You are here: BP HOME > AL > 2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English) > fulltext
2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English)

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
TWELFTH ROCK-EDICT: GIRNAR 
... 
TWELFTH ROCK-EDICT: KALSI 
TWELWTH ROCK-EDICT: SHAHBAZGARHI1  
(A) 1 Devānaṃpiye Piyad[a]si rājā sava-pāsaṃḍāni ca [pa]vajitāni ca gharastāni ca pūjayati d[ā]nena ca vivādhāya [ca] pūjāya pūjayati ne  (B) 2 na tu tathā dānaṃ va pū[jā] va D[e]vānaṃpiyo maṃñate yathā kīti sāra-vaḍhī asa sa[va-pā]saṃḍānaṃ  (C) sār[a]vaḍhī tu bahuvidhā  (D) 3 tasa tu idaṃ mūlaṃ ya vaci-gutī kiṃti ātpa-pāsaṃḍā-pūjā va para-pāsaṃḍa-garahā va no bhave aprakaraṇamhi lahukā va asa 4 tamhi tamhi prakaraṇe  (E) pūjetayā tu eva parapāsaṃḍā tena tana prakaraṇena  (F) evaṃ karuṃ ātpa-pāsaṃḍaṃ ca vaḍhayati para-pāsaṃḍasa ca upakaroti  (G) 5 tad-aṃñathā karoto ātpa-pāsaḍaṃ ca chaṇati para-pāsaṃḍasa ca pi apakaroti  (H) yo hi koci ātpa-pāsaṃḍaṃ pūjayati para-pāsaṃḍaṃ v[a] garahati 6 savam ātpa-pāsaṃḍa-bhatiyā 1 kiṃti ātpa-pāsaṃḍam dīpayema iti so ca puna tatha karāto ātpa-pāsaṃḍa[ṃ] bāḍhataraṃ upahanāti  (I) ta samavayo eva sādhu 7 kiṃti [a]ñamaṃñasa 3 dhaṃmam sruṇāru ca susuṃsera ca  (J) evam hi D[e]vānaṃpiyasa ichā kiṃti sava-pāsaṃḍā bahu-srutā ca asu kal[ā]ṇāgamā ca [a)su  (K) 8 ye ca tatra tata prasarima tehi vatavyaṃ  (L) Devānaṃpiyo no tathā dānaṃ va pūjāṃ va maṃñate yathā kiṃti sāra-vaḍhī asa sarva-pāsadānaṃ  (M) bahakā ca etāya 9 atha vyāpatā dhaṃma-mahāmātā ca ithījhakha-mahāmātā ca vaca-bhūmika ca añe ca nikāyā  (N) ayaṃ ca etasa phala ya ātpa-pāsaṃḍā-vaḍhī ca hoti dhaṃmasa ca dīp[a]nā 
(A) King Devānaṁpriya Priyadarśin is honouring all sects: both ascetics and householders; both with gifts and with honours of various kinds he is honouring them.  (B) But Devānaṁpriya does not value either gifts. or honours so (highly) as (this), (viz.) that a promotion of the essentials of all sects should take place.  (C) But a promotion of the essentials (is possible) in many ways.  (D) But its root is this, viz. guarding (one’s) speech (i. e) that neither praising one’s own sect nor blaming other sect should take place on improper occasions, or (that) it should be moderate in every case.  (E) But other sects ought to be duly honoured in every case.  (F) If one is acting thus, he is both promoting his own sect and benefiting other sects.  (G) If one is acting otherwise than.. thus, he is. both hurting his own sect and wronging other sects as well.  (H) For whosoever praises his own sect or blames other sects;–all (this) out of devotion to his own sect, (i.e.) with the view of glorifying his ow.n sect,–if he is acting thus, he rather injures his own sect very severely.  (I) Therefore concord alone is meritorious, (i.e.) that they should both hear and obey each other's morals.  (J) For this is the desire of Devānaṁpriya, (viz.) that all sects should be full of learning, and should be pure in doctrine.  (K) And those who are attached to their respective (sects) ought to be spoken to 1 (as follows).  (L) Devānaṁpriya does not value either gifts or honours so (highly) as (this), (viz.) that a promotion of the essentials of all sects should take place.  (M) And many (officers) are occupied for this purpose, (viz.) the Mahāmātras of morality, the Mahāmātras controlling women, the inspectors of cowpens, and other classes (of officials).  (N) And this is the fruit of it, (viz.) that both the promotion of one's own sect takes place, and the glorification of morality. 
(A) 30 [D]evānāpiye [P]iyadaś[i] 31 lājā śāvā-pāśaṃ[ḍān]i pav[a]jitā[n]i gahathāni vā pujeti dānena vividh[aye] ca | puj[ā]ye  (B) n[o] c[u] tathā dāne vā pujā vā Devāna[ṃ]piye m[a]nati athā k[i]ta ś[ā]la-v[a]ḍhi śiyāti ś[a]va-pāśaḍāna  (C) śālā-vaḍhi nā bahuvidhā  (D) taśa cu inaṃ mule a va[ca]-guti kiti t[i] ata-paśaḍa [v]ā pujā vā pala-pāśaṃḍa-galahā vā no [śa]yā 32 ap(a]k[a]l(a]naś[i] lahakā vā śiya [ta]gi taśi pakalan[a]ś[i]  (E) pujetav[i]ya cup[a]la-pā[śa]ḍā tena tena akālana  (F) heva kalata ata-pāśaḍā baḍhaṃ vaḍhiyati pala-pāśaḍa pi vā upakaleti  (G) tadā anatha kalata ata-pāśaḍa ca chanati pala-pāśaḍa pi vā apakaleti  (H) ye [h]i kecha [a]ta-pāśaḍa punāti 33 pala-pāśaḍa vā | ga[la]hati | śave ata-pāśaṃ[ḍa]-bhatiyā vā kiti | ata-pāśaṃḍa | [d]ipayema śe ca punā tathā | kalaṃtaṃ | bāḍhatale | up[a]haṃt[i] | atapāśamḍaśi |  (I) śamavāye vu śādhu kiti | aṃnamanaśā dhaṃmaṃ | śune[y]u cā | śuśuśeyu cā ti |  (J) hevaṃ hi Devānaṃpiyaśā ichā kiṃti 34 sava-pāśaṃḍa | baha-śutā cā kayānāgā ca | huveyu ti |  (K) e [ca] tata t[a]t[ap] | p[a]ś[aṃ]nā | te[hi va]taviye |  (L) Devānāpiye no tathā | dānaṃ vā | pujā vā | maṃnat[i] | athā kiti ś[ā]lā-v[a]ḍhi śiya | śava-pāśaṃḍatiṃ |  (M) bahukā c[ā] | etāyāṭhāye | viyāpatā | dha[ṃ]ma-mahāmātā | ithidhiyakhamahāmātā | vaca-bh[u]mikyā | ane vā [n]iky[ā]y[ā]  (N) 35 iyaṃ ca etiśā | phale | yaṃ ata-pāśaṃḍa-vaḍhi cā | hoti dhaṃmaśa cā dāpanā | 
(A) B.–On a separate boulder
1 Devanaṃpriyo Priyadraśi raya savra-praśaṃḍani pravrajita[ni] grahathani ca pujeti danena vividhaye ca pujaye 
(B) no cu tathia [da]na vā puja vā 2 Devanaṃpriyo mañati yatha kiti sa[la]vaḍhi siya savra-praśaṃḍanaṃ  (C) sala-vaḍhi tu bahuvidha  (D) tasa tu iyo mula yaṃ vaca-guti 3 kiti ata-praśaṃḍa-puja vā pa[ra]-paśaṃḍagarana va no siya [a]pakaraṇasi lahuka va siya tasi tasi prakara[ṇ]e  (E) pujetavya va cu para-praśa[ṃ]4[ḍa] tena tena akarena  (F) e[v]am karataṃ ata-p[r]aśamḍam vaḍheti para-praśaṃḍaṃsa pi ca upakaroti  (G) tada añatha ka[ra]min[o] ata-p[raśaṃḍa] 5 kśaṇati para-[pra]śaḍasa ca apakaroti  (H) yo hi kaci ata-praśaḍam pujeti [parap[r]aśaḍa[ṃ] garahati savre ata-praśaḍa-bhatiya va kiti 6 ata-praśaṃḍaṃ dipayami ti so ca puna tatha karaṃtaṃ so ca puna tatha karataṃ ba[ḍhata]raṃ upahaṃti ata-praśaḍaṃ  (I) so sayamo vo sadhu kiti añamañasa dhramo 7 śruṇeyu ca suśruśeyu ca ti  (J) evaṃ hi Devanaṃpriyasa icha kiti savrapraśaṃḍa bahu-śruta c[a] kal[aṇa]gama ca siyasu  (K) ye ca tatra tatra 8 prasana teśa[ṃ] vatavo  (L) Devanaṃpriy[o] na [tatha da]na[tṃ va] p[u]ja va mañati ya[tha] kiti sala-vaḍhi siyati savra-praśaḍanaṃ  (M) bahuka ca etaye a[ṭha] .. 9 vap[a]ta dh[ra]ma-ma[ha]matra i[stridhi]yakśa-ma[ha]matra [vra]ca-bhumika añe ca nikaye  (N) imaṃ ca etisa [pha]laṃ yaṃ ata-paśaḍa-vaḍhi 7 [bh]o[ti] 10 dhramasa ca di[pana] 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login