You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
(111) VII SUNIKKHITTAVAGGA 
75 Cittalatāvimānavatthu 
Vv_VII,1[=75].1 Yathā vanaṃ Cittalataṃ pabhāsati uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1107 || 
Vv_VII,1[=75].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1108 || 
Vv_VII,1[=75].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1109 || 
Vv_VII,1[=75].4 Ahaṃ manussesu manussabhūto daliddo atāṇo kapaṇo kammakaro ahosiṃ jiṇṇe ca mātāpitaro abhāriṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1110 || 
Vv_VII,1[=75].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1111 || 
Vv_VII,1[=75].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1112 || 
Cittalatāvimānaṃ 
(112) 76 Nandanavimānavatthu 
Vv_VII,2[=76].1 Yathā vanaṃ Nandanaṃ Cittalataṃ uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1113 || 
Vv_VII,2[=76].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1114 || 
Vv_VII,2[=76].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1115 || 
Vv_VII,2[=76].4 Ahaṃ manussesu manussabhūto daliddo atāṇo kapaṇo kammakaro ahosiṃ jiṇṇe ca mātāpitaro abhāriṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1116 || 
Vv_VII,2[=76].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1117 || 
Vv_VII,2[=76].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1118 || 
Nandanavimānaṃ 
(113) 77 Maṇithūṇavimānavatthu 
Vv_VII,3[=77].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1119 || 
Vv_VII,3[=77].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 1120 || 
Vv_VII,3[=77].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 1121 || 
Vv_VII,3[=77].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1122 || 
Vv_VII,3[=77].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1123 || 
Vv_VII,3[=77].6 Ahaṃ manussesu manussabhūto vivane pathe saṅkamanaṃ akāsiṃ ārāmarukkhāni ca ropayissaṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1124 || 
Vv_VII,3[=77].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1125 || 
Vv_VII,3[=77].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1126 || 
Maṇithūṇavimānaṃ 
(114) 78 Suvaṇṇavimānavatthu 
Vv_VII,4[=78].1 Sovaṇṇamaye pabbatasmiṃ sabbato pabhaṃ hemajālakapacchannaṃ kiṅkiṇijālakappitaṃ. || 1127 || 
Vv_VII,4[=78].2 Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā eka-m-ekāya aṃsiyā ratanā satta nimmitā. || 1128 || 
Vv_VII,4[=78].3 Veḷuriyasuvaṇṇassa phaḷikārūpiyassa ca masāragallamuttāhi lohitaṅkamaṇīhi ca || 1129 || 
Vv_VII,4[=78].4 Citrā manoramā bhūmi na tatth’ uddhaṃsatī rajo gopāṇasīgaṇā pītā kūṭaṃ dhārenti nimmitā. || 1130 || 
Vv_VII,4[=78].5 Sopānāni ca cattāri nimmitā caturo disā nānāratanagabbhehi ādicco va virocati. || 1131 || 
Vv_VII,4[=78].6 Vediyā catasso tattha vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. || 1132 || 
Vv_VII,4[=78].7 Tasmiṃ vimāne pavare devaputto mahappabho atirocasi vaṇṇena udayanto va bhānumā. || 1133 || 
Vv_VII,4[=78].8 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1134 || 
Vv_VII,4[=78].9 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1135 || 
Vv_VII,4[=78].10 Ahaṃ Andhakavindasmiṃ buddhass’ ādiccabandhuno vihāraṃ satthu kāresiṃ pasanno sehi pāṇihi. || 1136 || 
Vv_VII,4[=78].11 Tattha gandhañ ca mālañ ca paccayañ ca vilepanaṃ vihāraṃ satthuno 'dāsiṃ vippasannena cetasā. || 1137 || 
Vv_VII,4[=78].12 Tena mayhaṃ idaṃ laddhaṃ vasaṃ vattemi Nandane Nandane ca vane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato ti. || 1138 || 
Suvaṇṇavimānaṃ 
(115) 79 Ambavimānavatthu 
Vv_VII,5[=79].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1139 || 
Vv_VII,5[=79].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 1140 || 
Vv_VII,5[=79].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 1141 || 
Vv_VII,5[=79].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1142 || 
Vv_VII,5[=79].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1143 || 
Vv_VII,5[=79].6 Gimhānaṃ pacchime mase patapante divaṅkare paresaṃ bhatako poso ambārāmam asiñcati. || 1144 || 
Vv_VII,5[=79].7 Atha tenāgamā bhikkhu Sāriputto ti vissuto kilantarūpo kāyena akilanto va cetasā. || 1145 || 
(116) Vv_VII,5[=79].8 Tañ ca disvāna āyantaṃ avocaṃ ambasiñcako: 
sādhu taṃ bhante nhāpeyyaṃ yaṃ mam’ assa sukhāvahaṃ. || 1146 || 
Vv_VII,5[=79].9 Tassa me anukampāya nikkhipi pattacīvaraṃ nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro. || 1147 || 
Vv_VII,5[=79].10 Tañ ca acchena vārinā pasannamānaso naro nhāpayī rukkhamūlasmiṃ chāyāya ekacīvaraṃ. || 1148 || 
Vv_VII,5[=79].11 Ambo ca sitto samaṇo ca nhāpito mayā ca puññaṃ pasutaṃ anappakaṃ iti so pītiyā kāyaṃ sabbaṃ pharati attano. || 1149 || 
Vv_VII,5[=79].12 Tad eva ettakaṃ kammaṃ akāsiṃ tāya jātiyā pahāya mānusaṃ dehaṃ upapanno 'mhi Nandanaṃ. || 1150 || 
Vv_VII,5[=79].13 Nandane ca vane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato ti. || 1151 || 
Ambavimānaṃ 
80 Gopālavimānavatthu 
Vv_VII,6[=80].1 Disvāna devaṃ paṭipucchi bhikkhu: 
ucce vimānamhi ciraṭṭhitīke āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1152 || 
(117) Vv_VII,6[=80].2 Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1153 || 
Vv_VII,6[=80].3 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1154 || 
Vv_VII,6[=80].4 Deviddhipatto 'si mahāhubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1155 || 
Vv_VII,6[=80].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1156 || 
Vv_VII,6[=80].6 Ahaṃ manussesu manussabhūto saṅgamma rakkhissaṃ paresaṃ dhenuyo tato ca āgā samaṇo mam’ antike gāvo ca māse agamaṃsu khādituṃ. || 1157 || 
Vv_VII,6[=80].7 Dvay’ ajja kiccaṃ ubhayañ ca kāriyaṃ icc ev’ ahaṃ bhante tadā vicintayiṃ tato ca saññaṃ paṭiladdha yoniso dadāmi bhante ti khipiṃ anantakaṃ. || 1158 || 
Vv_VII,6[=80].8 So māsakhettaṃ turito avāsariṃ purā ayaṃ bhañjati yass’ idaṃ dhanaṃ tato ca kaṇho urago mahāviso adaṃsi pāde turitassa me sato. || 1159 || 
Vv_VII,6[=80].9 Svāhaṃ aṭṭo 'mhi dukkhena pīḷito bhikkhu ca taṃ sāmaṃ muñcitvā nantakaṃ ahāsi kummāsaṃ mamānukampayā tato cuto kālakato 'mhi devatā. || 1160 || 
Vv_VII,6[=80].10 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. || 1161 || 
Vv_VII,6[=80].11 Sadevake loke samārake ca añño muni natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. || 1162 || 
(118) Vv_VII,6[=80].12 Imasmiṃ loke parasmiṃ vā pana añño muni natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. || 1163 || 
Gopālavimānaṃ 
81 Kanthakavimānavatthu 
Vv_VII,7[=81].1 Puṇṇamāse yathā cando nakkhattaparivārito samantā anupariyāti tārakādhipatī sasī. || 1164 || 
Vv_VII,7[=81].2 Tathūpamaṃ idaṃ vyamhaṃ dibbaṃ devapuramhi ca atirocati vaṇṇena udayanto va raṃsimā. || 1165 || 
Vv_VII,7[=81].3 Veḷuriyasuvaṇṇassa phaḷikārūpiyassa ca masāragallamuttāhi lohiteṅkamaṇīhi ca || 1166 || 
Vv_VII,7[=81].4 Citrā manoramā bhūmi veḷuriyassa santhatā kūṭāgārā subhā rammā pāsādo te sumāpito. || 1167 || 
(119) Vv_VII,7[=81].5 Rammā ca te pokkharaṇī puthulomanisevitā acchodikā vippasannā soṇṇavālukasanthatā. || 1168 || 
Vv_VII,7[=81].6 Nānāpadumasañchannā puṇḍarīkasamotatā surabhiṃ sampavāyanti manuññā māluteritā. || 1169 || 
Vv_VII,7[=81].7 Tassā te ubhato passe vanagumbā sumāpitā upetā puppharukkhehi phalarukkhehi cūbhayaṃ. || 1170 || 
Vv_VII,7[=81].8 Sovaṇṇapāde pallaṅke muduke goṇasanthate nisinnaṃ devarājaṃ va upatiṭṭhanti accharā. || 1171 || 
Vv_VII,7[=81].9 Sabbābharaṇasañchannā nānāmālāvibhūsitā ramenti taṃ mahiddhikaṃ Vasavattīva modasi. || 1172 || 
Vv_VII,7[=81].10 Bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca ramasi ratisampanno naccagīte suvādite. || 1173 || 
Vv_VII,7[=81].11 Dibbā te vividhā rūpā dibbā saddā atho rasā gandhā ca te adhippetā phoṭṭhabbā ca manoramā. || 1174 || 
Vv_VII,7[=81].12 Tasmiṃ vimāne pavare devaputta mahappabho atirocasi vaṇṇena udayanto va bhānumā. || 1175 || 
Vv_VII,7[=81].13 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1176 || 
Vv_VII,7[=81].14 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1177 || 
Vv_VII,7[=81].15 Ahaṃ Kapilavatthusmiṃ Sākiyānaṃ puruttame Suddhodanassa puttassa Kanthako sahajo ahaṃ. || 1178 || 
Vv_VII,7[=81].16 Yadā so aḍḍharattāyaṃ bodhāya26-m-abhinikkhami so maṃ mudūhi pāṇīhi jālatambanakhehi ca || 1179 || 
Vv_VII,7[=81].17 Satthiṃ ākoṭayitvāna, vaha sammā ti c’ abravī,3 ahaṃ lokaṃ tārayissaṃ patto sambodhim uttamaṃ. || 1180 || 
Vv_VII,7[=81].18 Tam me giraṃ suṇantassa hāso me vipulo ahu udaggacitto sumano abhisiṃsiṃ tadā ahaṃ. || 1181 || 
Vv_VII,7[=81].19 Abhirūḷhañ ca maṃ ñatvā Sakyaputtaṃ mahāyasaṃ udaggacitto mudito vahissaṃ purisuttamaṃ. || 1182 || 
Vv_VII,7[=81].20 Paresaṃ vijitaṃ gantvā uggatasmiṃ divākare mamaṃ Channañ ca ohāya anapekkho so apakkami. || 1183 || 
(120) Vv_VII,7[=81].21 Tassa tambanakhe pāde jivhāya parilehisaṃ gacchantañ ca mahāvīraṃ rudamāno udikkhisaṃ. || 1184 || 
Vv_VII,7[=81].22 Adassanen’ ahaṃ tassa Sakyaputtassa sirīmato alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu. || 1185 || 
Vv_VII,7[=81].23 Tass’ eva ānubhāvena vimānaṃ āvasām’ idaṃ sabbakāmaguṇopetaṃ dibbaṃ devapuramhi ca. || 1186 || 
Vv_VII,7[=81].24 Yañ ca me ahuvā hāso saddaṃ sutvāna bodhiyā ten’ eva kusalamūlena phusissaṃ āsavakkhayaṃ. || 1187 || 
Vv_VII,7[=81].25 Sace hi bhante gaccheyyāsi satthu buddhassa santike mamāpi naṃ vacanena sirasā vajjāsi vandanaṃ. || 1188 || 
Vv_VII,7[=81].26 Aham pi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ dullabhaṃ dassanaṃ hoti lokanāthāna tādinan ti. || 1189 || 
Vv_VII,7[=81].27 So kataññū katavedī satthāraṃ upasaṅkami sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi. || 1190 || 
Vv_VII,7[=81].28 Visodhetvā diṭṭhigataṃ vicikicchaṃ vatāni ca vanditvā satthuno pāde tatth’ ev’ antaradhāyathā ti. || 1191 || 
Kanthaka-vimānaṃ 
(121) 82 Anekavaṇṇavimānavatthu 
Vv_VII,8[=82].1 Anekavaṇṇaṃ darasokanāsanaṃ vimānam āruyha anekacittaṃ parivārito accharāsaṅgaṇena Sunimmito bhūtapatīva modasi. || 1192 || 
Vv_VII,8[=82].2 Samassamo natthi kuto pan’ uttaro yasena puññena ca iddhiyā ca sabbe ca devā Tidasagaṇā samecca taṃ taṃ namassanti sasiṃ va devā, 
imā ca te accharāyo samantato naccanti gāyanti pamodayanti. || 1193 || 
(122) Vv_VII,8[=82].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca sabbadisā pabhāsatī ti. || 1194 || 
Vv_VII,8[=82].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1195 || 
Vv_VII,8[=82].5 Ahaṃ bhadante ahuvāsi pubbe Sumedhanāmassa jinassa sāvako puthujjano anavabodho 'ham asmiṃ so satta vassāni paribbajiss’ ahaṃ. || 1196 || 
Vv_VII,8[=82].6 Svāhaṃ Sumedhassa jinassa satthuno parinibbutass’ oghatiṇṇassa tādino ratanuccayaṃ hemajālena channaṃ vanditvā thūpasmiṃ manaṃ pasādayiṃ. || 1197 || 
Vv_VII,8[=82].7 Na m’ āsi dānaṃ na ca m’ atthi dātuṃ pare ca kho tattha samādapesiṃ:1 pūjetha naṃ pūjanīyassa dhātuṃ evaṃ kira saggam ito gamissatha. || 1198 || 
Vv_VII,8[=82].8 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca dibbaṃ anubhomi attanā modām’ ahaṃ Tidasagaṇassa majjhe na tassa puññassa khayam pi ajjhagan ti. || 1199 || 
Anekavaṇṇavimānaṃ 
(123) 83 Maṭṭakuṇḍalī-vimānavatthu Vv_VII,9[=83].1 Alaṅkato maṭṭakuṇḍalī mālādhārī haricandanussado bāhā paggayha kandasi vanamajjhe kiṃ dukkhito tuvan ti. || 1200 || 
Vv_VII,9[=83].2 Sovaṇṇamayo pabhassaro uppanno rathapañjaro mama tassa cakkayugaṃ na vindāmi tena dukkhena jahissaṃ jīvitan ti. || 1201 || 
Vv_VII,9[=83].3 Sovaṇṇamayaṃ maṇimayaṃ lohitaṅkamayaṃ atha rūpiyāmayaṃ ācikkha me bhadda māṇava cakkayugaṃ paṭilābhayāmi te ti. || 1202 || 
Vv_VII,9[=83].4 So māṇavo tassa pāvadi: 
candasuriyā ubhay’ ettha dissare sovaṇṇamayo ratho mama tena cakkayugena sobhatī ti. || 1203 || 
Vv_VII,9[=83].5 Bālo kho tvam asi māṇava yo tvaṃ patthayase apatthiyaṃ maññāmi tuvaṃ marissasi na hi tuvaṃ lacchasi candasūriye ti. || 1204 || 
Vv_VII,9[=83].6 Camanāgamanam pi dissati vaṇṇadhātu ubhayattha vīthiyā peto pana kālakato na dissati ko n’ idha kandataṃ bālyataro ti. || 1205 || 
Vv_VII,9[=83].7 Saccaṃ kho vadesi māṇava aham eva kandataṃ bālyataro candaṃ viya dārako rudaṃ petaṃ kālakatābhipatthayan ti. || 1206 || 
Vv_VII,9[=83].8 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 1207 || 
Vv_VII,9[=83].9 Abbahī vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. || 1208 || 
(124) Vv_VII,9[=83].10 Svāhaṃ abbūḷhasallo 'smi sītibhūto 'smi nibbuto na socāmi na rodāmi tava sutvāna māṇavā ti. || 1209 || 
Vv_VII,9[=83].11 Devatā nu 'si gandhabbo ādu Sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayan ti. || 1210 || 
Vv_VII,9[=83].12 Yañ ca kandasi yañ ca rodasi puttaṃ āḷāhane sayaṃ ḍahitvā svāhaṃ kusalaṃ karitvā kammaṃ Tidasānaṃ sahavyataṃ patto ti. || 1211 || 
Vv_VII,9[=83].13 Appaṃ vā bahuṃ vā nāddasāma dānaṃ dadantassa sake agāre uposathakammaṃ vā tādisaṃ kena kammena gato 'si devalokan ti. || 1212 || 
Vv_VII,9[=83].14 Ābādhiko 'haṃ dukkhito gilāno āturarūpo 'mhi sake nivesane buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ addakkhiṃ sugataṃ anomapaññaṃ. || 1213 || 
Vv_VII,9[=83].15 Svāhaṃ muditamano pasannacitto añjaliṃ akariṃ tathāgatassa tāhaṃ kusalaṃ karitvāna kammaṃ Tidasānaṃ sahavyataṃ patto ti. || 1214 || 
Vv_VII,9[=83].16 Acchariyaṃ vata abbhūtaṃ añjalikammassa ayam īdiso vipāko aham pi muditamano pasannacitto ajj’ eva buddhaṃ saraṇaṃ vajāmī ti. || 1215 || 
Vv_VII,9[=83].17 Ajj’ eva buddhaṃ saraṇaṃ vahāhi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. || 1216 || 
Vv_VII,9[=83].18 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā bhaṇāhi sakena dārena ca hohi tuṭṭho. || 1217 || 
Vv_VII,9[=83].19 Atthakāmo 'si me yakkha hitakāmo 'si devate karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 1218 || 
Vv_VII,9[=83].20 Upemi buddhaṃ saraṇaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 1219 || 
(125) Vv_VII,9[=83].21 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho ti. || 1220 || 
Maṭṭakuṇḍalī-vimānaṃ 
(126) 84 Serissakavimānavatthu 
Vv_VII,10[=84].1 Suṇotha yakkhassa ca vāṇijāna ca samāgamo yattha tadā ahosi yathā kathaṃ itarītarena cāpi subhāsitaṃ tañ ca suṇātha sabbe. || 1221 || 
Vv_VII,10[=84].2 Yo so ahu rājā Pāyāsi nāma Bhummānaṃ sahavyagato yasassī so modamāno va sake vimāne amānuso mānuse ajjhabhāsī ti. || 1222 || 
Vv_VII,10[=84].3 Vaṅke araññe amanussaṭṭhāne kantāre appodake appabhakkhe suduggame vaṇṇupathassa majjhe vaṅkaṃbhayā naṭṭhamanā manussā. || 1223 || 
Vv_VII,10[=84].4 Na-y-idha phalā mūlamayā ca santi upādānaṃ natthi kuto 'dha bhakkho aññatra paṃsūhi ca vālukāhi ca tattāhi uṇhāhi ca dāruṇāhi ca. || 1224 || 
Vv_VII,10[=84].5 Ujjaṅgalaṃ tattaṃ ivaṃ kapālaṃ anāyasaṃ paralokena tulyaṃ luddānaṃ āvāsam idaṃ purāṇaṃ bhūmippadeso abhisattarūpo. || 1225 || 
Vv_VII,10[=84].6 Atha tumhe kena vaṇṇena kim āsamānā imaṃ padesaṃ hi anuppaviṭṭhā sahasā samecca lobhā bhayā athavā sampamūḷhā ti. || 1226 || 
Vv_VII,10[=84].7 Magadhesu Aṅgesu ca satthavāhā āropayissaṃ paṇiyaṃ puthuttaṃ te yāmase Sindhu-Sovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā. || 1227 || 
(127) Vv_VII,10[=84].8 Divā pipāsaṃ 'nadhivāsayantā yoggānukampañ ca samekkhamānā etena vegena āyāma sabbe rattiṃ maggaṃ paṭipannā vikāle. || 1228 || 
Vv_VII,10[=84].9 Te duppayātā aparaddhamaggā andhākulā vippanaṭṭhā araññe suduggame vaṇṇupathassa majjhe disaṃ na jānāma pamūḷhacittā. || 1229 || 
Vv_VII,10[=84].10 Idañ ca disvāna adiṭṭhapubbaṃ vimānaseṭṭhañ ca tavañ ca yakkha tat uttariṃ jīvitam āsamānā disvā patītā sumanā udaggā ti. || 1230 || 
Vv_VII,10[=84].11 Pāraṃ samuddassa idañ ca vaṇṇuṃ vettācaraṃ saṅkupathañ ca maggaṃ nadiyo pana pabbatānañ ca duggā puthuddisā gacchatha bhogahetu. || 1231 || 
Vv_VII,10[=84].12 Pakkhandiyāna vijitaṃ paresaṃ verajjake mānuse pekkhamānā yaṃ vo sutaṃ vā athavā pi diṭṭhaṃ accherakaṃ taṃ vo suṇoma tātā ti. || 1232 || 
Vv_VII,10[=84].13 Ito pi accherataraṃ kumāra na no sutaṃ vā athavā pi diṭṭhaṃ atītamānussakam eva sabbaṃ disvā na tappāma anomavaṇṇaṃ. || 1233 || 
Vv_VII,10[=84].14 Vehāsayaṃ pokkharañño savanti pahūtamalyā bahupuṇḍarīkā dumā c’ ime niccaphalūpapannā atīva gandhā surabhiṃ pavāyanti. || 1234 || 
Vv_VII,10[=84].15 Veḷuriyatthambhā satam ussitāse silāpavāḷassa ca āyataṃsā masāragallā sahā lohitaṅkā thambhā ime jotirasāmayāse. || 1235 || 
Vv_VII,10[=84].16 Sahassatthambhaṃ atulānubhāvaṃ tesūpari sādhu-m-idaṃ vimānaṃ ratanantaraṃ kañcanavedimissaṃ tapanīyapaṭṭehi ca sādhu channaṃ. || 1236 || 
Vv_VII,10[=84].17 Jambonaduttattam idaṃ sumaṭṭho pāsādasopānaphalūpapanno daḷho ca vaggu ca susaṅgato ca atīva nijjhānakhamo manuñño. || 1237 || 
(128) Vv_VII,10[=84].18 Ratanantarasmiṃ bahuannapānaṃ parivārito accharāsaṅgaṇena muraja45-āḷambaraturiyaghuṭṭo abhivandito 'si thutivandanāya. || 1238 || 
Vv_VII,10[=84].19 So modasi nārigaṇappabodhano vimānapāsādavare manorame acintiyo sabbaguṇūpapanno rājā yathā Vessavaṇo Naḷinyā. || 1239 || 
Vv_VII,10[=84].20 Devo nu āsi udavāsi yakkho udāhu devindo manussabhūto pucchanti taṃ vāṇijā satthavāhā ācikkha ko nāma tuvaṃ si yakkho ti. || 1240 || 
Vv_VII,10[=84].21 Serissako nāma aham hi yakkho kantāriyo vaṇṇupathamhi gutto imaṃ padesaṃ abhipālayāmi vacanakaro Vessavaṇassa rañño ti. || 1241 || 
Vv_VII,10[=84].22 Adhiccaladdhaṃ pariṇāmajan te sayaṃ kataṃ udāhu devehi dinnaṃ pucchanti taṃ vāṇijā satthavāhā kathaṃ tayā laddham idaṃ manuññan ti. || 1242 || 
Vv_VII,10[=84].23 Nādhiccaladdhaṃ na pariṇāmajaṃ me na sayaṃ kataṃ na hi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddham idaṃ manuññan ti. || 1243 || 
Vv_VII,10[=84].24 Kin te vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko pucchanti taṃ vāṇijā satthavāhā kathaṃ tayā laddhaṃ idaṃ vimānan ti. || 1244 || 
Vv_VII,10[=84].25 Mamaṃ Pāyāsī ti ahū samaññā rajjaṃ yadā kārayiṃ Kosalānaṃ natthikadiṭṭhi kadariyo pāpadhammo ucchedavādī ca tadā ahosiṃ. || 1245 || 
Vv_VII,10[=84].26 Samaṇo ca kho āsi Kumārakassapo bahussuto cittakathī uḷāro so me tadā dhammakathaṃ akāsi diṭṭhivisūkāni vinodayī me. || 1246 || 
Vv_VII,10[=84].27 Tāhaṃ tassa dhammakathaṃ suṇitvā upāsakattaṃ paṭivedayissaṃ pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ (129) amajjapo no ca musā abhāṇiṃ sakena dārena ca homi tuṭṭho. || 1247 || 
Vv_VII,10[=84].28 Taṃ me vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko teh’ eva kammehi apāpakehi puññehi me laddham idaṃ vimānan ti. || 1248 || 
Vv_VII,10[=84].29 Saccaṃ kirāhaṃsu narā sapaññā anaññathā vacanaṃ paṇḍitānaṃ yahiṃ yahiṃ gacchati puññakammo tahiṃ tahiṃ modati kāmakāmī. || 1249 || 
Vv_VII,10[=84].30 Yahiṃ yahiṃ sokapariddavo ca vadho ca bandho ca parikkileso tahiṃ tahiṃ gacchati pāpakammo na muccati duggatiyā kadācī ti. || 1250 || 
Vv_VII,10[=84].31 Sammūḷharūpo va jano ahosi asmiṃ muhutte kalalīkato va janass’ imassa tuyhañ ca kumāra appaccayo kena nu kho ahosī ti. || 1251 || 
Vv_VII,10[=84].32 Ime pi sirīsavanā ca tātā dibbā gandhā surabhiṃ sampavanti te sampavāyanti imaṃ vimānaṃ divā ca ratto ca tamaṃ nihantā. || 1252 || 
Vv_VII,10[=84].33 Imesañ ca kho vassataccayena sipāṭikā phalati ekamekā mānussakaṃ vassasataṃ atītaṃ yadagge kāyamhi idhūpapanno. || 1253 || 
Vv_VII,10[=84].34 Disvān’ ahaṃ vassasatāni pañca asmiṃ vimāne ṭhatvāna tātā āyukkhayā puññakkhayā cavissaṃ ten’ eva sokena pamucchito 'smī ti. || 1254 || 
Vv_VII,10[=84].35 Kathaṃ nu soceyya tathāvidho so laddhā vimānaṃ atulaṃ cirāya ye cāpi kho ittaram upapannā te nūna soceyyuṃ parittapuññā ti. || 1255 || 
Vv_VII,10[=84].36 Anucchaviṃ ovadiyañ ca me taṃ yaṃ maṃ tumhe peyyavācaṃ vadetha tumhe ca kho tātā mayānuguttā yen’ icchakaṃ tena paletha sotthin ti. || 1256 || 
(130) Vv_VII,10[=84].37 Gantvā mayaṃ Sindhu-Sovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā yathāpayogā paripuṇṇacāgā kāhāma Serissa mahaṃ uḷāran ti. || 1257 || 
Vv_VII,10[=84].38 Mā c’ eva Serissa mahaṃ akattha sabbañ ca vo bhavissati yaṃ vadetha pāpāni kammāni vivajjayātha dhammānuyogañ ca adhiṭṭhahāthā ti. || 1258 || 
Vv_VII,10[=84].39 Upāsako atthi imamhi saṅghe bahussuto sīlavatūpapanno saddho ca cāgī ca supesalo ca vicakkhaṇo santusito mutīmā. || 1259 || 
Vv_VII,10[=84].40 Sañjānamāno na musā bhaṇeyya parūpaghātāya na cetayeyya vebhūtikaṃ pesuṇaṃ no kareyya saṇhañ ca vācaṃ sakhilaṃ bhaṇeyya. || 1260 || 
Vv_VII,10[=84].41 Sagāravo sapatisso vinīto apāpako adhisīle visuddho so mātaraṃ pitarañ cāpi jantu dhammena poseti ariyavutti. || 1261 || 
Vv_VII,10[=84].42 Maññe so mātāpitunnaṃ kāraṇā bhogāni pariyesati na attahetu mātāpitunnañ ca yo accayena nekkhammapoṇo carissati brahmacariyaṃ. || 1262 || 
Vv_VII,10[=84].43 Ujū avaṅko asaṭho amāyo na lesakappena ca vohareyya so tādiso sukatakammakārī dhamme ṭhito kinti labhetha dukkhaṃ. || 1263 || 
Vv_VII,10[=84].44 Taṃ kāraṇā pātukato 'mhi attanā tasmā dhammaṃ passatha vāṇijāse aññatra ten’ iha bhasmī bhavetha andhākulā vippanaṭṭhā araññe, 
taṃ khippamānena lahuṃ parena sukho ha ve sappurisena saṅgamo ti. || 1264 || 
Vv_VII,10[=84].45 Kiṃ nāma so kiñca karoti kammaṃ kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ mayam pi naṃ daṭṭhukām’ amha yakkha yassānukampāya idhāgato 'si lābhā hi tassa yassa tuvaṃ pihesī ti. || 1265 || 
(131) Vv_VII,10[=84].46 Yo kappako Sambhavanāmadheyyo upāsako kocchaphalūpajīvī jānātha naṃ tumhākaṃ pesiyo so mā kho naṃ hīḷittha supesalo so ti. || 1266 || 
Vv_VII,10[=84].47 Jānāmase yaṃ tvaṃ vadesi yakkha na kho naṃ jānāma sa ediso ti mayam pi naṃ pūjayissāma yakkha sutvāna tuyhaṃ vacanaṃ uḷāran ti. || 1267 || 
Vv_VII,10[=84].48 Ye kec’ imasmiṃ satthe manussā daharā mahantā athavā pi majjhimā sabbe va te ālambantu vimānaṃ passantu puññāna phalaṃ kadariyā ti. || 1268 || 
Vv_VII,10[=84].49 Te tattha sabbe va: ahaṃ pure ti taṃ kappakaṃ tattha purakkhipitvā1 sabbe va te ālaṃbiṃsu vimānaṃ Masakkasāraṃ viya Vāsavassa. || 1269 || 
Vv_VII,10[=84].50 Te tattha sabbe va: ahaṃ pure ti upāsakattaṃ paṭivedayiṃsu pāṇātipātā viratā ahesuṃ loke adinnaṃ parivajjayiṃsu amajjapā no ca musā bhaṇiṃsu sakena dārena ca ahesuṃ tuṭṭhā. || 1270 || 
Vv_VII,10[=84].51 Te tattha sabbe va: ahaṃ pure ti upāsakattaṃ paṭivedayitvā-pakkāmi sattho anumodamāno yakkhiddhiyā anumato punappunaṃ. || 1271 || 
Vv_VII,10[=84].52 Gantvāna te Sindhu-Sovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā yathāpayogā paripuṇṇalābhā paccāgamuṃ Pāṭaliputtam akkhataṃ. || 1272 || 
Vv_VII,10[=84].53 Gantvāna te saṃ gharaṃ sotthivanto puttehi dārehi samaṅgibhūtā ānandī vittā sumanā patītā akaṃsu Serissa mahaṃ uḷāraṃ Serissakaṃ te pariveṇaṃ māpayiṃsu. || 1273 || 
Vv_VII,10[=84].54 Etādisā sappurisāna sevanā mahatthikā dhammaguṇāna sevanā ekassa atthāya upāsakassa sabbe va sattā sukhitā ahesun ti. || 1274 || 
Serissakavimānaṃ 
(132) blank page (133) blank page 
(134) 85 Sunikkhittavimānavatthu 
Vv_VII,11[=85].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasayojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1275 || 
Vv_VII,11[=85].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 1276 || 
Vv_VII,11[=85].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 1277 || 
Vv_VII,11[=85].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1278 || 
(135) Vv_VII,11[=85].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1279 || 
Vv_VII,11[=85].6 Dunikkhittaṃ mālaṃ sunikkhipitvā patiṭṭhapetvā sugatassa thūpe mahiddhiko c’ amhi mahānubhāvo dibbehi kāmehi samaṅgibhūto. || 1280 || 
Vv_VII,11[=85].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1281 || 
Vv_VII,11[=85].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1282 || 
Sunikkhittavimānaṃ 
Tass’ uddānaṃ: Dve daliddā dve vihārā bhatako gopāla-Kanthakā anekavaṇṇa-maṭṭakuṇḍalī Serissako sunikkhittaṃ; purisānaṃ tatiyo vaggo ti. 
Purisavimāne tatiyo vaggo Bhāṇavāraṃ catutthaṃ 
Vimānavatthu niṭṭhitaṃ 
SUNIKKHITTAVAGGO SATTAMO