You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§11 punar aparaṃ mañjuśrīr etāś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā āryāṣṭāṅgasamanvāgatam upavāsam upavasanti | ekavārṣikaṃ vā traimāsikaṃ vā śikṣāpadaṃ dhārayanti |  teṣām evaṃ praṇidhānam evam abhiprāyam anena vayaṃ kuśalamūlena paścimāyāṃ diśi sukhāvatyāṃ lokadhātāv upapadyema yatrāmitāyus tathāgataḥ |  yaiḥ punas tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati | teṣāṃ maraṇakālasamaya aṣṭau bodhisattvā ṛddhyā āgatvā mārgam upadarśayanti | te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhaviṣyanti |  kecit punar devaloke upapatsyante | teṣāṃ tatropapannānāṃ tat pūrvakaṃ kuśalamūlaṃ na kṣīyate na ca durgatigāmino bhaviṣyanti |  tataś cavitvā iha manuṣyaloke upapatsyante | rājāno bhaviṣyanti caturdvīp'êśvarāś cakravartinaḥ | ta anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayiṣyanti |  apare punaḥ kṣatriyamahāsālakuleṣūpapatsyanti | brāhmaṇamahāśālakuleṣu gṛhapatimahāsālakuleṣu prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣūpapatsyante | te rūpasaṃpannāś ca bhaviṣyanti | aiśvaryasaṃpannāś ca parivārasaṃpannāś ca śūrāś ca vīrāś ca mahānagnabalavegadhāriṇāś ca bhaviṣyanti | 
'jam dpal gźan yaṅ 'khor bźi po dge sloṅ daṅ | dge sloṅ ma daṅ | dge bsñen daṅ | dge bsñen ma de dag daṅ | gźan yaṅ dad pa'i rigs kyi bu 'am | (3)rigs kyi bu mo gaṅ dag yan lag brgyad daṅ ldan pa'i bsñen gnas la ñe bar gnas te | lo gcig gam | zla ba gsum du bslab pa'i gźi rnams 'dzin ciṅ  gaṅ dag gis bsam pas bdag gis dge ba'i rtsa ba 'dis nub phyogs gźan de bźin gśegs pa tshe dpag med (4)bźugs pa'i 'jig rten gyi khams bde ba can du skye bar śog cig ces smon lam de lta bu btab pa dag las |  gaṅ dag gis bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos par gyur pa de dag 'chi ba'i dus kyi tshe byaṅ chub sems dpa' brgyad rdzu (5)'phrul gyis lhags nas lam ston par 'gyur te | de dag der padma tshon kha dog sna tshogs rnams las rdzus te skye bar 'gyur ro ||  gaṅ la la dag lha'i 'jig rten du skye bar 'gyur ba de dag ni der skyes nas sṅon gyi dge ba'i rtsa ba de zad par mi 'gyur źiṅ ṅan 'gror 'gro bar mi (6)'gyur ro ||  de nas śi 'phos nas kyaṅ mi'i 'jig rten 'dir gliṅ bźi pa'i dbaṅ phyug 'khor los bsgyur ba'i rgyal por 'gyur te | sems can bye ba khrag khrig brgya stoṅ du ma dge ba bcu'i las kyi lam la 'god bar 'gyur ro ||  gźan du na yaṅ rgyal rigs śiṅ sā la chen po lta bu'i (7)khyim dag tu skye bar 'gyur | bram ze śiṅ sā la chen po lta bu'i khyim dag daṅ | khyim bdag śiṅ sā la chen po lta bu'i khyim dag daṅ | nor daṅ | 'bru daṅ | mdzod daṅ | baṅ ba maṅ po 'byor pa'i khyim dag tu skye bar 'gyur te | gzugs phun sum tshogs pa daṅ | dbaṅ (279a1)phyug phun sum tshogs pa daṅ | g.yog phun sum tshogs pa daṅ | dpa' ba daṅ | brtul phod pa daṅ | tshan po che chen po'i stobs kyi śugs daṅ ldan par 'gyur ro || 
(402c17)「復次,曼殊室利!此諸四眾——比丘、比丘尼、優婆塞、優婆私——及餘信心善男子、善女人等,受八分齋,或復一年,或復三月受持諸戒,  以此善根,隨所憙樂,隨所願求,若欲往生西方極樂世界阿彌陀如來所者,  由得聞彼世尊藥師琉璃光如來名號故,於命終時,有八菩薩乘空而來,示其道徑,即於彼界,種種異色波頭摩華中自然化生;  若復此人欲生天上,即得往生,本昔善根無有窮盡,不復更生諸餘惡趣,  天上命盡,當生人間,為轉輪王,四洲自在安立,無量百千俱胝那由他眾生於十善業道,  或復生於剎利大族、婆羅門大族、居士大家,金銀、粟帛、倉庫盈滿,形色具足,自在具足,眷屬具足,勇健多力如大力士。 
(406b06)「復次,曼殊室利!若有四眾:苾芻、苾芻尼、鄔波索迦、鄔波斯迦,及餘淨信善男子、善女人等,有能受持八分齋戒,或經一年,或復三月,受持學處,  以此善根,願生西方極樂世界無量壽佛所,聽聞正法,而未定者,  若聞世尊藥師琉璃光如來名號,臨命終時,有八菩薩乘神通來示其道路,即於彼界種種雜色眾寶華中自然化生。  或有因此生於天上,雖生天中,而本善根,亦未窮盡,不復更生諸餘惡趣。  天上壽盡,還生人間,或為輪王統攝四洲,威德自在,安立無量百千有情於十善道。  或生剎帝利、婆羅門、居士大家,多饒財寶,倉庫盈溢。形相端嚴,眷屬具足。聰明智慧。勇健威猛如大力士。 
§12 yaś ca mātṛgrāmas tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutvodgrahīṣyati | tasya sa eva paścimastrībhāvaḥ pratikāṅkṣitavyaḥ || 
bud med gaṅ gis de bźin gśegs pa de'i mtshan thos śiṅ bzuṅ ba de'i bud (2)med kyi dṅos po de tha ma yin par śes par bya'o || 
若有女人得聞說此如來名號至心受持,此人於後永離女身。」 
若是女人得聞世尊藥師如來名號至心受持,於後不復更受女身。」 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login