You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
(035) III {PĀRICCHATTAKAVAGGA} 
29 Uḷāravimānavatthu 
Vv_III,1[=29].1 Uḷāro te yaso vaṇṇo sabbā obhāsate disā nāriyo naccanti gāyanti devaputtā alaṅkatā. || 278 || 
Vv_III,1[=29].2 Modenti parivārenti tava pūjāya devate sovaṇṇāni vimānāni tav’ imāni sudassane. || 279 || 
Vv_III,1[=29].3 Tuvaṃ si issarā tesaṃ sabbakāmasamiddhinī abhijātā mahantāsi devakāye pamodasi, 
devate pucchitācikkha kissa kammass’ idaṃ phalaṃ. || 280 || 
Vv_III,1[=29].4 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 281 || 
Vv_III,1[=29].5 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 282 || 
Vv_III,1[=29].6 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 283 || 
Vv_III,1[=29].7 Ahaṃ manussesu manussabhūtā 6purimāya jātiyā manussaloke dussīlakule suṇisā ahosiṃ assaddhesu kadariyesu ahaṃ. || 284 || 
Vv_III,1[=29].8 Saddhā sīlena sampannā saṃvibhāgaratā sadā piṇḍāya caramānassa apūvaṃ te adās’ ahaṃ. || 285 || 
(036) Vv_III,1[=29].9 Tadāhaṃ sassuyācikkhiṃ: samaṇo āgato idha tassa adās’ ahaṃ pūvaṃ pasannā sehi pāṇihi. || 286 || 
Vv_III,1[=29].10 Iti ssā sassu paribhāsi: avinītā tuvaṃ vadhū 
na maṃ sampucchituṃ icchi: samaṇassa dadām’ ahaṃ. || 287 || 
Vv_III,1[=29].11 Tato me sassu kupitā pahāsi musalena maṃ kūṭaṅg’ acchi avadhi maṃ nāsakkhim jīvituṃ ciraṃ. || 288 || 
Vv_III,1[=29].12 Sā ahaṃ kāyassa bhedā vippamuttā tato cutā devānaṃ Tāvatiṃsānaṃ upapannā sahavyataṃ. || 289 || 
Vv_III,1[=29].13 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 290 || 
Vv_III,1[=29].14 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 291 || 
Uḷāravimānaṃ 
(037) 30 Ucchudāyikāvimānavatthu 
Vv_III,2[=30].1 Obhāsayitvā paṭhaviṃ sadevakaṃ atirocasi candimasūriyā viya siriyā ca vaṇṇena yasena tejasā Brahmā va deve Tidase sa-h-Indake. || 292 || 
Vv_III,2[=30].2 Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace alaṅkate uttamavatthadhārinī kā tvaṃ subhe devate vandase mamaṃ. || 293 || 
Vv_III,2[=30].3 Kiṃ tvaṃ pure kammam akāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaññamaṃ kenūpapannā sugatiṃ yasassinī. 
Devate pucchitācikkha kissa kammass’ idam phalam. || 294 || 
Vv_III,2[=30].4 Idāni bhante imam eva gāmaṃ piṇḍāya amhāka gharaṃ upāgami tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā. || 295 || 
Vv_III,2[=30].5 Sassu ca pacchā anuyuñjate mamaṃ: 
kahan nu ucchuṃ vadhuke avākiri. 
Na’ cchaḍḍitaṃ no pana khāditaṃ mayā santassa bhikkhussa sayaṃ adās’ ahaṃ. || 296 || 
Vv_III,2[=30].6 Tuyham nv idaṃ issariyaṃ atho mama iti ssā sassu paribhāsate mamaṃ; 
pīṭhaṃ gahetvā pahāram adāsi me tato cutā kālakatāmhi devatā. || 297 || 
Vv_III,2[=30].7 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 298 || 
Vv_III,2[=30].8 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devindaguttā Tidasehi rakkhitā samappitā kāmaguṇehi pañcahi. || 299 || 
Vv_III,2[=30].9 Etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 300 || 
(038) Vv_III,2[=30].10 Etādisaṃ puññaphalaṃ anappakaṃ mahājutīkā mama ucchudakkhiṇā devindaguttā Tidasehi rakkhitā sahassanetto-r-iva Nandane vane. || 301 || 
Vv_III,2[=30].11 Tuvañ ca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañ ca pucchisaṃ tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā ti. || 302 || 
Ucchudāyikāvimānaṃ 
(039) 31 Pallaṅkavimānavatthu 
Vv_III,3[=31].1 Pallaṅkaseṭṭhe maṇisoṇṇacitte pupphābhikiṇṇe sayane uḷāre tatth’ acchasi devi mahānubhāve uccāvacā iddhi vikubbamānā. || 303 || 
Vv_III,3[=31].2 Imā ca te accharāyo samantato naccanti gāyanti pamodayanti deviddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 304 || 
Vv_III,3[=31].3 Ahaṃ manussesu manussabhūtā aḍḍhe kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī appamattā uposathe[ahosiṃ].3 || 305 || 
Vv_III,3[=31].4 Manussabhūtā daharā apāpikā pasannacittā patim ābhirādhayiṃ divā ca ratto ca manāpacārinī ahaṃ pure sīlavatī ahosiṃ. || 306 || 
Vv_III,3[=31].5 Pāṇātipātā viratā acorikā saṃsuddhakāyā sucibrahmacārinī amajjapā no ca musā abhāṇiṃ sikkhāpadesu paripūrakārinī. || 307 || 
Vv_III,3[=31].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkañ ca pasannamānasā ahaṃ 11aṭṭhaṅgupetaṃ anudhammacārinī uposathaṃ pītimanā upāvasiṃ. || 308 || 
Vv_III,3[=31].7 Imaṃ cāriyaṭṭhaṅgavareh’ upetaṃ samādiyitvā kusalaṃ sukhudrayaṃ patimhi kalyāṇi vasānuvattinī ahosiṃ pubbe sugatassa sāvikā. || 309 || 
Vv_III,3[=31].8 Etādisaṃ kusalaṃ jīvaloke kammaṃ karitvāna visesabhāginī kāyassa bhedā abhisamparāyaṃ deviddhipattā sugatimhi āgatā. || 310 || 
Vv_III,3[=31].9 Vimānapāsādavare manorame parivāritā accharāsaṅgaṇena sayaṃpabhā devagaṇā ramenti maṃ dīghāyukiṃ devavimānam āgatan ti. || 311 || 
Pallaṅkavimānaṃ 
(040) 32 Latāvimānavatthu 
Vv_III,4[=32].1 Latā ca Sajjā Pavarā ca devatā Accimatī rājavarassa sirīmato Sutā ca rañño Vessavaṇassa dhītā rājīmatī dhammaguṇehi sobhatha. || 312 || 
Vv_III,4[=32].2 Pañc’ ettha nāriyo agamaṃsu nhāyituṃ sītodakaṃ uppaliniṃ sivaṃ nadiṃ tā tattha nhāyitvā rametva devatā naccitva gāyitva Sutā Lataṃ bravi: || 313 || 
Vv_III,4[=32].3 Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace timīratambakkhi nabheva sobhane dīghāyukī kena kato yaso tava. || 314 || 
Vv_III,4[=32].4 Kenāsi bhadde patino piyatarā visiṭṭhakalyāṇitar’ assu rūpato padakkhiṇā naccagītavādite ācikkha no tvaṃ naranāripucchitā ti. || 315 || 
Vv_III,4[=32].5 Ahaṃ manussesu manussabhūtā uḷārabhoge kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī appamattā uposathe[ahosiṃ].14 || 316 || 
(041) Vv_III,4[=32].6 Manussabhūtā daharā apāpikā pasannacittā patim ābhirādhayiṃ sadevaraṃ sassasuraṃ sadāsakaṃ abhirādhayiṃ tamhi kato yaso mama. || 317 || 
Vv_III,4[=32].7 Sāhaṃ tena kusalena kammunā catubbhi ṭhānehi visesam ajjhagā āyuñ ca vaṇṇañ ca sukhaṃ balañ ca khiḍḍāratiṃ paccanubhom’ anappakaṃ. || 318 || 
Vv_III,4[=32].8 Sutaṃ nu taṃ bhāsati yaṃ ayaṃ Latā yaṃ no apucchimha akittayī no patino kir’ amhākaṃ visiṭṭhanārinaṃ gatī ca tāsaṃ pavarā ca devatā. || 319 || 
Vv_III,4[=32].9 Patīsu dhammaṃ pacarāma sabbā patibbatā yattha bhavanti itthiyo patīsu dhammam pacaritva sabbā lacchāmase bhāsati yaṃ ayaṃ Latā. || 320 || 
Vv_III,4[=32].10 Sīho yathā pabbatasānugocaro mahiṃdharaṃ pabbatam āvasitvā pasayha hantvā itare catuppade khudde mige khādati maṃsabhojano, || 321 || 
Vv_III,4[=32].11 Tath’ eva saddhā idha ariyasāvikā bhattāraṃ nissāya patiṃ anubbatā kodhaṃ vadhitvā abhibhuyya maccharaṃ saggamhi sā modati dhammacārinī ti. || 322 || 
Latāvimānaṃ 
(042) 33 Guttilavimānavatthu 
Vv_III,5[=33].1 Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ so maṃ raṅgamhi avheti saraṇaṃ me hohi Kosiyā ti. || 323 || 
Vv_III,5[=33].2 Ahaṃ te saraṇaṃ homi aham ācariyapūjako na taṃ jayissati sisso sissam ācariya jessasī ti. || 324 || 
Vv_III,5[=33].3 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 325 || 
Vv_III,5[=33].4 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 326 || 
Vv_III,5[=33].5 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 327 || 
Vv_III,5[=33].6 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 328 || 
Vv_III,5[=33].7 Vatthuttamadāyikā nārī pavarā hoti naresu nārisu evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. || 329 || 
(043) Vv_III,5[=33].8 Tassā me passa vimānaṃ accharā kāmavaṇṇinī 'ham asmi accharāsahassassāhaṃ 
pavarā passa puññānaṃ vipākaṃ. || 330 || 
Vv_III,5[=33].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 331 || 
Vv_III,5[=33].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 332 || 
8Anantaraṃ caturavimānaṃ yathā Vatthadāyikāvimānaṃ tathā vitthāretabbaṃ. 
[Verses 11-18,19-26,27-34,35-42 are repetitions of verses 3-10 four times over with the exception of the following pādas:) Vv_III,5[=33].23a Gandhuttamadāyikā nārī || 345 || 
Vv_III,5[=33].31a Phaluttamadāyikā nārī || 353 || 
Vv_III,5[=33].39a Rasuttamadāyikā nārī || 361 || 
[Verses 43-46 are a repetition of verses 3-6.) Kassapassa bhagavato thūpasmiṃ 12evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. || 369 || 
[Verses 48-50 are a repetition of verses 8-10.) dāyikāvimānaṃ tathā vitthāretabbaṃ. 
[Verses 51-58,59-66,67-74,75-82,83-90 are repetitions of verses 3-10 five times over with the exception of the following verses:) addasāsiṃ panthapaṭipanne tesāhaṃ dhammaṃ sutvāna ekūposathaṃ upavasissaṃ. || 377 || 
(044) Vv_III,5[=33].63 Udake ṭhitā udakam adāsiṃ bhikkhuno cittena vippasannena evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. || 385 || 
Vv_III,5[=33].71 Sassuñ cāhaṃ sasurañ ca caṇḍike kodhane ca pharuse ca anussūyikā upaṭṭhāsiṃ appamattā sakena sīlena. || 393 || 
Vv_III,5[=33].79 Parakammakārī āsiṃ atthenātanditā dāsī akkodhanā anatimānī saṃvibhāginī sakassa bhāgassa. || 401 || 
Vv_III,5[=33].87 Khīrodanaṃ aham adāsiṃ bhikkhuno piṇḍāya carantassa 27evaṃ karitvā kammaṃ sugatiṃ uppajja modāmi. || 409 || 
28Anantaraṃ pañcavīsativimānaṃ yathā Khīrodanadāyikā- 
vimānaṃ tathā vitthāretabbaṃ. 
[The same formula as before in cycles of eight verses viz. 91-98,99-106,107-11 etc. is repeated twenty-five times with the fifth verse viz. 95,103,11 etc. in each cycle, mentioning in its first word the gift given. It runs:) bhikkhuno piṇḍāya carantassa evaṃ karitvā kammaṃ sugatiṃ uppajja modāmi. 
[The following words should be used to fill the blank in the preceding verse and the verses so formed should be numbered as below:) Vv_III,5[=33].103 Ucchukkaṇḍakaṃ || 425 || 
Vv_III,5[=33].111 Timbarūsakaṃ || 433 || 
Vv_III,5[=33].119 Kakkārikaṃ || 441 || 
Vv_III,5[=33].127 Eḷālukaṃ || 449 || 
Vv_III,5[=33].135 Valliphalaṃ || 457 || 
(045) Vv_III,5[=33].143 Phārusakaṃ || 465 || 
Vv_III,5[=33].151 Hatthappatāpakaṃ || 473 || 
Vv_III,5[=33].159 Sākamuṭṭhiṃ || 481 || 
Vv_III,5[=33].167 Pupphakamuṭṭhiṃ || 489 || 
Vv_III,5[=33].175 Mūlakaṃ || 497 || 
Vv_III,5[=33].183 Nimbamuṭṭhiṃ || 505 || 
Vv_III,5[=33].191 Ambakañjikaṃ || 513 || 
Vv_III,5[=33].199 Doṇinimmajjaniṃ || 521 || 
Vv_III,5[=33].207 Kāyabandhanaṃ || 529 || 
Vv_III,5[=33].215 Aṃsavaṭṭakaṃ || 537 || 
Vv_III,5[=33].223 Āyogapaṭṭaṃ || 545 || 
Vv_III,5[=33].231 Vidhūpanaṃ || 553 || 
Vv_III,5[=33].239 Tālavaṇṭaṃ || 561 || 
Vv_III,5[=33].247 Morahatthaṃ || 569 || 
Vv_III,5[=33].255 Chattaṃ || 577 || 
Vv_III,5[=33].263 Upāhanaṃ || 585 || 
Vv_III,5[=33].271 Pūvaṃ || 593 || 
Vv_III,5[=33].279 Modakaṃ || 601 || 
Vv_III,5[=33].287 Sakkhaliṃ || 609 || 
Vv_III,5[=33].288- Tassā me passa vimānaṃ --pe-- || 610 || 
Vv_III,5[=33].290 vaṇṇo ca me sabbadisā pabhāsatī ti. || 612 || 
Vv_III,5[=33].291 Svāgataṃ vata me ajja suppabhātaṃ su-h-uṭṭhitaṃ yaṃ addasaṃ devatāyo accharā kāmavaṇṇiyo. || 613 || 
Vv_III,5[=33].292 Imāsāhaṃ dhammaṃ sutvā kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca svāhaṃ tattha gamissāmi yattha gantvā na socare ti. || 614 || 
Guttilavimānaṃ 
(046) blank page (047) blank page 
(048) 34 Daddallavimānavatthu 
Vv_III,6[=34].1 Daddallamānā vaṇṇena yasasā ca yasassinī sabbe deve Tāvatiṃse vaṇṇena atirocasi. || 615 || 
Vv_III,6[=34].2 Dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ kasmā kāyā nu āgamma nāmena bhāsase maman ti. || 616 || 
Vv_III,6[=34].3 Ahaṃ bhadde Subhaddāsiṃ pubbe mānusake bhave sahabhariyā ca te āsiṃ bhaginī ca kaniṭṭhikā. || 617 || 
Vv_III,6[=34].4 Sāhaṃ kāyassa bhedāya vippamuttā tato cutā Nimmānaratidevānaṃ upapannā sahavyatan ti. || 618 || 
Vv_III,6[=34].5 Pahūtakatakalyāṇā te deve yanti pāṇino yesaṃ tvaṃ kittayissasi Subhadde jātim attano. || 619 || 
Vv_III,6[=34].6 Kathaṃ tvaṃ kena vaṇṇena kena vā anusāsitā kīdisen’ eva dānena subbatena yasassinī || 620 || 
Vv_III,6[=34].7 Yasaṃ etādisaṃ pattā visesaṃ vipulam ajjhatā devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 621 || 
Vv_III,6[=34].8 Aṭṭh’ eva piṇḍapātāni yaṃ dānaṃ adadaṃ pure dakkhiṇeyyassa saṅghassa pasannā sehi pāṇihi, || 622 || 
Vv_III,6[=34].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 623 || 
Vv_III,6[=34].10 Akkhāmi te devi mahānubhāve manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 624 || 
Vv_III,6[=34].11 Ahaṃ tayā bahutare bhikkhū saññate brahmacārino tappesiṃ annapānena pasannā sehi pāṇihi 12tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ. || 625 || 
Vv_III,6[=34].12 Kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulam ajjhagā devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 626 || 
(049) Vv_III,6[=34].13 Manobhāvaniyo bhikkhu sandiṭṭho me pure ahu tāhaṃ bhattena nimantesiṃ Revataṃ atta-n-aṭṭhamaṃ. || 627 || 
Vv_III,6[=34].14 So me atthapurekkhāro anukampāya Revato: 
saṅghe dehī ti maṃ voca tassāhaṃ vacanaṃ kariṃ. || 628 || 
Vv_III,6[=34].15 Sā dakkhiṇā saṅghagatā appameyye patiṭṭhitā, 
puggalesu tayā dinnaṃ na taṃ tava mahapphalan ti. || 629 || 
Vv_III,6[=34].16 Idān’ evāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā saṅghe dānāni dassāmi appamattā punappunan ti. || 630 || 
Vv_III,6[=34].17 Kā esā devatā bhadde tayā mantayate saha sabbe deve Tāvatiṃse vaṇṇena atirocatī ti. || 631 || 
Vv_III,6[=34].18 Manussabhūtā devinda pubbe mānusake bhave sahabhariyā ca me āsi bhaginī ca kaniṭṭhikā saṅghe dānāni datvāna katapuññā virocatī ti. || 632 || 
Vv_III,6[=34].19 Dhammena pubbe bhaginī tayā bhadde virocati yaṃ saṅghamhi appameyye patiṭṭhāpesi dakkhiṇaṃ. || 633 || 
Vv_III,6[=34].20 Pucchito hi mayā buddho Gijjhakūṭamhi pabbate vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. || 634 || 
Vv_III,6[=34].21 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ, || 635 || 
Vv_III,6[=34].22 Taṃ me buddho viyākāsi jānaṃ kammaphalaṃ sakaṃ vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. || 636 || 
Vv_III,6[=34].23 Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito. || 637 || 
Vv_III,6[=34].24 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. || 638 || 
Vv_III,6[=34].25 Eso hi saṅgho vipulo mahaggato es’ appameyyo udadhīva sāgaro ete hi seṭṭhā naravīrasāvakā pabhaṅkarā dhammam udīrayanti. || 639 || 
(050) Vv_III,6[=34].26 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṅgham uddissa dadanti dānaṃ sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitā. || 640 || 
Vv_III,6[=34].27 Etādisaṃ yaññam anussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggam upenti ṭhānan ti. || 641 || 
Daddallavimānaṃ 
(051) 35 Sesavatīvimānavatthu 
Vv_III,7[=35].1 Phaḷikarajatahemajālacchannaṃ vividhavicitratalam addasaṃ surammaṃ vyamhaṃ sunimmitaṃ toraṇūpapannaṃ rucakupakiṇṇam idaṃ subhaṃ vimānaṃ. || 642 || 
Vv_III,7[=35].2 Bhāti ca dasa disā nabhe va suriyo sarade tamonudo sahassaraṃsī tathā tapati-m-idaṃ tava vimānaṃ jalam iva dhūmasikho nise nabhagge. || 643 || 
Vv_III,7[=35].3 Musatīva nayanaṃ sateratā va ākāse ṭhapitam idaṃ manuññaṃ vīṇāmurajasammatāḷaghuṭṭhaṃ iddhaṃ Indapuraṃ yathā tavedaṃ. || 644 || 
Vv_III,7[=35].4 Padumakumuduppalakuvalayaṃ yodhikabandhukanojakā ca santi sālakusumitapupphitā asokā vividhadumaggasugandhasevitam idaṃ. || 645 || 
Vv_III,7[=35].5 Saḷalalabujabhujakasaṃyuttā kusakasuphullitalatāvalambinīhi maṇijālasadisā yasassinī rammā pokkharaṇī upaṭṭhitā te. || 646 || 
Vv_III,7[=35].6 Udakaruhā ca ye 'tthi pupphajātā thalajā ye ca santi rukkhajātā mānusakā amānusakā ca dibbā sabbe tuyhaṃ nivesanamhi jātā. || 647 || 
Vv_III,7[=35].7 Kissa samadamass’ ayaṃ vipāko kenāsi kammaphalen’ idhūpapannā yathā ca te adhigatam idaṃ vimānaṃ tad anupadaṃ avacāsi 'lārapakhume ti. || 648 || 
Vv_III,7[=35].8 Yathā ca me adhigatam idaṃ vimānaṃ koñcamayūracakorasaṅghacaritaṃ dibbapilavahaṃsarājaciṇṇaṃ dijakāraṇḍavakokilābhinaditaṃ, || 649 || 
Vv_III,7[=35].9 Nānāsantānakapuppharukkhavividhā pāṭalijambuasokarukkhavantaṃ yathā ca me adhigatam idaṃ vimānaṃ tan te pavedissāmi suṇohi bhante. || 650 || 
(052) Vv_III,7[=35].10 Magadhavarapuratthimena Nālakagāmo nāma atthi bhante tattha ahosiṃ pure suṇisā Sesavatī ti tattha jāniṃsu mamaṃ. || 651 || 
Vv_III,7[=35].11 Sāhaṃ apacitatthadhammakusalaṃ devamanussapūjitaṃ mahantaṃ Upatissaṃ nibbutaṃ appameyyaṃ muditamanā kusumehi abbhokiriṃ. || 652 || 
Vv_III,7[=35].12 Paramagatigatañ ca pūjayitvā antimadehadharaṃ isiṃ uḷāraṃ pahāya mānusakaṃ samussayaṃ Tidasagatā idha-m-āvasāmi ṭhānan ti. || 653 || 
Sesavatī-vimānaṃ 
(053) 36 Mallikāvimānavatthu 
Vv_III,8[=36].1 Pītavatthe pītadhaje pītālaṅkārabhūsite pītantarāhi vaggūhi apilandhā va sobhasi. || 654 || 
Vv_III,8[=36].2 Kā kambukāyuradhare kañcanāveḷabhūsite hemajālakapacchanne nānāratanamālinī. || 655 || 
Vv_III,8[=36].3 Sovaṇṇamayā lohitaṅkamayā muttāmayā veḷuriyāmayā ca masāragallā sahalohitaṅkā pārevatakkhīhi maṇīhi cittatā. || 656 || 
Vv_III,8[=36].4 Koci koci ettha mayūrasussaro haṃsassar’ añño karavīkasussaro tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 657 || 
Vv_III,8[=36].5 Ratho ca te subho vaggu nānāratanacittito nānāvaṇṇāhi dhātūhi suvibhatto va sobhati. || 658 || 
Vv_III,8[=36].6 Tasmiṃ rathe kañcanabimbavaṇṇe yā tvaṃ ṭhitā bhāsas’ imaṃ padesaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 659 || 
Vv_III,8[=36].7 Sovaṇṇajālaṃ maṇisoṇṇacittaṃ muttācitaṃ hemajālena channaṃ parinibbute Gotame appameyye pasannacittā aham ābhiropayiṃ. || 660 || 
Vv_III,8[=36].8 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodām’ anāmayā ti. || 661 || 
Mallikāvimānaṃ 
(054) 37 Visālakkhivimānavatthu 
Vv_III,9[=37].1 Kā nāma tvaṃ visālakkhi ramme Cittalatāvane samantā anupariyāsi narīgaṇapurakkhatā. || 662 || 
Vv_III,9[=37].2 Yadā devā Tāvatiṃsā pavisanti imaṃ vanaṃ sayoggā sarathā sabbe citrā honti idhāgatā. || 663 || 
Vv_III,9[=37].3 Tuyhañ ca idha pattāya uyyāne vicarantiyā kāyena dissati cittaṃ kena rūpaṃ tav’ edisaṃ, 
devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 664 || 
Vv_III,9[=37].4 Yena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca taṃ suṇohi Purindada. || 665 || 
Vv_III,9[=37].5 Ahaṃ Rājagahe ramme Sunandā nām’ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 666 || 
Vv_III,9[=37].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 667 || 
Vv_III,9[=37].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 668 || 
Vv_III,9[=37].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 669 || 
Vv_III,9[=37].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 670 || 
(055) Vv_III,9[=37].10 Tassā me ñātikulā dāsī sadā mālābhihārati tāhaṃ bhagavato thūpe sabbam evābhiropayiṃ. || 671 || 
Vv_III,9[=37].11 Uposathe c’ ahaṃ gantvā mālāgandhavilepanaṃ thūpasmiṃ abhiropesiṃ pasannā sehi pāṇihi. || 672 || 
Vv_III,9[=37].12 Tena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca yaṃ mālaṃ abhiropayiṃ. || 673 || 
Vv_III,9[=37].13 Yañ ca sīlavatī āsiṃ na taṃ tāva vipaccati āsā ca pana me devinda sakadāgāminī siyan ti. || 674 || 
Visālakkhivimānaṃ 
38 Pāricchattakavimānavatthu 
Vv_III,10[=38].1 Pāricchattake koviḷāre ramaṇīye manorame dibbamālaṃ ganthamānā gāyantī sampamodasi. || 675 || 
Vv_III,10[=38].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. || 676 || 
Vv_III,10[=38].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. || 677 || 
Vv_III,10[=38].4 Vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghaso turiye pañcaṅgike yathā. || 678 || 
Vv_III,10[=38].5 Vaṭamsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 679 || 
(056) Vv_III,10[=38].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. || 680 || 
Vv_III,10[=38].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 681 || 
Vv_III,10[=38].8 Pabhassaraṃ accimantaṃ vaṇṇagandhena saṃyutaṃ asokapupphamālāhaṃ buddhassa upanāmayiṃ. || 682 || 
Vv_III,10[=38].9 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodām’ anāmayā ti. || 683 || 
Pāricchattakavimānaṃ Tass’ uddānaṃ: 
Uḷāraṃ ucchu-pallaṅkaṃ Latā ca Guttilena ca daddalla-Sesavatī Mallī Visalakkhi Pāricchattako;5 vaggo tena pavuccatī ti. 
Itthivimāne tatiyo vaggo 
PĀRICCHATTAKAVAGGO TATIYO