā me adāsi ācāmaṃ pasannā sehi pāṇihi sā hitvā mānusaṃ dehaṃ vippamuttā ito cutā. || 187 || 
Vv_II,3[=20].5 Nimmānaratino nāma santi devā mahiddhikā tattha sā sukhitā nārī modat’ ācāmadāyikā. || 188 || 
Vv_II,3[=20].6 Aho dānaṃ varākiyā Kassape suppatiṭṭhitaṃ parābhatena dānena ijjhittha vata dakkhiṇā. || 189 || 
Vv_II,3[=20].7 Yā mahesittaṃ kāreyya cakkavattissa rājino nārī sabbaṅgakalyāṇī bhattu cānomadassikā,1 etassācāmadānassa kalaṃ nāgghati soḷasiṃ. || 190 || 
Vv_II,3[=20].8 Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. || 191 || 
Vv_II,3[=20].9 Sataṃ Hemavatā nāgā īsādantā urūḷhavā suvaṇṇakacchā mātaṅgā hemakappanavāsasā etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. || 192 || 
(025) Vv_II,3[=20].10 Catunnam16pi ca dīpānaṃ issaraṃ yo 'dha kāraye etassācāmadānassa kalaṃ nāgghati soḷasin ti. || 193 || 
Ācāmadāyikāvimānaṃ 
21 Caṇḍālivimānavatthu 
Vv_II,4[=21].1 Caṇḍālī vanda pādāni Gotamassa yasassino tam eva anukampāya aṭṭhāsi isisattamo. || 194 || 
Vv_II,4[=21].2 Abhippasādehi manaṃ arahantamhi tādini khippaṃ pañjalikā vanda parittaṃ tava jīvitan ti. || 195 || 
Vv_II,4[=21].3 Coditā bhāvitattena sarīrantimadhārinā: 
caṇḍālī vanda pādāni Gotamassa yasassino. || 196 || 
Vv_II,4[=21].4 Tam enaṃ avadhī gāvī caṇḍāliṃ pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhaṃ andhakāre pabhaṅkaraṃ. || 197 || 
Vv_II,4[=21].5 Khīṇāsavaṃ vigatarajaṃ anejaṃ 6ekaṃ araññamhi raho nisinnaṃ deviddhipattā upasaṅkamitvā vandāmi taṃ vīra mahānubhāvā ti. || 198 || 
Vv_II,4[=21].6 Suvaṇṇavaṇṇā jalitā mahāyasā vimāna-m-oruyha anekacittā parivāritā accharāsaṅgaṇena kā tvaṃ subhe devate vandase mamam ti. || 199 || 
(026) Vv_II,4[=21].7 Ahaṃ bhadante caṇḍālī tayā vīrena pesitā vandiṃ arahato pāde Gotamassa yasassino. || 200 || 
Vv_II,4[=21].8 Sāhaṃ vanditva pādāni cutā caṇḍālayoniyā vimānaṃ sabbaso bhaddaṃ upapanna 'mhi Nandane. || 201 || 
Vv_II,4[=21].9 Accharānaṃ satasahassaṃ purakkhatvāna tiṭṭhati1 tās’ āhaṃ pavarā seṭṭhā vaṇṇena yasasāyunā. || 202 || 
Vv_II,4[=21].10 Pahūtakatakalyāṇā sampajānā patissatā muniṃ kāruṇikaṃ loke bhante vanditum āgatā. || 203 || 
Vv_II,4[=21].11 Idaṃ vatvāna caṇḍālī kataññū katavedinī vanditvā arahato pāde tatth’ ev’ antaradhāyathā ti. || 204 || 
Caṇḍālivimānaṃ 
22 Bhadditthivimānavatthu 
Vv_II,5[=22].1 Nīlā pītā ca kāḷā ca mañjeṭṭhā atha lohitā uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritā. || 205 || 
Vv_II,5[=22].2 Mandāravānaṃ pupphānaṃ mālaṃ dhāresi muddhani na-y-ime aññesu kāyesu rukkhā santi sumedhase. || 206 || 
(027) Vv_II,5[=22].3 Kena kāyaṃ upapannā Tāvatiṃsaṃ yasassinī devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 207 || 
Vv_II,5[=22].4 Bhadditthikā ti maṃ aññiṃsu Kimbilāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 208 || 
Vv_II,5[=22].5 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 209 || 
Vv_II,5[=22].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 210 || 
Vv_II,5[=22].7 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 211 || 
Vv_II,5[=22].8 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato appamādavihārinī,9 katāvakānā katakusalā tato cutā sayampabhā anuvicarāmi Nandanaṃ. || 212 || 
Vv_II,5[=22].9 Bhikkhū c’ aham paramahitānukampake abhojayiṃ tapassiyugaṃ mahāmuniṃ katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi Nandanaṃ. || 213 || 
Vv_II,5[=22].10 Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ uposathaṃ satatam12upāvasiṃ ahaṃ katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi Nandanaṃ. || 214 || 
Bhadditthivimānaṃ 
(028) 23 Soṇadinnāvimānavatthu 
Vv_II,6[=23].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 215 || 
Vv_II,6[=23].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 216 || 
Vv_II,6[=23].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 217 || 
Vv_II,6[=23].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 218 || 
Vv_II,6[=23].5 Soṇadinnā ti maṃ aññiṃsu Nālandāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 219 || 
Vv_II,6[=23].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 220 || 
Vv_II,6[=23].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposatham upavasissaṃ sadā sīlesu saṃvutā. || 221 || 
Vv_II,6[=23].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 222 || 
Vv_II,6[=23].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 223 || 
Vv_II,6[=23].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 224 || 
Vv_II,6[=23].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 225 || 
Soṇadinnā3-vimānaṃ 
(029) 24 Uposathāvimānavatthu 
Vv_II,7[=24].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 226 || 
Vv_II,7[=24].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 227 || 
Vv_II,7[=24].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 228 || 
Vv_II,7[=24].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalam: || 229 || 
Vv_II,7[=24].5 Uposathā ti maṃ aññiṃsu Sāketāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 230 || 
Vv_II,7[=24].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 231 || 
Vv_II,7[=24].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 232 || 
Vv_II,7[=24].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 233 || 
Vv_II,7[=24].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 234 || 
Vv_II,7[=24].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 235 || 
Vv_II,7[=24].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 236 || 
Vv_II,7[=24].12 Abhikkhaṇaṃ Nandanaṃ sutvā chando me upapajjatha tattha cittaṃ paṇidhāya upapanna 'mhi Nandanaṃ. || 237 || 
(030) Vv_II,7[=24].13 Nākāsiṃ satthu vacanaṃ buddhass’ ādiccabandhuno hīne cittaṃ paṇidhāya sāmhi pacchānutāpinī. || 238 || 
Vv_II,7[=24].14 Kīva ciraṃ vimānasmiṃ idha vassas’ Uposathe devate pucchitācikkha yadi jānāsi āyuno. || 239 || 
Vv_II,7[=24].15 Saṭṭhivassasahassāni tisso ca vassakoṭiyo idha ṭhatvā mahāmuni ito cutā gamissāmi manussānaṃ sahavyatan12ti. || 240 || 
Vv_II,7[=24].16 Mā tvaṃ Uposathe bhāyi sambuddhenāsi vyākatā sotāpannā visesayi pahīnā tava duggatī ti. || 241 || 
Uposathāvimānaṃ 
25 Niddāvimānavatthu 
Vv_II,8[=25].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 242 || 
Vv_II,8[=25].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 243 || 
Vv_II,8[=25].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 244 || 
Vv_II,8[=25].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 245 || 
Vv_II,8[=25].5 Niddā ti maṃ aññiṃsu Rājagahasmiṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 246 || 
(031) Vv_II,8[=25].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 247 || 
Vv_II,8[=25].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 248 || 
Vv_II,8[=25].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 249 || 
Vv_II,8[=25].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 250 || 
Vv_II,8[=25].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 251 || 
Vv_II,8[=25].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 252 || 
Niddāvimānaṃ 
26 Suniddāvimānavatthu 
Vv_II,9[=26].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 253 || 
Vv_II,9[=26].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 254 || 
Vv_II,9[=26].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 255 || 
Vv_II,9[=26].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 256 || 
(032) Vv_II,9[=26].5 Suniddā ti maṃ aññiṃsu Rājagahasmiṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 257 || 
Vv_II,9[=26].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 258 || 
Vv_II,9[=26].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposatham upavasissaṃ sadā sīlesu saṃvutā. || 259 || 
Vv_II,9[=26].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 260 || 
Vv_II,9[=26].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 261 || 
Vv_II,9[=26].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 262 || 
Vv_II,9[=26].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 263 || 
Suniddāvimānaṃ 
27 Paṭhamabhikkhādāyikāvimānavatthu 
Vv_II,10[=27].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 264 || 
Vv_II,10[=27].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 265 || 
Vv_II,10[=27].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 266 || 
(033) Vv_II,10[=27].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 267 || 
Vv_II,10[=27].5 Ahaṃ manussesu manussabhūtā purimāya pātiyā manussaloke addasaṃ virajaṃ buddhaṃ vippasannam anāvilaṃ. 
1Tassa adās’ ahaṃ bhikkhaṃ pasannā sehi pāṇihi. || 268 || 
Vv_II,10[=27].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 269 || 
Vv_II,10[=27].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 270 || 
Paṭhamabhikkhādāyikāvimānaṃ 
28 Dutiyabhikkhādāyikāvimānavatthu 
Vv_II,11[=28].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 271 || 
Vv_II,11[=28].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 272 || 
Vv_II,11[=28].3 Pucchāmi taṃ devi mahanubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 273 || 
Vv_II,11[=28].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 274 || 
Vv_II,11[=28].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke, 
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. 
2Tassa adās’ ahaṃ bhikkhaṃ pasannā sehi pāṇihi. || 275 || 
Vv_II,11[=28].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 276 || 
(034) Vv_II,11[=28].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 277 || 
Dutiyabhikkhādāyikāvimānaṃ Tass’ uddānaṃ: 
Dāsī c’ eva Lakhumā ca atha ācāmadāyikā caṇḍālī bhadditthī c’ eva Soṇadinnā Uposathā Niddā c’ eva Suniddā ca dve ca bhikkhāya dāyikā; 
vaggo tena pavuccatī ti. 
Itthivimāne dutiyo vaggo Bhāṇavāraṃ paṭhamaṃ 
CITTALATĀVAGGO DUTIYO