You are here: BP HOME > SP > Praśnopaniṣat > record
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
Praś-Mül, 1879-84
FIRST QUESTION.
Adoration to the Highest Self! Harih, Om!
Praś-Śaṃ, 8th c. A.D.
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣibhir yajatrāḥ /
sthirair aṅgais tuṣṭuvāṃ sastanūbhir vyaśema devahitaṃ yadāyuḥ //
oṃ śāntiḥ! śāntiḥ!! śāntiḥ!!!
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //
oṃ śāntiḥ!śāntiḥ!!śāntiḥ!!!
prathama praśnaḥ
mantroktasyārthasya vistarānuvādīdaṃ brāhmaṇam ārabhyate /
ṛṣipraśnaprativacanākhyāyikā tu vidyāstutaye /
evaṃ saṃvatsarabrahmacaryasaṃvāsādiyuktair grāhyā
pippalādādivatsarvajñakalpair ācāryair vaktavyā ca, na sā yena kenacid iti vidyāṃ stauti /
brahmacaryādisādhanāsūcanāc ca tatkartavyatā syāt /
oṃ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ac653ef8-93bb-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login