You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
mano brahmety upāsīta |
ity adhyātmam |
athādhidaivatam |
ākāśo brahma |
ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca || 
1. EIGHTEENTH KHANDA
Let a man meditate on mind as Brahman (n.), this is said with reference to the body. Let a man meditate on the ether as Brahman (n.), this is said with reference to the Devas. Thus both the meditation which has reference to the body, and the meditation which has reference to the Devas, has been taught. 
manomaya īśvara ukta ākāśātmeti ca brahmaṇo guṇaikadeśatvena | athedānīṃ mana ākāśayoḥ samastabrahmadṛṣṭividhānārtha ārambho mano brahmetyādi | mano manute ’nenetyantaḥkaraṇaṃ tadbrahma paramityupāsīteti etadātmaviṣayaṃ darśanamadhyātmam | athādhidaivataṃ devatāviṣayamidaṃ vakṣyāmaḥ | ākāśo brahmetyupāsīta | evamabhuyamadhyātmamadhidaivataṃ cobhayaṃ brahmadṛṣṭiviṣayamādiṣṭamupadiṣṭaṃ bhavati | ākāśamanasoḥ sūkṣmatvāt | manasopalabhyatvācca brahmaṇo yogyaṃ mano brahmadṛṣṭeḥ | ākāśaśca sarvagatatvātsūkṣmatvādupādhihīnatvācca || 1 || 
tad etac catuṣpād brahma |
vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ |
ity adhyātmam |
athādhidaivatam |
agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ |
ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca || 
2. That Brahman (mind) has four feet (quarters). Speech is one foot, breath is one foot, the eye is one foot, the ear is one foot-so much with reference to the body. Then with reference to the gods, Agni (fire) is one foot, Vayu (air) is one foot, Aditya (sun) is one foot, the quarters are one foot. Thus both the worship which has reference to the body, and the worship which has reference to the Devas, has been taught. 
tadetanmana ākhyaṃ catuṣpādbrahma, catvāraḥ pādā asyeti | kathaṃ catuṣpāttvaṃ manaso brahmaṇa ityāha-vākprāṇaścakṣuḥ śrotramityete pādā ityadhyātmam | athādhidaivatamākāśasya brahmaṇo ’gnirvāyurādityo diśa ityete | evamubhayameva catuṣpādbrahmā’diṣṭaṃ bhavatyadhyātmaṃ caivādhidaivataṃ ca || 2 || 
vāg eva brahmaṇaś caturthaḥ pādaḥ |
so ’gninā jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda || 
3. Speech is indeed the fourth foot of Brahman. That foot shines with Agni (fire) as its light, and warms. He who knows this, shines and warms through his celebrity, fame, and glory of countenance. 
tatra vāgeva manaso brahmaṇaścaturthaḥ pāda itarapādatrayāpekṣayā | vācā hi pādeneva gavādi vaktavyaviṣayaṃ prati pratiṣṭhati | ato manasaḥ pāda iva vāk | tathā prāṇo ghrāṇaḥ pādaḥ | tenāpi gandhaviṣayaṃ prati caṅkramati | tathā cakṣuḥ pādaḥ śrotraṃ pāda ityevamadhyātmaṃ catuṣpāttavaṃ manaso brahmaṇaḥ | athādhidaivatamagnivāyvādityadiśa ākāśasya brahmaṇa udāra iva goḥ pādā vilagnā upalabhyante | tena tasyā’kāśasyāgnyādayaḥ pādā ucyante | evamubhayamadhyātmaṃ caivādhidaivataṃ catuṣpādādiṣṭaṃ bhavati | tatra vāgeva manaso brahmaṇaścaturthaḥ pādaḥ | so ’gninādhidaivatena jyotiṣā bhāti ca dīpyate tapati ca santāpaṃ cauṣṇyaṃ karoti | athavā tailaghṛtādyāgneyāśaneneddhā vāgbhāti ca tapati ca vadanāyotsāhavatī syādityarthaḥ | vidvatphalaṃ bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ yathoktaṃ vedaḥ || 3 || 
prāṇa eva brahmaṇaś caturthaḥ pādaḥ |
sa vāyunā jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda || 
4. Breath is indeed the fourth foot of Brahman. That foot shines with Vayu (air) as its light, and warms. He who knows this, shines and warms through his celebrity, fame, and glory of countenance. 
 
cakṣur eva brahmaṇaś caturthaḥ pādaḥ |
sa ādityena jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda || 
5. The eye is indeed the fourth foot of Brahman. That foot shines with Aditya (sun) as its light, and warms. He who knows this, shines and warms through his celebrity, fame, and glory of countenance. 
 
śrotram eva brahmaṇaś caturthaḥ pādaḥ |
sa digbhir jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda || 
6. The ear is indeed the fourth foot of Brahman. That foot shines with the quarters as its light, and warms. He who knows this, shines and warms through his celebrity, fame, and glory of countenance. 
tathā prāṇa eva brahmaṇaścaturthaḥ pādaḥ | sa vāyunā gandhāya bhāti ca tapati ca | tatā cakṣurādityena rūpagrahaṇāya śrotraṃ digbhiḥ śabdagrahaṇāya | vidyāphalaṃ samānaṃ sarvatra brahmasampattiradṛṣṭaṃ phalaṃ ya evaṃ veda | dviruktirdarśanasamāptyarthā || 4-6 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyāṣṭādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login