You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hovāca satyayajñaṃ pauluṣim |
prācīnayogya kaṃ tvam ātmānam upāssa iti |
ādityam eva bhagavo rājann iti hovāca |
eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste |
tasmāt tava bahu viśvarūpaṃ kule dṛśyate || 
1. THIRTEENTH KHANDA
Then he said to Satyayagna Paulushi: 'O Prakinayogya, whom do you meditate on as the Self?' He replied: 'The sun only, venerable king.' He said: 'The Self which you meditate on is the Vaisvanara Self, called Visvartupa (multiform). Therefore much and manifold wealth is seen in your house. 
atha hovāca satyayajñaṃ pauluṣiṃ he prācīnayogya kaṃ tvamātmānamupāsta ityādityameva bhagavo rājanniti hovāca | śuklanīlādirūpatvādviśvarūpatvamādityasya sarvarūpatvādvā | sarvāṇi rūpāṇi hi tvāṣṭrāṇi yato ’to vā viśvarūpa ādityastadupāsanāttava bahu viśvarūpamihāmutrārthamupakaraṇaṃ dṛśyate kule || 1 || 
pravṛtto ’śvatarīratho dāsī niṣkaḥ |
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
cakṣuṣ ṭv etad ātmana iti hovāca |
andho ’bhaviṣyo yan māṃ nāgamiṣya iti || 
2. 'There is a car with mules, full of slaves and jewels. You eat food and see your desire, and whoever thus meditates on that Vaisvanara Self, eats food and sees his desire, and has Vedic glory in his house.
'That, however, is but the eye of the Self, and you would have become blind, if you had not come to me.' 
kiñca tvāmanu pravṛtto ’śvatarībhyāṃ yukto ratho ’śvatarīratho dāsīniṣko dāsībhiryukto niṣko hāro dāsīniṣkaḥ | atsyannamityādi samānam | cakṣurvaiśvānarasya tu savitā | tasya samastabuddhyopāsanādandho ’bhaviṣyaścakṣurhīno ’bhavi ṣyo yanmāṃ nā’gamiṣya iti pūrvavat || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya trayodaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login