You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
(101) VI. PĀYĀSIVAGGA 
65 Agāriyavimānavatthu 
Vv_VI,1[=65].1 Yathā vanaṃ Cittalataṃ pabhāsati uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1042 || 
Vv_VI,1[=65].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1043 || 
Vv_VI,1[=65].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1044 || 
Vv_VI,1[=65].4 Ahañ ca bhariyā ca manussaloke opānabhūtā gharam āvasimha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1045 || 
Vv_VI,1[=65].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1046 || 
Vv_VI,1[=65].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatīti. || 1047 || 
Agāriyavimānaṃ 
(102) 66 Dutiya-agāriyavimānavatthu Vv_VI,2[=66].1 Yathā vanaṃ Cittalataṃ pabhāsati uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1048 || 
Vv_VI,2[=66].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1049 || 
Vv_VI,2[=66].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1050 || 
Vv_VI,2[=66].4 Ahañ ca bhariyā ca manussaloke opānabhūtā gharam āvasimha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1051 || 
Vv_VI,2[=66].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1052 || 
Vv_VI,2[=66].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1053 || 
Dutiya-agāriyavimānaṃ 
(103) 67 Phaladāyakavimānavatthu 
Vv_VI,3[=67].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato soḷasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1054 || 
Vv_VI,3[=67].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1055 || 
Vv_VI,3[=67].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1056 || 
Vv_VI,3[=67].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1057 || 
Vv_VI,3[=67].5 Phaladāyī phalaṃ vipulaṃ labhati dadam ujjugatesu pasannamānaso so hi modati saggagato Tidive anubhoti ca puññaphalaṃ vipulaṃ, 
tath’ evāham mahāmuni adāsiṃ caturo phale. || 1058 || 
Vv_VI,3[=67].6 Tasmā hi phalaṃ alam eva dātuṃ niccaṃ manussena sukhatthikena dibbāni vā patthayatā sukhāni manussasobhaggatam icchatā vā. || 1059 || 
Vv_VI,3[=67].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1060 || 
Vv_VI,3[=67].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1061 || 
Phaladāyakavimānaṃ 
(104) 68 Upassayadāyakavimānavatthu 
Vv_VI,4[=68].1 Cando yathā vigatavalāhake nabhe obhāsayaṃ gacchati antalikkhe tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1062 || 
Vv_VI,4[=68].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1063 || 
Vv_VI,4[=68].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1064 || 
Vv_VI,4[=68].4 Ahañ ca bhariyā ca manussaloke upassayaṃ arahato adamha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1065 || 
Vv_VI,4[=68].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1066 || 
Vv_VI,4[=68].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1067 || 
Upassayadāyakavimānaṃ 
(105) 69 Dutiya-upassayadāyakavimānavatthu Vv_VI,5[=69].1 Suriyo yathā vigatavalāhake nabhe obhāsayaṃ gacchati antalikkhe tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1068 || 
Vv_VI,5[=69].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1069 || 
Vv_VI,5[=69].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1070 || 
Vv_VI,5[=69].4 Ahañ ca bhariyā ca manussaloke upassayaṃ arahato adamha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1071 || 
Vv_VI,5[=69].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1072 || 
Vv_VI,5[=69].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1073 || 
Dutiya-upassayadāyakavimānaṃ 
70 Bhikkhādāyakavimānavatthu 
Vv_VI,6[=70].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1074 || 
(106) Vv_VI,6[=70].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1075 || 
Vv_VI,6[=70].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1076 || 
Vv_VI,6[=70].4 Ahaṃ manussesu manussabhūto disvāna bhikkhuṃ tasitaṃ kilantaṃ ekāhaṃ bhikkhaṃ paṭipādayissaṃ samaṅgibhattena tadā akāsiṃ. || 1077 || 
Vv_VI,6[=70].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1078 || 
Vv_VI,6[=70].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1079 || 
Bhikkhādāyakavimānaṃ 
71 Yavapālakavimānavatthu 
Vv_VI,7[=71].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1080 || 
Vv_VI,7[=71].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1081 || 
Vv_VI,7[=71].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1082 || 
Vv_VI,7[=71].4 Ahaṃ manussesu manussabhūto ahosiṃ yavapālako addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 1083 || 
(107) Vv_VI,7[=71].5 Tassa adās’ ahaṃ bhāgaṃ pasanno sehi pāṇihi kummāsapiṇḍaṃ datvāna modāmi Nandane vane. || 1084 || 
Vv_VI,7[=71].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1085 || 
Vv_VI,7[=71].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1086 || 
Yavapālakavimānaṃ 
72 Kuṇḍalīvimānavatthu 
Vv_VI,8[=72].1 Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1087 || 
Vv_VI,8[=72].2 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1088 || 
Vv_VI,8[=72].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1089 || 
Vv_VI,8[=72].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1090 || 
Vv_VI,8[=72].5 Ahaṃ manussesu manussabhūto disvāna samaṇe sīlavante sampannavijjācaraṇe yasassī bahussute taṇhakkhayūpapanne, 
annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1091 || 
(108) Vv_VI,8[=72].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1092 || 
Vv_VI,8[=72].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1093 || 
Kuṇḍalīvimānaṃ 
73 Dutiyakuṇḍalīvimānavatthu 
Vv_VI,9[=73].1 Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1094 || 
Vv_VI,9[=73].2 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1095 || 
Vv_VI,9[=73].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1096 || 
Vv_VI,9[=73].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1097 || 
Vv_VI,9[=73].5 Ahaṃ manussesu manussabhūto disvāna samaṇe sādhurūpe sampannavijjācaraṇe yasassī bahussute sīlavante pasanne annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1098 || 
(109) Vv_VI,9[=73].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1099 || 
Vv_VI,9[=73].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1100 || 
Dutiyakuṇḍalīvimānaṃ 
74 Uttaravimānavatthu 
Vv_VI,10[=74].1 Yā devarājassa sabhā Sudhammā yatth’ acchati devasaṅgho samaggo tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1101 || 
Vv_VI,10[=74].2 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1102 || 
Vv_VI,10[=74].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1103 || 
Vv_VI,10[=74].4 Ahaṃ manussesu manussabhūto rañño Pāyāsissa ahosiṃ māṇavo laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1104 || 
Vv_VI,10[=74].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1105 || 
(110) Vv_VI,10[=74].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1106 || 
Uttaravimānaṃ Tass’ uddānaṃ: 
Dve agārino phaladāyī dve upassayadāyī bhikkhāya yavapālako c’ eva dve kuṇḍalino Pāyāsī ti. 
Purisavimāne dutiyo vaggo 
PĀYĀSIVAGGO CHAṬṬHO