You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
asya somya mahato vṛkṣasya yo mūle ’bhyāhanyāj jīvan sraved yo madhye ’bhyāhanyāj jīvan sraved yo ’gre ’bhyāhanyāj jīvan sravet |
sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati || 
1. ELEVENTH KHANDA
'If some one were to strike at the root of this large tree here, it would bleed, but live. If he were to strike at its stem, it would bleed, but live. If he were to strike at its top, it would bleed, but live. Pervaded by the living Self that tree stands firm, drinking in its nourishment and rejoicing; 
śṛṇu dṛṣṭāntamasya - he somya mahato ’nekaśākhādiyuktasya vṛkṣasyāsyetyagrataḥ sthitaṃ vṛkṣaṃ darśayannāha | yadi yaḥ kaścidasya mūle ’bhyāhanyātparaśvādinā sakṛdghātamātreṇa na śuṣyatīti jīvanneva bhavati tadā tasya rasaḥ sravet | tathā yo madhye ’bhyāhanyājjīvansravettathā yo ’gre ’bhyāhanyājjīvansravetsa eṣa vṛkṣa idānīṃ jīvenā’tmanānuprabhūto ’nuvyāptaḥ pepīyamāno ’tyarthaṃ pibannudakaṃ bhaumāṃśca rasānmūlairgṛhṇanmodamāno harṣaṃ prāpnuvaṃstiṣṭhati || 1 || 
asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati |
dvitīyāṃ jahāty atha sā śuṣyati |
tṛtīyāṃ jahāty atha sā śuṣyati |
sarvaṃ jahāti sarvaḥ śuṣyati || 
2. 'But if the life (the living Self) leaves one of its branches, that branch withers; if it leaves a second, that branch withers; if it leaves a third, that branch withers. If it leaves the whole tree, the whole tree withers. In exactly the same manner, my son, know this.' Thus he spoke: 
tasyāsya yadekāṃ śākhāṃ rogagrastāmāhatāṃ vā jīvo jahātyupasaṃharati śākhāyāṃ viprasṛtamātmāṃśam | atha sā śuṣyati | vāṅmanaḥprāṇakaraṇagrāmānupraviṣṭo hi jīva iti tadupasaṃhāra upasaṃhriyate | jīvena ca prāṇayuktenāśitaṃ potaṃ ca rasatāṃ gataṃ jīvaccharīraṃ vṛkṣaṃ vardhayadrasarūpeṇa jīvasya sadbhāve liṅgaṃ bhavati | aśitapītābhyāṃ hi dehe jīvastiṣṭhati te cāśitapīte jīvakarmānusāriṇī iti | tasyaikāṅgavaikalyanimittaṃ karma yadopasthitaṃ bhavati tadā jīva ekāṃ śākhāṃ jahāti śākhāyā ātmānamupasaṃharati | atha tadā sā śākhā śuṣyati | jīvasthitinimitto raso jīvakarmākṣipto jīvopasaṃhāre na tiṣṭhati | rasāpagame ca śākhā śoṣamupaiti | tathā sarvaṃ vṛkṣameva yadāyaṃ jahāti tadā sarvo ’pi vṛkṣaḥ śuṣyati | vṛkṣasya rasasravaṇaśoṣaṇādiliṅgājjīvavattvaṃ dṛṣṭāntaśruteśca cetanāvantaḥ sthāvarā iti bauddhakāṇādamatamacetanāḥ sthāvarā ityetadasāramiti darśitaṃ bhavati || 2 || 
evam eva khalu somya viddhīti ha uvāca |
jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti |
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
3- 'This (body) indeed withers and dies when the living Self has left it; the living Self dies not.
'That which is that subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, Svetaketu, art it.'
'Please, Sir, inform me still more,' said the son.
'Be it so, my child,' the father replied. 
yathāsminvṛkṣadṛṣṭānte darśitaṃ jīvena yukto vṛkṣo ’śuṣko rasapānādiyukto jāvatītyucyate tadapetaśca mriyata ityucyate | evameva khalu somya viddhīti hovāca-jīvāpetaṃ jīvaviyuktaṃ vāva kiledaṃ śarīraṃ mriyate na jīvo mriyata iti kāryaśeṣe ca suptotthitasya mamedaṃ kāryaśeṣamaparisamāptamiti smṛtvā samāpanadarśanāt | jātamātrāṇāṃ ca jantūnāṃ stanyābhilāṣayādidarśanāccātītajanmāntarānubhūtastana (nya) pānaduḥkhānubhavasmṛtirgamyate | agnihotrādīnāṃ ca vaidikānāṃ karmaṇāmarthavattvānna jīvo mriyata iti | sa ya eṣo ’ṇimetyādi samānam | kathaṃ punaridamatyantasthīlaṃ pṛthivyādi nāmarūpavajjagadatyantasūkṣmātsadrūpānnāmarūparah itātsato jāyata ityetaddṛṣṭāntena bhūya eva mā bhagavānvijñāpayatviti | tathā somyeti hovāca pitā || 3 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login