You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
saṃvatsaro vai  prajāpatiḥ |  tasyāyane  dakṣiṇaṃ cottaraṃ ca |  tad ye ha vai tad iṣṭāpūrte kṛtim ity upāsate  te cāndramasam eva lokam abhijayante |  ta eva punar āvartante |  tasmād eta ṛṣayaḥ prajākāmā dakṣiṇaṃ pratipadyante |  eṣa ha vai rayir yaḥ pitṛyāṇaḥ || 
و اوست تمام سال چه از اوست روز و شب  و اوست پرجاپت يعنى سال و ماه و روز و تاريخ از او پيدا ميشود  او را دو راه است  يعنى شش ماه در سمت شمال است و شش ماه در سمت جنوب  هر كه بعمل رياضت و خيرات مشغول است  او بعد از مردن براه شش ماه جنوب بماه ميرود ومكت و رستگار نمى شود  و بماه رسيده وقتی كه نتيجه عمل نيك تمام ميشود برگشته بعالم نتيجه بد كه دوزخ است ميرود  بجهت همين هر كه خواهش اولاد و دنيا و دولت دارد عمل نيك و خيرات ميكند  از اينجهت ماه را خوراك همه ميگويند كه نتايج اعمال خود را از راه ماه مى يابند 
Et is est integer annus: quid? (nam) ab eo est dies et nox.  Et is est Pradjapat; id est, annus et mensis, et dies, et epocha (data chronica) ex eo [producta fuit et] producta est.  Ei duæ viæ est;  id est, est sex menses in tractu septentrionis, et sex menses in tractu meridiei.  Quisquis cum opere (operi) mortificationis et actionum benevolentiæ maschghoul est,  is post à τῷ mori, cum viâ (per viam) sex mensium meridici, cum lunà (ad lunà) pervenit, et makt et liberatus (beatus) non fit.  Et cum lunâ ut pervenit, tempore quo merces operi puri absoluta (finita) fit, reversus, cum mundo (ad mundum) mercedis mali, quòd douzakh est, vadit.  Cum respectu ipso hoc (ideò) quòd, quisquis volitionem natorum, et mundi, et opum habet, opus purum et actionem benevolentiæ facit;  ex hoc respectu lunam edulium omnis (entis) dicunt; quòd mercedes operum suorum è viâ lunæ obtinent. 
9. The year indeed  is Pragapati,  and there are two paths thereof,  the Southern and the Northern.  Now those who here believe in sacrifices and pious gifts as work done,  gain the moon only as their (future) world,  and return again.  Therefore the Rishis who desire offspring, go to the South,  and that path of the Fathers is matter (rayi). 
  tad eva kālaḥ saṃvatsaro vai prajāpatis tannirvartyatvāt saṃvatsarasya | candrādityanirvartyatvāt saṃvatsarasya |
candrādityanirvartyatithyahorātrasamudāyo hi saṃvatsaraḥ tadananyatvād rayiprāṇamithunātmaka evety ucyate /
tat katham? 
  tasya saṃvatsarasya prajāpater ayane mārgau dvau dakṣiṇaṃ cottaraṃ ca dve prasiddhe hy ayane ṣaṇmāsalakṣaṇe yābhyāṃ dakṣiṇenottareṇa ca yāti savitā kevalakarmiṇāṃ jñānasaṃyuktakarmavatāṃ ca lokān vidadhat |    katham? tat tatra ca brāhmaṇādiṣu ye ha vai tad upāsata iti, kriyāviśeṣaṇo dvitīyas tacchabdaḥ, iṣṭaṃ ca pūrtaṃ ceṣṭāpūrte ity ādi kṛtam evopāsate nākṛtaṃ nityaṃ te cāndramasaṃ candramasi bhavaṃ prajāndramasya |  te tatraiva ca kṛtakṣayāt punar āvartante "imaṃ lokaṃ hīnataraṃ vā viśanti"(mu.u.1 / 2 / 10) iti hy uktam |  yasmād evaṃ prajāpatim annātmakaṃ phalatvenābhinirvartayanti candram iṣṭāpūrtakarmaṇaiva ṛṣayaḥ svargadraṣṭāraḥ prajākāmāḥ prajārthino gṛhasthās tasmāt svakṛtam eva dakṣiṇaṃ dakṣiṇāyanopalakṣitaṃ candraṃ pratipadyante eṣa ha vai rayir annaṃ yaḥ pitṛyāṇaḥ pitṛyāṇapalakṣitaḥ ||9|| 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login