You are here: BP HOME > SP > Praśnopaniṣat > record
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
Praś san, ca. B.C. 600, Praśna, paragraph 1,1a
sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanas
Praś-DSh, 1657, p.
سوكها اولاد بهردواج ستكام سورجاينى جوشل بيدرهى كبندهى
Praś-Anq-Dup, 1801-2, p. p. 128
SOUKHBA, natus τοῦ Bharadouadj, Satkam, Sourdjabli, Kosl beid, Ati, Khindhi,
Praś-Mül, 1879-84
1. Sukesas Bharadvaga, and Saivya Satyakama, and Sauryayanin Gargya, and Kausalya Asvalayana, and Bhargava Vaidarbhi, and Kabandhin Katyayana,
Praś-Śaṃ, 8th c. A.D.
sukeśā ca nāmataḥ, bharadvājasyāpatyaṃ bhāradvājaḥ, śaibyaś ca śiveḥ apatyaṃ śaibyaḥ satyakāmo nāmataḥ; sauryāyaṇī sūryas tasyāpatyaṃ sauryaḥ tasyāpatyaṃ sauryāyaṇiśachāndasaḥ sauryāyaṇīti, gārgyo gargagotrāpatyaṃ bhargavo vaidarbhiḥ vidarbhe bhavaḥ; kabandhī nāmataḥ, katyasyāpatyaṃ kātyāyanaḥ, vidyamāna prapitāmaho yasya saḥ, yuvapratyayaḥ /
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ac65f6c5-93bb-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login