You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(97,1)6: vyākaraṇaparivartaḥ | 
授記品第六 
CHAPTER VI
ANNOUNCEMENT OF FUTURE DESTINY 
atha khalu bhagavān imā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃgham āmantrayate sma  - ārocayāmi vo bhikṣavaḥ, prativedayāmi |  ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇām antike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati |  sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati |  viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati |  viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati |  taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam |  bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante |  aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti |  na ca tatra māraḥ pāpīyānavatāraṃ lapsyate, na ca māraparṣat prajñāsyate |  bhaviṣyanti tatra khalu punar māraś ca māraparṣadaś ca |  api tu khalu punas tatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti || 
爾時世尊說是偈已,告諸大衆,唱如是言:  “我此弟子摩訶迦葉,於未來世,當得奉覲三百萬億諸佛世尊,供養(009_0748_a)恭敬,尊重讚歎,廣宣諸佛無量大法。  於最後身,得成爲佛,名曰光明如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  國名光德,劫名大莊嚴。佛壽十二小劫,  正法住世二十小劫,  像法亦住二十小劫。  國界嚴飾,無諸穢惡、瓦礫荊棘、便利不淨。其土平正,無有高下、坑坎堆阜。琉璃爲地,寶樹行列,黃金爲繩,以界道側,散諸寶華,周遍淸淨。  其國菩薩無量千億,  諸聲聞衆亦復無數,  無有魔事,  雖有魔及魔民,  皆護佛法。” 
After pronouncing these stanzas the Lord addressed the complete assembly of monks:  I announce to you, monks, I make known to you  that the monk Kâsyapa, my disciple, here present, shall do homage to thirty thousand kotis of Buddhas; shall respect, honour, and worship them; and shall keep the true law of those Lords and Buddhas.  In his last bodily existence in the world Avabhâsa (i. e. lustre), in the age (Æon) Mahâvyûha (i.e. great division) he shall be a Tathâgata, an Arhat, &c. &c., by the name of Rasmiprabhâsa (i.e. beaming with rays).  His lifetime shall last twelve intermediate kalpas,  and his true law twenty intermediate kalpas;  the counterfeit of his true law shall last as many intermediate kalpas.  His Buddha-field will be pure, clean, devoid of stones, grit, gravel; of pits and precipices; devoid of gutters and dirty pools; even, pretty, beautiful, and pleasant to see; consisting of lapis lazuli, adorned with jewel-trees, and looking like a checker-board with eight compartments set off with gold threads. It will be strewed with flowers,  and many hundred thousand Bodhisattvas are to appear in it.  As to disciples, there will be innumerable hundred thousands of myriads of kotis of them.  Neither Mâra the evil one, nor his host will be discoverable in it,  though Mâra and his followers shall afterwards be there;  for they will apply themselves to receive the true law under the command of that very Lord Rasmiprabhâsa. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
paśyāmyahaṃ bhikṣava buddhacakṣuṣā sthaviro hyayaṃ kāśyapa buddha bheṣyati |
anāgate ’dhvāni asaṃkhyakalpe kṛtvāna pūjāṃ dvipadottamānām || 6.1 || 
告諸比丘 我以佛眼 見是迦葉 於未來世 過無數劫 當得作佛 
1. With my Buddha-eye, monks, I see that the senior Kâsyapa here shall become a Buddha at a future epoch, in an incalculable Æon, after he shall have paid homage to the most high of men. 
triṃśatsahasrāḥ paripūrṇakoṭyo jinānayaṃ drakṣyati kāśyapo hyayam |
cariṣyatī tatra ca brahmacaryaṃ bauddhasya jñānasya kṛtena bhikṣavaḥ || 6.2 || 
而於來世 供養奉覲 三百萬億 諸佛世尊 爲佛智慧 淨修梵行 
2. This Kâsyapa shall see fully thirty thousand kotis of Ginas, under whom he shall lead a spiritual life for the sake of Buddha-knowledge. 
kṛtvāna pūjāṃ dvipadottamānāṃ samudāniya jñānamidaṃ anuttaram |
sa paścime cocchrayi lokanātho bhaviṣyate apratimo maharṣiḥ || 6.3 || 
供養最上 二足尊已 修習一切 無上之慧 於最後身 得成爲佛 
3. After having paid homage to those highest of men and acquired that supreme knowledge, he shall in his last bodily existence be a Lord of the world, a matchless, great Seer. 
kṣetraṃ ca tasya pravaraṃ bhaviṣyati vicitra śuddhaṃ śubha darśanīyam |  (98,1) manojñarūpaṃ sada premaṇīyaṃ suvarṇasūtraiḥ samalaṃkṛtaṃ ca || 6.4 || 
其土淸淨 琉璃爲地 多諸寶樹 行列道側  金繩界道 
4. And his field will be magnificent, excellent, pure, goodly, beautiful, pretty,   nice, ever delightful, and set off with gold threads. 
ratnāmayā vṛkṣa tahiṃ vicitrā aṣṭāpadasmiṃ tahi ekameke |
manojñagandhaṃ ca vimuñcamānā bheṣyanti kṣetrasmi imasmi bhikṣo || 6.5 || 
見者歡喜 常出好香 散衆名華 
5. That field, monks, (appearing like) a board divided into eight compartments, will have several jewel-trees, one in each compartment, from which issues a delicious odour. 
puṣpaprakāraiḥ samalaṃkṛtaṃ ca vicitrapuṣpair upaśobhitaṃ ca |
śvabhraprapātā na ca tatra santi samaṃ śivaṃ bheṣyati darśanīyam || 6.6 || 
種種奇妙 以爲莊嚴 其地平正 無有丘坑 
6. It will be adorned with plenty of flowers, and embellished with variegated blossoms; in it are no pits nor precipices; it is even, goodly, beautiful. 
tahi bodhisattvāna sahasrakoṭyaḥ sudāntacittāna maharddhikānām |
vaipulyasūtrāntadharāṇa tāyināṃ bahū bhaviṣyanti sahasra neke || 6.7 || 
(009_0748_b)諸菩薩衆 不可稱計 其心調柔 逮大神通 
7. There will be found hundreds of kotis of Bodhisattvas, subdued of mind and of great; magical power, mighty keepers of Sûtrântas of great extension. 
anāsravā antimadehadhāriṇo bheṣyanti ye śrāvaka dharmarājñaḥ |
pramāṇu teṣāṃ na kadāci vidyate divyena jñānena gaṇitva kalpān || 6.8 || 
奉持諸佛 大乘經典 諸聲聞衆 無漏後身 法王之子 亦不可計 乃以天眼 不能數知 
8. As to disciples, faultless, princes of the law, standing in their last period of life, their number can never be known, even if one should go on counting for Æons, and that with the aid of divine knowledge. 
so dvādaśa antarakalpa sthāsyati saddharma viṃśāntarakalpa sthāsyati |
pratirūpakaścāntarakalpa viṃśatiṃ raśmiprabhāsasya viyūha bheṣyati || 6.9 || 
其佛當壽 十二小劫 正法住世 二十小劫 像法亦住 二十小劫 光明世尊 其事如是 
9. He himself shall stay twelve intermediate kalpas, and his true law twenty complete Æons; the counterfeit is to continue as many Æons, in the domain of Rasmiprabhâsa. 
atha khalv āyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃś ca subhūtir āyuṣmāṃś ca mahākātyāyanaḥ pravepamānaiḥ kāyair bhagavantam animiṣair netrair vyavalokayanti sma |
tasyāṃ ca velāyāṃ pṛthak pṛthaṅamanaḥsaṃgītyā imā gāthā abhāṣanta - 
爾時大目犍連、須菩提、摩訶迦栴延等,皆悉悚慄,一心合掌,瞻仰尊顏,目不蹔捨,卽共同聲而說偈言: 
Thereupon the venerable senior Mahâ-Maudgalyâyana, the venerable Subhûti, and the venerable Mahâ-Kâtyâyana, their bodies trembling, gazed up to the Lord with unblenching eyes, and at the same moment severally uttered, in mental concert, the following stanzas : 
arhanta he mahāvīra śākyasiṃha narottama |
asmākamanukampāya buddhaśabdamudīraya || 6.10 || 
大雄猛世尊 諸釋之法王 哀愍我等故 而賜佛音聲 
10. O hallowed one (Arhat), great hero, Sâkya-lion, most high of men! out of compassion to us speak the Buddha-word. 
avaśyamavasaraṃ jñātvā asmākaṃ pi narottama |
amṛteneva siñcitvā vyākuruṣva vibhojana || 6.11 || 
若知我深心 見爲授記者 如以甘露灑 除熱得淸涼 
11. The highest of men, the Gina, he who knows the fatal term, will, as it were, sprinkle us with nectar by predicting our destiny also. 
durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam |
pratīkṣa bhūya ucyeta hastaprāptasmi bhojane || 6.12 || 
如從飢國來 忽遇大王膳 心猶懷疑懼 未敢卽便食 
12. (It is as if) a certain man, in time of famine, comes and gets good food, but to whom, when the food is already in his hands, they say that he should wait. 
(99,1) evamevotsukā asmo hīnayānaṃ vicintaya |
duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe || 6.13 || 
若復得王教 然後乃敢食 我等亦如是 每惟小乘過 
13. Similarly it was with us, who after minding the lower vehicle, at the calamitous conjuncture of a bad time, were longing for Buddha-knowledge. 
na tāvad asmān saṃbuddho vyākaroti mahāmuniḥ |
yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam || 6.14 || 
不知當云何 得佛無上慧 雖聞佛音聲 言我等作佛 
14. But the perfectly-enlightened great Seer has not yet favoured us with a prediction (of our destiny), as if he would say: Do not eat the food that has been put into your hand. 
evaṃ ca utsukā vīra śrutvā ghoṣam anuttaram |
vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ || 6.15 || 
心尚懷憂懼 如未敢便食 若蒙佛授記 爾乃快安樂 
15. Quite so, O hero, we were longing as we heard the exalted voice (and thought): Then shall we be at rest [And felicitous, blest, beatified (nirvritra)], when we shall have received a prediction. 
vyākarohi mahāvīra hitaiṣī anukampakaḥ |
api dāridryacittānāṃ bhaved anto mahāmune || 6.16 || 
大雄猛世尊 常欲安世閒 願賜我等記 如飢須教食 
16. Utter a prediction, O great hero, so benevolent and merciful! let there be an end of our feeling of poverty! 
atha khalu bhagavāṃs teṣā mahāśrāvakāṇāṃ sthavirāṇām imam evaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punar api sarvāvantaṃ bhikṣusaṃgham āmantrayate sma  - ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati |  tatra ca brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati |  evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati |  ratnāvabhāsaś ca nāma sa kalpo bhaviṣyati |  samaṃ ca tad buddhakṣetraṃ bhaviṣyati, ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam |  kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti |  bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṃ na śakyaṃ gaṇanayā paryanto ’dhigantum |  bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviḥyanti |  tasya ca bhagavato dvādaśāntarakalpānāyuḥpramāṇaṃ bhaviḥyati |  viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati |  viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati |  sa ca bhagavān vaihāyasam antarīkāe sthitvā abhīkāṇaṃ dharmaṃ deśayiḥyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineḥyati || 
爾時世尊知諸大弟子心之所念,告諸比丘:  “是須菩提,於當來世,奉覲三百萬億那由他佛,供養恭敬、尊重讚(009_0748_c)歎,  常修梵行,具菩薩道。  於最後身、得成爲佛,號曰名相如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  劫名有寶。國名寶生。  其土平正,頗梨爲地,寶樹莊嚴,無諸丘坑、沙礫、荊棘、便利之穢,寶華覆地,周遍淸淨。  其土人民,皆處寶臺、珍妙樓閣。  聲聞弟子,無量無邊,筭數譬喩所不能知。  諸菩薩衆,無數千萬億那由他。  佛壽十二小劫,  正法住世二十小劫,  像法亦住二十小劫。  其佛常處虛空爲衆說法,度脫無量菩薩及聲聞衆。” 
And the Lord, who in his mind apprehended the thoughts arising in the minds of those great senior disciples, again addressed the complete assembly of monks:  This great disciple of mine, monks, the senior Subhûti, shall likewise pay homage to thirty hundred thousand myriads of kotis of Buddhas; shall show them respect, honour, reverence, veneration, and worship.  Under them shall he lead a spiritual life and achieve enlightenment.  After the performance of such duties shall he, in his last bodily existence, become a Tathâgata in the world, an Arhat, &c. &c., by the name of Sasiketu [moon-signal].  His Buddha-field will be called Ratnasambhava  and his epoch Ratnaprabhâsa.  And that Buddha-field will be even, beautiful, crystalline, variegated with jewel-trees, devoid of pits and precipices, devoid of sewers, nice, covered with flowers.  And there will men have their abode in palaces (or towers) given them for their use.   In it will be many disciples, innumerable, so that it would be impossible to terminate the calculation.  Many hundred thousand myriads of kotis of Bodhisattvas also will be there.   The lifetime of that Lord is to last twelve intermediate kalpas;  his true law is to continue twenty intermediate kalpas,  and its counterfeit as many.  That Lord will, while standing poised in the firmament [Properly, standing as a great meteor], preach the law to the monks, and educate many thousands of Bodhisattvas and disciples. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時,世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
ārocayāmi ahamadya bhikṣavaḥ prativedayāmyadya mamā śṛṇotha |
sthaviraḥ subhūtir mama śrāvako ’yaṃ bhaviṣyate buddha anāgate ’dhvani || 6.17 || 
諸比丘衆 今告汝等 皆當一心 聽我所說 我大弟子 須菩提者 當得作佛 號曰名相 
17. I have something to announce monks, something to make known; listen then to me: The senior Subhûti, my disciple, shall in days to come be a Buddha. 
buddhāṃś ca paśyitva mahānubhāvān triṃśacca pūrṇānayutāna koṭīḥ |  (100,1) cariṣyate carya tadānulomikīmimasya jñānasya kṛtena caiṣaḥ || 6.18 || 
當供無數 萬億諸佛  隨佛所行 漸具大道 
18. After having seen of most mighty Buddhas thirty myriads of kotis in full,  he shall enter upon the straight course to obtain this knowledge. 
sa paścime vīra samucchrayasmin dvātriṃśatīlakṣaṇarūpadhārī |
suvarṇayūpapratimo maharṣirbhaviṣyate lokahitānukampī || 6.19 || 
最後身得 三十二相 端正姝妙 猶如寶山 
19. In his last bodily existence shall the hero, possessed of the thirty-two distinctive signs, become a great Seer, similar to a column of gold, beneficial and bounteous to the world. 
sudarśanīyaṃ ca sukṣetra bheṣyati iṣṭaṃ manojñaṃ ca mahājanasya |
vihariṣyate yatra sa lokabandhustāritva prāṇīnayutāna koṭīḥ || 6.20 || 
其佛國土 嚴淨第一 衆生見者 無不愛樂 
20. The field where that friend of the world shall save myriads of kotis of living beings will be most beautiful, pretty, and delightful to people at large. 
bahubodhisattvātra mahānubhāvā avivartyacakrasya pravartitāraḥ |
tīkṣṇendriyāstasya jinasya śāsane ye śobhayiṣyanti ta buddhakṣetram || 6.21 || 
佛於其中 度無量衆 其佛法中 多諸菩薩 皆悉利根 轉不退輪 彼國常以 (009_0749_a)菩薩莊嚴 
21. In it will be many Bodhisattvas to turn the wheel that never rolls back (or never deviates); endowed with keen faculties they will, under that Gina, be the ornaments of the Buddha-field. 
bahuśrāvakās tasya na saṃkhya teṣāṃ pramāṇu naivāsti kadāci teṣām |
ṣaḍabhijña traividya maharddhikāś ca aṣṭāvimokṣeṣu pratiṣṭhitāś ca || 6.22 || 
諸聲聞衆 不可稱數 皆得三明 具六神通 住八解脫 有大威德 
22. His disciples are so numerous as to pass calculation and measure; gifted with the six transcendent faculties, the triple science and magic power; firm in the eight emancipations. 
acintiyaṃ ṛddhibalaṃ ca bheṣyati prakāśayantasyimamagrabodhim |
devā manuṣyā yatha gaṅgavālikā bheṣyanti tasyo satataṃ kṛtāñjalī || 6.23 || 
其佛說法 現於無量 神通變化 不可思議 諸天人民 數如恒沙 
23. His magic power, while he reveals supreme enlightenment, is inconceivable. Gods and men, as numerous as the sands of the Ganges, will always reverentially salute him with joined hands. 
so dvādaśo antarakalpa sthāsy api saddharmu viṃśāntarakalpa sthāsyati |
pratirūpako viṃśatimeva sthāsyati kalpāntarāṇi dvipadottamasya || 6.24 || 
皆共合掌 聽受佛語 其佛當壽 十二小劫 正法住世 二十小劫 像法亦住 二十小劫 
24. He shall stay twelve intermediate kalpas; the true law of that most high of men is to last twenty intermediate kalpas and the counterfeit of it as many. 
atha khalu bhagavān punar eva sarvāvantaṃ bhikṣusaṃgham āmantrayate sma  - ārocayāmi vo bhikṣayaḥ, prativedayāmi |  ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano ’ṣṭānāṃ buddhakoṭīśatasahasrāṇām antike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati |  parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṃ ratnānām |  tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya |  teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiś ca (101,1) |  tataś ca bhūyaḥ pareṇa paratareṇa punar viśatīnāṃ buddhakoṭīnāmantike evarūpam eva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati |  sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan |  pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrācchoḍitaṃ puṣpasaṃstarasaṃstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaḥatasahasropaḥobhitaṃ bahubodhisattvaḥatasahasrālaṃkṛtam |  dvādaḥa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati |  viṃḥatiṃ cāsya antarakalpān saddharmaḥ sthāsyati |  viṃḥatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati || 
爾時世尊復告諸比丘衆:  “我今語汝,  是大迦旃延,於當來世,以諸供具,供養奉事八千億佛,恭敬尊重。  諸佛滅後,各起塔廟,高千由旬,縱廣正等五百由旬,  皆以金、銀、琉璃、車璖、馬瑙、眞珠、玟瑰、七寶合成,  衆華、瓔珞、塗香、末香、燒香、繒蓋、幢幡,供養塔廟。  過是已後,當復供養二萬億佛,亦復如是。  供養是諸佛已,具菩薩道,當得作佛。號曰閻浮那提金光如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  其土平正,頗梨爲地,寶樹莊嚴,黃金爲繩以界道側,妙華覆地,周遍淸淨,見者歡喜。無四惡道——地獄、餓鬼、畜生、阿修羅道,多有天、人、諸聲聞衆及諸菩薩、無量萬億莊嚴(009_0749_b)其國。  佛壽十二小劫,  正法住世二十小劫,  像法亦住二十小劫。” 
Again the Lord addressed the complete assembly of monks:  I announce to you, monks, I make known  that the senior Mahâ-Katyâyana here present, my disciple, shall pay homage to eight thousand kotis of Buddhas; shall show them respect, honour, reverence, veneration, and worship;  at the expiration of those Tathâgatas he shall build Stûpas, a thousand yoganas in height, fifty yoganas in circumference, and consisting of seven precious substances,  to wit, gold, silver, lapis lazuli, crystal, red pearl, emerald, and, seventhly, coral.  Those Stûpas he shall worship with flowers, incense, perfumed wreaths, ointments, powder, robes, umbrellas, banners, flags, triumphal streamers.  Afterwards he shall again pay a similar homage to twenty kotis of Buddhas; show them respect, honour, reverence, veneration, and worship.  Then in his last bodily existence, his last corporeal appearance, he shall be a Tathâgata in the world, an Arhat, &c. &c., named Gambûnada-prabhâsa (i.e. gold-shine), endowed with science and conduct, &c.  His Buddha-field will be thoroughly pure, even, nice, pretty, beautiful, crystalline, variegated with jeweltrees, interlaced with gold threads, strewed with flowers, free from beings of the brute creation, hell, and the host of demons, replete with numerous men and gods, adorned with many hundred thousand disciples and many hundred thousand Bodhisattvas.  The measure of his lifetime shall be twelve intermediate kalpas;  his true law shall continue twenty intermediate kalpas  and its counterfeit as many. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
śṛṇotha me bhikṣava adya sarve udāharantasya girāmananyathām |
kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ kariṣyate pūja vināyakānām || 6.25 || 
諸比丘衆 皆一心聽 如我所說 眞實無異 是迦栴延 當以種種 妙好供具 供養諸佛 
25. Listen all to me, ye monks, since I am going to utter an infallible word . Katyâyana here, the senior, my disciple, shall render worship to the Leaders. 
satkāru teṣāṃ ca bahuprakāraṃ bahūvidhaṃ lokavināyakānām |
stūpāṃś ca kārāpayi nirvṛtānāṃ puṣpehi gandhehi ca pūjayiṣyati || 6.26 || 
諸佛滅後 起七寶塔 亦以華香 供養舍利 
26. He shall show veneration of various kinds and in many ways to the Leaders, after whose expiration he shall build Stûpas, worshipping them with flowers and perfumes. 
labhitva so paścimakaṃ samucchrayaṃ pariśuddhakṣetrasmi jino bhaviṣyati |
paripūrayitvā imam eva jñānaṃ deśeṣyate prāṇisahasrakoṭinām || 6.27 || 
其最後身 得佛智慧 成等正覺 國土淸淨 
27. In his last bodily existence he shall be a Gina, in a thoroughly pure field, and after acquiring full knowledge he shall preach to a thousand kotis of living beings. 
sa satkṛto loki sadevakasmin prabhākaro buddha vibhurbhaviṣyati |
jāmbūnadābhāsu sa cāpi nāmnā saṃtārako devamanuṣyakoṭinām || 6.28 || 
度脫無量 萬億衆生 皆爲十方 之所供養 佛之光明 無能勝者 其佛號曰 閻浮金光 
28. He shall be a mighty Buddha and illuminator, highly honoured in this world, including the gods, under the name of Gâmbunada-prabhâsa, and save kotis of gods and men. 
bahubodhisattvās tatha śrāvakāś ca amitā asaṃkhyā pi ca tatra kṣetre |
upaśobhayiṣyanti ti buddhaśāsanaṃ bhavaprahīṇā vibhavāś ca sarve || 6.29 || 
菩薩聲聞 斷一切有 無量無數 莊嚴其國 
29. Many Bodhisattvas as well as disciples, beyond measure and calculation, will in that field adorn the reign of that Buddha, all of them freed from existence and exempt from existence. 
(102,1) atha khalu bhagavān punar eva sarvāvantaṃ bhikṣusaṃgham āmantrayate sma  - ārocayāmi vo bhikṣavaḥ, prativedayāmi |  ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano ’ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati |  parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān |  tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya |  yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena |  teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ |  tataś ca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇām evaṃrūpam eva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati |  paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  manobhir āmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati |  ratiprapūrṇaś ca nāma sa kalpo bhaviṣyati |  pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati, samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiś ca bodhisattvaiś ca |  caturviśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati |  catvāriṃśacca antarakalpān saddharmaḥ sthāsyati |  catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati || 
爾時世尊復告大衆:  “我今語汝,  是大目犍連,當以種種供具供養八千諸佛,恭敬尊重。  諸佛滅後,各起塔廟,  高千由旬,縱廣正等五百由旬,皆以金、銀、琉璃、車璖、馬瑙、眞珠、玫瑰、七寶合成,  衆華、瓔珞、塗香、末香、燒香、繒蓋、幢幡,以用供養。  過是已後,當復供養二百萬億諸佛,亦復如是。  當得成佛,號曰多摩羅跋栴檀香如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈(009_0749_c)夫、天人師、佛、世尊。  劫名喜滿,  國名意樂。  其土平正,頗梨爲地,寶樹莊嚴,散眞珠華,周遍淸淨,見者歡喜。多諸天、人、菩薩、聲聞,其數無量。  佛壽二十四小劫,  正法住世四十小劫,  像法亦住四十小劫。” 
Again the Lord addressed the complete assembly of monks:  I announce to you, monks, I make known,  that the senior Mahâ-Maudgalyâyana here present, my disciple, shall propitiate twenty-eight thousand Buddhas and pay those Lords homage of various kinds; he shall show them respect, &c.,  and after their expiration build Stûpas consisting of seven precious substances,  to wit, gold, silver, lapis lazuli, crystal, red pearl, emerald, and, seventhly, coral;   (Stûpas) a thousand yoganas in height and five hundred yoganas in circumference,  which Stilpas he shall worship in different ways, with flowers, incense, perfumed wreaths, ointments, powder, robes, umbrellas, banners, flags, and triumphal streamers.  Afterwards he shall again pay a similar worship to twenty hundred thousand kotis of Buddhas; he shall show respect, &c.,  and in his last bodily existence become in the world a Tathâgata, &c., named Tamâlapatrakandanagandha, endowed with science and conduct, &c.  The field of that Buddha will be called Manobhirâma;  his period Ratipratipûrna.  And that Buddha-field will be even, nice, pretty, beautiful, crystalline, variegated with jewel-trees, strewn with detached flowers, replete with gods and men, frequented by hundred thousands of Seers, that is to say, disciples and Bodhisattvas.  The measure of his lifetime shall be twenty-four intermediate kalpas;  his true law is to last forty intermediate kalpas  and its counterfeit as many. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
maudgalyagotro mama śrāvako ’yaṃ jahitva mānuṣyakamātmabhāvam |
viṃśatsahasrāṇi jināna tāyināmanyāṃś ca aṣṭau virajāna drakṣyati || 6.30 || 
我此弟子 大目犍連 捨是身已 得見八千 
30. The scion of the Mudgala-race, my disciple here, after leaving human existence shall see twenty thousand mighty Ginas and eight (thousand) more of these faultless beings. 
cariṣyate tatra ca brahmacaryaṃ bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ |
satkāru teṣāṃ dvipadottamānāṃ vividhaṃ tadā kāhi vināyakānām || 6.31 || 
二百萬億 諸佛世尊 爲佛道故 供養恭敬 
31. Under them he shall follow a course of duty, trying to reach Buddha-knowledge; he shall pay homage in various ways to those Leaders and to the most high of men. 
saddharmu teṣāṃ vipulaṃ praṇītaṃ dhāretva kalpāna sahasrakoṭyaḥ |
pūjāṃ ca stūpeṣu kariṣyate tadā parinirvṛtānāṃ sugatāna teṣām || 6.32 || 
於諸佛所 常修梵行 於無量劫 奉持佛法 
32. After keeping their true law, of wide reach and sublime, for thousands of kotis of Æons, he shall at the expiration of those, Sugatas worship their Stûpas. 
ratnāmayān stūpa savaijayantān kariṣyate teṣa jinottamānām |  (103,1) puṣpehi gandhehi ca pūjayanto vādyehi vā lokahitānukampinām || 6.33 || 
諸佛滅後 起七寶塔 長表金剎 華香伎樂 而以供養 諸佛塔廟 漸漸具足 菩薩道已 於意樂國 
33. In honour of those most high Ginas, those mighty beings I so beneficial to the world, he shall erect Stûpas consisting of precious substances,  and decorated with triumphal streamers, worshipping them with flowers, perfumes, and the sounds of music. 
tatpaścime caiva samucchrayasmin priyadarśane tatra manojñakṣetre |
bhaviṣyate lokahitānukampī tamālapatracandanagandha nāmnā || 6.34 || 
而得作佛 號多摩羅 栴檀之香 
34. At the period of his last bodily existence he shall, in a nice and beautiful field, be a Buddha bounteous and compassionate to the world, under the name of Tamâlapatrakandanagandha. 
caturviśapūrṇāntarakalpa tasya āyuṣpramāṇaṃ sugatasya bheṣyati |
prakāśayantasyima buddhanetrīṃ manujeṣu deveṣu ca nityakālam || 6.35 || 
其佛壽命 二十四劫 常爲天人 演說佛道 
35. The measure of that Sugata's life shall be fully twenty-four intermediate kalpas, during which he shall be assiduous in declaring the Buddha-rule to men and gods. 
bahuśrāvakātasya jinasya tatra koṭī sahasrā yatha gaṅgavālikāḥ |
ṣaḍabhijña traividya maharddhikāś ca abhijñaprāptāḥ sugatasya śāsane || 6.36 || 
聲聞無量 如恒河沙 三明六通 有大威德 
36. That Gina shall have many thousands of kotis of disciples, innumerable as the sands of the Ganges, gifted with the six transcendent faculties and the triple science, and possessed of magic power, under the command of that Sugata. 
avaivartikāśco bahubodhisattvā ārabdhavīryāḥ sada saṃprajānāḥ |
abhiyuktarūpāḥ sugatasya śāsane teṣāṃ sahasrāṇi bahūni tatra || 6.37 || 
菩薩無數 志固精進 於佛智慧 皆不退轉 
37. Under the reign of that Sugata there shall also appear numerous Bodhisattvas, many thousands of them, unable to slide back (or to deviate), developing zeal, of extensive knowledge and studious habits. 
parinirvṛtasyāpi jinasya tasya saddharmu saṃsthāsyati tasmi kāle |
viṃśacca viṃśāntarakalpa pūrṇā etatpramāṇaṃ pratirūpakasya || 6.38 || 
佛滅度後 正法當住 四十小劫 像法亦爾 我諸弟子 威德具足 
38. After that Gina's expiration his true law shall measure in time twenty-four intermediate kalpas in full; its counterfeit shall have the same measure. 
maharddhikāḥ pañca mi śrāvakā ye nirdiṣṭa ye te maya agrabodhaye |
anāgate ’dhvāni jināḥ svayaṃbhuvasteṣāṃ ca caryāṃ śṛṇuthā mamāntikāt || 6.39 || 
其數五百 皆當授記 於未來世 咸得成佛 (009_0750_a)我及汝等 宿世因緣 吾今當說 汝等善聽 
39. These are my five mighty disciples whom I have destined to supreme enlightenment and to become in future self-born Ginas; now hear from me their course.  
ity āryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login