You are here: BP HOME > AL > 2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English) > fulltext
2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English)

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
FOURTH ROCK-EDICT: GIRNAR 
... 
FOURTH ROCK-EDICT: KALSI 
FOURTH ROCK-EDICT: SHAHBAZGARHI 
(A) 1 atikataṃ aṃt[a]raṃ bahūni vāsa-satāni vaḍhito eva praṇāraṃbho vihiṃsa ca bhūtānāṃ ñātīsu 2 a[s]aṃpratipati brā[m]haṇa-sramaṇānāṃ asaṃpratīpatī  (B) ta aja Devānaṃpriyasa Priyadasino rāño 3 dhaṃma-caraṇena [bhe]rī-ghoso aho dhaṃma-ghoso vimāna-darsaṇā ca hastida[sa]ṇā ca 4 agi-kh[a]ṃdhāni ca [a]ñāni ca divyāni rūpāni dasayitpā janaṃ  (C) yārise bahūhi v[āsa]satehi 5 na bhūta-puve tarise aja vaḍhite Devānaṃpriyasa Priyadasino rāño dhaṃmānusasṭiyā anāraṃ6[bh]o prāṇānaṃ avihāsā bhūtānaṃ ñātīnaṃ saṃpaṭipatī bramhaṇa-sarnaṇānaṃ saṃpaṭipatī mātari pitari 7 [s]usrusā thaira-susrusā  (D) esa añe ca bahuvidhe [dha]ṃma-caraṇe va[ḍhi]te  (E) vaḍhayisati ceva Devānaṃpriyo 8 [Pri*]ya[da]si rājā dhaṃma-[ca]raṇaṃ idaṃ  (F) putrā ca [p]otrā ca prapotrā ca Devānaṃpriyasa Priyadasino rāño 9 [pra*]vadhayisaṃti idaṃ [dha]ṃma-caraṇaṃ ava savaṭa-kapā dhaṃmamhi sīlamhi tisṭaṃto [dha]ṃmaṃ anusāsisaṃti  (G) 10 [e]sa hi sesṭe kamme ya dhaṃmānusāsanaṃ  (H) dhamma-caraṇe pi na [bha]vati asīlasa  (I) [ta] imamhi athamhi 11 [va]dhī ca ahīnī ca sādhu  (J) e[t]āya athāya ida[ṃ] lekhāpitaṃ imasa atha[sa] v[a]dhi yujaṃtu hīni c[a] 12 [no] locetavyā  (K) dbadasa-vāsābhisitena Devān[a]ṃpriyena Priyadasinā rāñ[ā] idam lekhapitam 
(A) In times past, for many hundreds of years, there had ever been promoted the killing of animals and the hurting of living beings, discourtesy to relatives, (and) discourtesy to Brāhmaṇas and Śramaṇas.  (B) But now, in consequence of the practice of morality on the part of king Devānāṁpriya Priyadarśin, the sound of drums has become the sound of morality, showing the people representations of aerial chariots, representations of elephants, masses of fire, and other divine figures.  (C) Such as they had not existed before for many hundreds of years, thus there are now promoted, through the instruction in morality on the part of king Devānāṁpriya Priyadarsin, abstention from killing animals, abstention from hurting living beings, courtesy to relatives, courtesy to Brāhmaṇas and Śramaṇas, obedience to mother (and) father, (and) obedience to the aged.  (D) In this and many other ways is the practice of morality promoted.  (E) And king Devānāṁpriya Priyadarśin will ever promote this practice of morality.  (F) And the sons, grandsons, and great-grandsons of king Devānāṁpriya Priyadarśin will promote this practice of morality until the æon of destruction (of the world) (and) will instruct (people) in morality, abiding by morality (and) by good conduct.  (G) For this is the best work, viz. instruction in morality.  (H) And the practice of morality is not (possible) for (a person) devoid of good conduct.  (I) Therefore promotion and not neglect of this object is meritorious.  (J) For the following purpose has this been caused to be written, (viz. in order that) they should devote themselves to the promotion of this practice, and that the neglect (of it) should not be approved (by them).  (K) This was caused to be written by king Devānāṁpriya Priyadarśin (when he had been) anointed twelve years. 
(A) 9 atika[ṃ]taṃ a[ṃ]ta[la]ṃ bahuni vasa-satāni v[adh]it[e] vā pā[nā]laṃbhe vi[h]isā cā bhutānaṃ nātina asaṃ[pa]ṭip[a]ti samana-b[aṃ]bhanānaṃ asaṃpaṭipatī  (B) s[e] ajā Devānaṃpiyasā Piyadasine lājine dhaṃm[a]cal[an]enā bheli-ghose aho dhaṃma-ghose vimana-dasan[ā] 10 [ha]thini agi-kaṃdh[ā]ni aṃnāni cā divyāni lupāni dasayitu jana[sa]  (C) [ā]disā ba[h]u[hi v]asa-[sa]tehi nā huta-puluve tādise ajā vaḍhite Devānaṃpiyasā Piyadasine [l]ājine dhaṃmanusathiye a[n]ālaṃbhe pānānaṃ avihisā bhutānaṃ nāti[naṃ]11 saṃpaṭipatī baṃbha[na-sa]manānaṃ saṃpaṭipatī mātā-pitisu sususā  (D) ese ca aṃne cā ba[h]uvidhe dhaṃma-calane vadh[i]te  (E) vadhiyisati cevā Devānaṃpiy[e] Piyadasi lāja ima[ṃ] dha[ṃ]ma-calanaṃ  (F) putā ca kaṃ natāle cā panātikyā c[ā] Devānaṃpiyasā Piyadasine lājine 12 [pa]v[a]ḍhayisaṃt[i c]ev[a] dhaṃma-calanaṃ i[maṃ] āva-kapa[ṃ] dhaṃmasi s[ī]lasi cā ciṭhit[u] dhaṃmaṃ anusāsisaṃti  (G) ese hi seṭhe kaṃm[aṃ] aṃ dhaṃmānusāsanaṃ  (H) dhaṃma-calane pi cā no hoti asilasā  (I) se im[a]s[ā a]thasā v[a]dhi ahini cā sādhu  (J) etāye [a]thāye iyaṃ likhite 13 imas[ā] a[tha]s[ā] vadhi yujaṃtu hini c[ā] mā alocayisu  (K) duv[ā]ḍas[a]-vas[ā]bhisitenā Dev[ā]naṃp[i]yen[ā] Piyadaśinā lājinā lekhitā 
(A) 7 atikrataṃ aṃtaraṃ bahuni vaśa-śatani vaṇhito vo praṇaraṃbho vihisa ca bhuta[na]ṃ ñatina asaṃpaṭipati śramaṇa-bramaṇana[ṃ] a[saṃ]paṭipati  (B) [so aja Devana]ṃpriyasa Priyadraśisa [raño] 8 dhrama-caraṇena bheri-ghośa aho dhrama-ghośa vimanana[ṃ] draśanaṃ [a]stina joti-kaṃdhani añani ca divani rupani draśayitu janasa  (C) yadiśaṃ bahuhi vaśa-śatehi na bhuta-pruve tadiśe aja vaṇhite Devanaṃpriyasa Priyadraśisa rāño dhraṃmanuśa[sti]ya anaraṃbho praṇa[naṃ] avihisa bhutanaṃ ñatina[ṃ] saṃpa[ti]pati [bra]maṇa9śramaṇana saṃpaṭipati mata-pituśu vuḍhana[ṃ] suśruśa  (D) e[ta] añaṃ ca bahuvidhaṃ dhrama-caraṇaṃ vaḍhitam  (E) vaḍhiśati ca yo Devanaṃpriyasa Priyadraśisa rāño dhrama-caraṇaṃ ima[ṃ]  (F) putra pi ca kaṃ nataro ca pranatika ca Devanaṃpriya[sa] Priyadraśisa raño pra[va]ḍh[e]saṃti [yo] dhrama-caraṇam ima[ṃ ava]-kapa dhrame śile ca 10 ṭithiti dhramaṃ anuśaśiśamti  (G) eta h[i s]reṭhaṃ k[r]ama(ṃ] yamdhraman[u]śaśana[ṃ]  (H) dhrama-caraṇa[ṃ] pi ca na bhoti aśilasa  (I) so imisa athrasa vaḍhi ahini ca sadhu  (J) etaye aṭhaye ima[ṃ] nipistaṃ imisa aṭhasa vaḍhi yujaṃtu hini ca ma lo[c]e[ś]u  (K) badaya-vaśabhisitena Devanaṃpriyena Priyadraśina raña ñanaṃ hi[da] nipesitam 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login