You are here: BP HOME > AL > 2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English) > fulltext
2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English)

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
NINTH ROCK-EDICT: GIRNAR1  
... 
NINTH ROCKEDICT: KALSI 
NINTH ROCK-EDICT: SHAHBAZGARHI 
(A) 1 Devanaṃpiyo Priyadasi rājā eva āha  (B) asti jano ucāvacaṃ maṃgalaṃ karote ābādhesu vā 2 āvāha-vīvāhesu vā putra-lābhesu vā pravāsaṃmhi vā etamhī ca añamhi ca jano ucāvacaṃ maṃgalaṃ karote  (C) 3 eta tu mahiḍāyo bahukaṃ ca bahuvidham ca chudaṃ ca nirath[ṃ] ca maṃgalaṃ karote  (D) ta katavyameva tu magalaṃ  (E) apa-phalaṃ tu kho 4 etarisaṃ maṃgalaṃ  (F) ayaṃ tu mah[ā]phale maṃgale ya dhaṃma-maṃgale  (G) ta[te]ta dāsa-bhatakamhi samya-pratipatī gurūnaṃ apaciti sādhu 5 pāṇesu sayamo sādhu bamhaṇa-samaṇānaṃ sādhu dānaṃ et[a] ca añ[a] ca etārisam dhamma-maṃgalaṃ nāma  (H) ta vatavyaṃ pita va 6 putena vā bhatra vā svamikena vā idaṃ sādhu idaṃ katavya maṃgalaṃ āva tasa athasa nisṭānāya  (I) asti ca pi vutaṃ 7 sādhu dana iti  (J) na tu etārisaṃ astā dānaṃ va ana[ga]ho va yārisam dhaṃmadānaṃ va dhamanugaho va  (K) ta tu kho mitrena vā suhadayena [v]a 8 ñatikena va sahāyana va ovāditavyaṃ tamhi tamhi pakaraṇe 12 [i]daṃ kacaṃ idaṃ sādha iti iminā sak[a] 9 svagam ārādhetu iti  (L) ki ca iminā katavyataraṃ yathā svagāradhi  (M) ...  (N) ... 
(A) King Devānāṁpriya Priyadarśin speaks thus.  (B) Men are practising various ceremonies during illness, or at the marriage of a son or a daughter, or at the birth of a son, or when setting out on a journey; on these and other (occasions) men are practising various ceremonies.  (C) But in such (cases) women are practising many and various vulgar and useless ceremonies.  (D) Now, ceremonies should certainly be practised.  (E) But ceremonies like these bear little fruit indeed.  (F) But the following practice bears much fruit, viz. the practice of morality.  (G) Herein the following (are comprised), (viz.) proper courtesy to slaves and servants, reverence to elders/ gentleness to animals, (and) liberality to Brāhmaṇas and Śramaṇas; these and other such (virtues) are called the practice of morality.  (H) Therefore a father, or a son, or a brother, or a master ought to say:-' This is meritorious. This practice should be observed until the (desired) object is attained.'  (I) And it has been said also: ‘Gifts are meritorious.’  (J) But there is no such gift or benefit as the gift of morality or the benefit of morality.  (K) Therefore a friend, or a well-wisher, or a relative, or a companion should indeed admonish (another) on such and such an occasion: – ‘This ought to be done; this is meritorious. By this (practice) it is possible to attain heaven.’  (L) And what is more desirable than this, viz. the attainment of heaven?  ...  ... 
(A) 24 Devānaṃpiye Piy[a]da[s]i lā[jā] āhā  (B) jan[e] uc[āv]ucaṃ maṃgalaṃ ka[l]eti ābādhasi av[āha]si vivāhasi pajopadāne pavāsasi e[tā]ye aṃnaye cā edisāye jane bahu magala[ṃ] k[a]leti  (C) heta [eh]u abaka-jani[yo] bahu ca bahuvidhaṃ ca khuda [eh]a nilathiya 2 ca magalaṃ ka[la]ṃti  (D) 25 se katavi ceva kho maṃgale  (E) apa-phale [c]u kho [e]s[e]  (F) [i]yaṃ cu kho mah[ā]ph[a]le ye dhaṃma-magale  (G) he[tā] iyaṃ dāsa-bhaṭakasi s[a]myāpaṭip[a]ti gulunā apaciti [p]ā[n]ān[aṃ] saṃyame s[a]man[a]-baṃbhanānaṃ dāne ese aṃne cā heḍise dhaṃma-magale nāmā  (H) se vata[v]iye pitinā pi putena pi bh[ā]tinā pi suvāmiken[a] pi mita-saṃthuten[ā] ava paṭivesiyenā [p]i 26 iyaṃ sādhu iyaṃ kataviye [ma]g[a]le āva [ta]sā athasā ni[v]utiyā imaṃ kachāmi ti  (I) e hi i[ta]le magale sa[ṃ]sayikye se  (J) siya vā taṃ aṭhaṃ nivatey[ā] siyā punā no  (K) hi[da]lokike cev(a] se  (L) iyaṃ punā dhaṃma-magale akāliky[e]  (M) haṃce pi taṃ aṭhaṃ no niṭeti hida aṭhaṃ palata anaṃtaṃ punā pavasati  (N) haṃce puna taṃ aṭhaṃ nivateti hidā tato ubhaye[sa]ṃ ladhe hoti hida cā se aṭhe palata cā anaṃtaṃ punā pasavati tenā dhaṃmamagalen[ā] 
(A) 18 Devanaṃpriyo Priyadraśi' r[a]ya evam ahati  (B) jano ucāvucām·maṃgalam karoti abadhe avahe vivahe pajupadane pravase ataye añaye ca ediśiy[e] jano ba maṃgalam karoti  (C) atra tu striyaka bahu ca bahuvidham ca putika ca niraṭhiyaṃ ca maṃgalam karo[ti]  (D) so kaṭavo ca [va] kho maṃgala  (E) apa-phala[ṃ] tu kho eta  (F) imaṃ [t]u kho maha-phala ye ma-maṃgala  (G) 19 [a]tra ima dasa-bhaṭakasa samma-paṭipati garuna apaciti praṇanaṃ sa[ṃ]yamo śamaṇa-bramaṇana dana etaṃ añam ca dhramamaṃga[lam] nāma  (H) [s]o vatavo pituna pi putrena pi bhratana pi spamik[e]na pi mitra-sastutena ava prativeśiyena imaṃ sadhu [imaṃ] kaṭa[vo] maṃgala[ṃ] yava tasa aṭhrasa nivuṭiya nivuṭaspi va p[u]na 20 imaṃ kaśaṃ  (I) ye hi etake magale saśayike taṃ  (J) siya vo taṃ aṭham nivateyati siya puna no  (K) ialoka ca vo taṃ  (L) ida puna dhramamagalaṃ akalikaṃ  (M) yadi puna taṃ atham na nivaṭ[e] ia atha paratra anaṃtaṃ puñaṃ prasavati  (N) haṃce puna taṃ ṭham nivaṭeti tato u[bha]y[e]sa ladhaṃ bhoti ia so ca so aṭho paratra ca anaṃtaṃ puñaṃ prasavati tena dhramamaṃgalena 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login