You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(Mahāpadāna-Suttanta.) Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṃ. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍapāta-paṭikkantānaṃ Kareri-maṇḍala-māḷe sannisinnānaṃ sannipatitānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi: 
‘Iti pubbe-nivāso iti {pubbe-}nivāso ti.’ 
2. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ. 
Atha kho Bhagavā uṭṭhāy’ āsanā yena Karerimaṇḍala-māḷo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
‘Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?' Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ: 
‘Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍapāta (002) paṭikkantānaṃ Kareri-maṇḍala-māḷe sannisinnānaṃ sannipatitānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi: 
"Iti pubbe-nivāso iti {pubbe-}nivāso ti." 
Ayaṃ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto ti.’ 
3. ‘Iccheyyātha no tumhe bhikkhave pubbe-nivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotun ti?' ‘Etassa Bhagavā kālo, etasa Sugata kālo, yaṃ bhagavā pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya, Bhagavato sutvā bhikkhū dhāressantīti.’ 
‘Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
4. ‘Ito so bhikkhave eka-navuto kappo yaṃ Vipassī bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Ito so bhikkhave eka-tiṃso kappo yaṃ Sikhī bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Tasmiṃ yeva kho bhikkhave eka-tiṃse kappe Vessabhū bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Imasmiṃ yeva kho bhikkhave bhadda-kappe Kakusandho bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Imasmiṃ yeva kho bhikkhave bhadda-kappe Konāgamano bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Imasmiṃ yeva kho bhikkhave bhadda-kappe Kassapo bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Imasmiṃ yeva kho bhikkhave bhadda-kappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno. 
5. ‘Vipassī bhikkhave bhagavā arahaṃ sammā-sambuddho khattiyo jātiyā ahosi, khattiya-kule udapādi. 
Sikhī bhikkhave bhagavā arahaṃ sammā-sambuddho (003) khattiyo jātiyā ahosi, khattiya-kule udapādi. 
Vessabhū bhikkhave bhagavā arahaṃ sammā-sambuddho khattiyo jātiyā ahosi, khattiya-kule udapādi. 
Kakusandho bhikkhave bhagavā arahaṃ sammā-sambuddho brāhmaṇo jātiyā ahosi, brāhmaṇa-kule udapādi. 
Konāgamano bhikkhave bhagavā arahaṃ {sammā-}sambuddho brāhmaṇo jātiyā ahosi, brāhmaṇa-kule udapādi. 
Kassapo bhikkhave bhagavā arahaṃ sammā-sambuddho brāhmaṇo jātiyā ahosi, brāhmaṇa-kule udapādi. 
Ahaṃ bhikkhave etarahi arahaṃ sammā-sambuddho khattiyo jātiyā ahosiṃ, khattiya-kule uppanno. 
6. ‘Vipassī bhikkhave bhagavā arahaṃ sammā-sambuddho Koṇḍañño gottena ahosi. 
Sikhī bhikkhave bhagavā arahaṃ sammā-sambuddho Koṇḍañño gottena ahosi. 
Vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho Koṇḍañño gottena ahosi. 
Kakusandho bhikkhave bhagavā arahaṃ sammā-sambuddho Kassapo gottena ahosi. 
Konāgamano bhikkhave bhagavā arahaṃ sammā-sambuddho Kassapo gottena ahosi. 
Kassapo bhikkhave bhagavā arahaṃ sammā-sambuddho Kassapo gottena ahosi. 
Ahaṃ bhikkhave etarahi arahaṃ sammāsambuddho Gotamo gottena. 
7. ‘Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītiṃ vassa-sahassāni āyuppamāṇaṃ ahosi. 
Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa sattati vassa-sahassāni āyuppamāṇaṃ ahosi. 
Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa saṭṭhi vassa-sahassāni āyuppamāṇaṃ ahosi. 
Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa cattārīsaṃ vassa-sahassāni āyuppamāṇaṃ ahosi. 
Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa tiṃsa vassa-sahassāni āyuppamā (004) ṇaṃ ahosi. 
Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa vīsatiṃ vassa-sahassāni āyuppamāṇaṃ ahosi. 
Mayhaṃ bhikkhave etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahusaṃ, yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. 
8. ‘Vipassī bhikkhave bhagavā arahaṃ sammā-sambuddho pāṭaliyā mūle abhisambuddho. 
Sikhī bhikkhave bhagavā arahaṃ sammā-sambuddho puṇḍarīkassa mūle abhisambuddho. 
Vessabhū bhikkhave bhagavā arahaṃ sammā-sambuddho sālassa mūle abhisambuddho. 
Kakusandho bhikkhave bhagavā arahaṃ sammā-sambuddho sirīsassa mūle abhisambuddho. 
Konāgamano bhikkhave bhagavā arahaṃ sammā-sambuddho udumbarassa mūle abhisambuddho. 
Kassapo bhikkhave bhagavā arahaṃ sammā-sambuddho nigrodhassa mūle abhisambuddho Ahaṃ bhikkhave etarahi arahaṃ sammā-sambuddho assatthassa mūle abhisambuddho. 
9. ‘Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa Khaṇḍa-Tissaṃ nāma sāvaka-yugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Sakhissa bhikkhave bhagavato arahato sammā-sambuddhassa Abhibhū-Sambhavaṃ nāma sāvaka-yugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa Soṇ-Uttaraṃ nāma sāvaka-yugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Kakusandhassa bhikkhave bhagavato arahato sammā-sambuddhassa Vidhūra-Sañjīvaṃ nāma sāvaka-yugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa Bhiyyos-Uttaraṃ nāma sāvaka-yugaṃ ahosi (005) aggaṃ bhadda-yugaṃ. 
kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa Tissa-Bhāradvājaṃ nāma sāvaka-yugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Mayhaṃ bhikkhave etarahi Sāriputta-Moggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ. 
10. ‘Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. 
Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-{bhikkhu-sata}sahassaṃ. 
Eko sāvakānaṃ sannipāto ahosi {bhikkhu-sata}sahassaṃ. 
Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhusahassāni. 
Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. 
‘Sikhissa bhikkhave bhagavato arahato sammā-sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. 
Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-{sahassaṃ}. 
Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni. 
Eko sāvakānaṃ sannipāto ahosi sattati bhikkhusahassāni. 
Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. 
‘Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. 
Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni. 
Eko sāvakānaṃ sannipāto ahosi {sattati}bhikkhu-sahassāni. 
Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni. 
Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. 
‘Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsaṃ bhikkhu-sahassāni. 
Kakusandhassa bhikkhave bhagavato arahato sammā-sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. 
‘Konāgamanassa bhikkhave bhagavato arahato sammā (006) sambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni. 
Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. 
‘Kassapassa bhikkhave Bhagavato arahato sammā-sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsatiṃ bhikkhu-sahassāni. 
Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. 
‘Mayhaṃ bhikkhave etarahi eko sāvakānaṃ sannipāto ahosi aḍḍha-teḷasāni bhikkhu-satāni. 
Mayhaṃ bhikkhave ayaṃ eko {sāvakānaṃ} sannipāto ahosi sabbesaṃ yeva {khīṇāsavānaṃ}. 
11. ‘Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Sikhissa bhikkhave bhagavato arahato sammā-sambuddhassa Khemaṃkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa Upasannako nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Kakusandhassa bhikkhave bhagavato arahato sammā-sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa Sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Mayhaṃ bhikkhave etarahi Ānando bhikkhu upaṭṭhāko aggupaṭṭhāko. 
12. ‘Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa Bandhumā nāma rājā pitā ahosi, Ban (007) dhumatī nāma devī mātā ahosi janettī. 
Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhānī ahosi. 
‘Sikhissa bhikkhave bhagavato arahato sammā-sambuddhassa Aruṇo nāma rājā pitā ahosi, Pabhāvatī nāma devī mātā ahosi janettī. 
Aruṇāssa rañño Aruṇavatī nāma nagaraṃ rāja-dhānī ahosi. 
‘Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa Suppatīto nāma rājā pitā ahosi, Yasavatī nāma devī mātā ahosi janettī. 
Suppatītassa rañño Anopamaṃ nāma nagaraṃ rāja-dhānī ahosi. 
‘Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa Aggidatto nāma Brāhmaṇo pitā ahosi, Visākhā nāma Brāhmaṇī mātā ahosi janettī. 
Tena kho pana bhikkhave samayena Khemo nāma rāja ahosi. 
Khemassa rañño Khemavavatī nāma nagaraṃ rājā-dhānī ahosi. 
‘Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa Yaññadatto nāma Brāhmaṇo pitā ahosi, Uttarā nāma Brāhmaṇī mātā ahosi janettī. 
Tena kho pana bhikkhave samayena Sobho nāma rājā ahosi. 
Sobhassa rañño Sobhavatī nāma nagaraṃ rājā-dhānī ahosi. 
‘Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa Brahmadatto nāma Brāhmaṇo pitā ahosi, Dhanavatī nāma Brāhmaṇī mātā ahosi janettī. 
Tena kho pana bhikkhave samayena Kikī nāma rājā ahosi. 
Kikissa rañño Bārāṇasī nāma nagaraṃ rājā-dhānī ahosi. 
‘Mayhaṃ bhikkhave etarahi Suddhodano nāma rājā pitā ahosi, Māyā devī mātā janettī, Kapilavatthu nagaraṃ rāja-dhānī ti.’ 
Idam avoca Bhagavā. 
Idaṃ vatvā Sugato uṭṭhāy' āsanā vihāraṃ pāvisi. 
(008) 13. Atha kho tesaṃ bhikkhūnaṃ acira-pakkantassa Bhagavato ayam antarā kathā udapādi: 
‘Acchariyaṃ āvuso abbhutaṃ āvuso Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinnavaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāṇato pi anussarissati, sāvaka-yugato pi anussarissati, sāvaka-sannipātato pi anussarissati -- "Evaṃjaccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā evaṃ-gottā evaṃ-sīlā evaṃ-dhammā evaṃ-pañña evaṃ-vihārī evaṃvimuttā te Bhagavato ahesuṃ iti pīti." 
Kin nu kho āvuso? Tathāgatass’ eva nu kho esā dhamma-dhātu suppaṭividdhā yassā dhamma-dhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinnavaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati "Evaṃjaccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā, evaṃgottā, evaṃ-sīlā, evaṃ-dhammā, evaṃ-paññā, evaṃ-vihārī, {evaṃ-vimuttā} te Bhagavanto ahesuṃ iti pīti"? Udāhu devatā Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chin (009) na-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: 
"Evaṃ-jaccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā {evaṃ-gottā} evaṃsītā evaṃ-dhammā evaṃ-paññā evaṃ-vihārī evaṃvimuttā te Bhagavanto ahesuṃ iti pīti"?' Ayañ ca h’ idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti. 
14. Atha kho Bhagavā sāyaṇhā-samayaṃ {paṭisallānā} vuṭṭhito yena Karerimaṇḍala-māḷo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
‘Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?' Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ: 
‘Idha bhante amhākaṃ acira-pakkantassa Bhagavato ayaṃ antarā kathā udapādi: 
"Acchariyaṃ āvuso abbhutaṃ āvuso Tathāgatassa mahiddhikata mahānubhāvātā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabbadukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvakayugato pi anussarati, sāvaka-sannipātato pi anussarati: 
‘Evaṃ-jaccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā, evaṃ-gottā, evaṃ-sīlā, evaṃ-dhammā, evaṃ-paññā, evaṃvihāri, evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti." 
Kin nu kho āvuso? Tathāgatass’ eva nu kho esā dhammadhātu suppaṭividdhā yassā dhamma-dhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkhavītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: 
Evaṃ (010) jaccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā, evaṃ{gottā}, evaṃ-sīlā, evaṃ-dhammā, evaṃ-paññā, evaṃvihāri, evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti"? Udāhu devatā {Tathāgatassa} etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: 
Evaṃjaccā te Bhagavanto ahesuṃ iti pi, {evaṃ-nāmā} evaṃ-gottā evaṃ-sīlā evaṃ-dhammā evaṃ-paññā evaṃvihārī evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti"?' ‘Ayaṃ kho no bhante antarā kathā vippakatā atha bhagavā anuppatto ti.’ 
15. ‘Tathāgatass’ ev’ esā bhikkhave dhamma-dhāti suppaṭividdhā yassā dhamma-dhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: 
"Evaṃjaccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā, evaṃgottā, evaṃ-sīlā, evaṃ-dhammā, evaṃ-paññā, evaṃ-vihārī, evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti." 
Devatā pi Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: 
"Evaṃ-jāccā te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā, evaṃ-gottā, evaṃsīlā, evaṃ-dhammā, evaṃ-paññā,evaṃ-vihārī, evaṃvimuttā te Bhagavanto ahesuṃ iti pīti." 
‘Iccheyyātha no tumhe bhikkhave bhiyyoso mattāya (011) pubbe-nivāsa-paṭisaṃyuttaṃ dhamimiṃ kathaṃ sotun ti?' ‘Etassa Bhagavā kālo, etassa Sugata kālo. 
Yaṃ Bhagavā bhiyyoso mattāya pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya, Bhagavato sutvā bhikkhū dhāressantīti.’ 
‘Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
16. ‘Ito so bhikkhave ekanavuto kappo yaṃ Vipassī bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Vipassī bhikkhave bhagavā arahaṃ sammā-sambuddho khattiyo jātiyā ahosi, khattiya-kule udapādi. 
Vipassī bhikkhave bhagavā arahaṃ sammā-sambuddho Koṇḍañño gottena ahosi. 
Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa asīti-vassa-sahassāni āyuppamāṇaṃ ahosi. 
Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. 
Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa Khaṇḍa-Tissaṃ nāma sāvaka-yugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. 
Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhibhikkhusata-sahassaṃ. 
Eko sāvakānaṃ sannipāto ahosi bhikkhusata-sahassaṃ. 
Eko sāvakānaṃ sannipāto ahosi asīti- {bhikkhu-sahassāni}. 
Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṃ sannipātā {ahesuṃ} sabbesaṃ yeva khīṇāsavānaṃ. 
Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Vipassissa bhikkhave bhagavato arahato sammā-saṃbuddhassa Bandhumā nāma rājā pitā ahosi, Bandhumatī (012) nāma devī mātā ahosi janettī. 
Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhānī ahosi. 
17. ‘Atha kho bhikkhave Vipassī Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkami. 
Ayam ettha dhammatā. 
‘Dhammatā esā bhikkhave, yadā Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkamati atha sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obbāso pātubhavati atikkamma devānaṃ devānubhāvaṃ. 
Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāra-timisā, yāttha pi 'me candima-suriyā evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṃ devānubhāvaṃ. 
Ye pi tattha sattā upapannā, te pi ten' obhāsena aññaṃ aññaṃ sañjānanti: 
"Aññe pi kira bho santi sattā idhūpapannā ti." 
Ayañ ca dasa-sahassī lokadhātu saṃkampati sampakampati sampavedhati. 
Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm’ eva devānaṃ devānubhāvaṃ. 
Ayam ettha dhammatā. 
17. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṃ okkanto hoti, cattāro naṃ deva-puttā catuddisaṃ rakkhāya upagacchanti: 
"Mātaṃ Bodhisattaṃ vā Bodhisatta-mātaraṃ vā manusso vā amanusso vā koci vā viheṭhesīti." 
Ayam ettha dhammatā. 
18. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṃ okkanto hoti, pakatiyā sīlavatī Bodhisatta-mātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesu (013) micchācārā, viratā musā-vādā, viratā surā-meraya-majjapamādaṭṭhānā. 
Ayam ettha dhammatā. 
19. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu purisesu mānasaṃ uppajjati kāma-guṇūpasaṃhitaṃ, anatikkamaniyā ca Bodhisattamātā hoti kenaci purisena rattacittena. 
Ayam ettha dhammatā. 
20. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṃ okkanto hoti, lābhinī Bodhisatta-mātā hoti pañcannaṃ kāma-guṇānaṃ, sā pañcahi kāma-guṇehi samappitā samaṅgibhūtā parivāreti. 
Ayam ettha dhammatā. 
21. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisatta-mātu kocid eva ābādho uppajjati, sukhinī Bodhisatta-mātā hoti akilantakāyā, Bodhisattañ ca Bodhisatta-mātā tiro-kucchi-gataṃ passati sabbaṅga-paccaṅgiṃ abhinindriyaṃ. 
‘Seyyathā pi bhikkhave maṇi {veḷuriyo} subho jātimā aṭṭhaṃso suparikamma-kato accho vippasanno sabbākārasampanno. 
Tatra 'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā. 
Tam enaṃ cakkhumā puriso hatthe karitvā {paccavekkheyya}: 
"Ayaṃ kho maṇi {veḷuriyo} subho jātimā {aṭṭhaṃso} suparikamma-kato accho vippasanno sabbākāra-sampanno Tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā ti." 
Evam eva kho bhikkhave yadā Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisatta-mātu kocid eva ābādho uppajjati, sukhinī Bodhisatta-mātā hoti akilanta-kāyā, Bodhisattañ (014) ca Bodhisatta-mātā tiro-kucchi-gataṃ passati sabbaṅgapaccaṅgiṃ abhinindriyaṃ. 
Ayam ettha dhammatā. 
22. ‘Dhammatā esā bhikkhave, sattāha-jāte Bodhisatte Bodhisatta-mātā kālaṃ karoti, Tusitaṃ kāyaṃ uppajjati. 
Ayam ettha dhammatā. 
23. ‘Dhammatā esā bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisatta-mātā vijāyati, das eva māsāni Bodhisattaṃ Bodhisatta-mātā kucchinā pariharitvā vijāyati. 
Ayam ettha dhammatā. 
24. ‘Dhammatā esā bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisatta-mātā vijāyati, ṭhitā va Bodhisattaṃ Bodhisattamātā vijāyati. 
Ayam ettha dhammatā. 
25. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā. 
Ayam ettha dhammatā. 
26. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchismā nikkhamati appatto va Bodhisatto paṭhaviṃ hoti, cattāro naṃ deva-puttā {paṭiggahetvā} mātu purato ṭhapenti: 
"Attamanā devī hohi, Mahesakkho te putto uppanno ti." 
Ayam ettha dhammatā. 
27. ‘Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati, amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. 
‘Seyyathā pi bhikkhave maṇi-ratanaṃ Kāsike vatthe nikkhittaṃ, n’ eva maṇi-ratanaṃ Kāsikaṃ vatthaṃ makkheti, na pi Kāsikaṃ vatthaṃ maṇi-ratanaṃ makkheti -tam kissa hetu? ubhinnaṃ suddhattā -- evam eva kho bhikkhave yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati, amakkhito uddena amakkhito (015) semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. 
Ayam ettha dhammatā. 
28. ‘Dhammatā esā bhikkhave. 
Yadā Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udaka-kiccaṃ karonti mātucca. 
Ayam ettha dhammatā. 
29. ‘Dhammatā esā bhikkhave. 
Sampati-jāto Bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho satvapada-vītihārena gacchati, setamhi chatte anuhīramāne sabbā ca disā viloketi āsabhiñ ca vācaṃ bhāsati: 
"Aggo 'ham asmi lokassa, jeṭṭho 'ham asmi lokkassa, seṭṭho 'ham asmi lokassa, ayam anitimā jāti, n’ atthi {dāni} punabbhavo ti." 
Ayam ettha dhammatā. 
30. ‘Dhammatā esā bhikkhave. 
Yadā Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke sammārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkamm’ eva devānaṃ devānubhāvaṃ. 
Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakārā-timisā, yattha pi 'me {candima-suriyā} evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm’ eva devānaṃ devānubhāvaṃ. 
Ye pi tattha sattā upapannā, te pi ten' obhāsena aññam aññaṃ sañjānanti: 
"Aññe pi kira bho santi sattā idhūpapannā ti." 
Ayañ ca dasa-sahassī lokadhātu saṃkampati sampakampati sampavedhati. 
Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm, eva devānaṃ devānubhāvaṃ. 
Ayam ettha dhammatā. 
(016) 31. ‘Jāte kho pana bhikkhave Vipassimhi kumāre, Bandhumato rañño paṭivedesuṃ: 
"Putto te deva jāto, taṃ devo passatūti." 
Addasā kho bhikkhave Bandhumā rājā Vipassīkumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etad avoca: 
Passantu bhonto nemittā brāhmaṇā kumāran ti." 
Addasāsuṃ kho bhikkhave nemittā brāhmaṇā Vipassīkumāraṃ, disvā Bandhumaṃ rājānaṃ etad avocuṃ: 
"Attamano deva hohi, {mahesakkho} te deva putto uppanno. 
Lābhā te Mahārāja, suladdhaṃ te Mahārāja, yassa te kule evarūpo putto uppanno. 
Ayaṃ hi deva kumāro dvattiṃsa Mahāpurisa-lakkhaṇehi samannāgato, yehi samannāgatassa Mahāpurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati, rājā hoti cakka-vatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakkaratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthiratanaṃ gahapati-ratanaṃ pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti {sammā-sambuddho} loke vivattacchaddo. 
32. "‘Katamehi cāyaṃ deva kumāro dvattiṃsa Mahāpurisa-lakkhaṇehi samannāgato yehi {samannāgatassa} Mahāpurisassa dve gatiyo bhavanti anaññā? Sace agāraṃ ajjhāvasati, rājā hoti cakka-vatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato. 
Tass’ imāni satta ratanāni (017) bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapatiratanaṃ pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā. 
So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti {sammā-}sambuddho loke vivattacchaddo. 
"‘Ayaṃ hi deva kumāro suppatiṭṭhita-pādo. 
Yam pāyaṃ deva kumāro suppatiṭṭhita-pādo, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṃ bhavati. 
"‘Imassa deva kumārassa {heṭṭhā}-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. 
Yam pi deva imassa kumārassa {heṭṭhā}-pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṃ bhavati. 
"‘Ayaṃ hi deva kumāro āyata-paṇhī ... pe ... 
"‘Ayaṃ hi deva kumāro dīghaṅgulī ... pe ... 
"‘Ayaṃ hi deva kumāro mudu-taluṇa-hattha-pādo ... pe ... 
"‘Ayaṃ hi deva kumāro jāla-hattha-pādo ... pe ... 
"‘Ayaṃ hi deva kumāro ussaṅkha-pādo ... pe ... 
"‘Ayaṃ hi deva kumāro eṇi-jaṅgho ... pe ... 
"‘Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati ... pe ... 
"‘Ayaṃ hi deva kumāro kosohita-vatthaguyho ... pe ... 
"‘Ayaṃ hi deva kumāro suvaṇṇa-vaṇṇo kañcana{sannibha-ttaco} ... pe ... 
"‘Ayaṃ hi deva kumāro sukhumacchavī sukhu (018) mattā chaviyā rajojallaṃ kāye na upalimpati ... pe ... 
"‘Ayaṃ hi deva kumāro ekeka-lomo ekekāni lomāni loma-kūpesu jātāni ... pe ... 
"‘Ayaṃ hi deva kumāro uddhagga-lomo uddhaggāni lomāni jātāni nīlāni añjana-vaṇṇāni kuṇḍalavattāni dakkhiṇāvattaka-jātāni ... pe ... 
"‘Ayaṃ hi deva kumāro brahmujju-gatto ... pe ... 
"‘Ayaṃ hi deva kumāro sattussado ... pe ... 
"‘Ayaṃ hi deva kumāro sīha-pubbaddhakāyo ... pe ... 
"‘Ayaṃ hi deva kumāro citantaraṃso ... pe ... 
"‘Ayaṃ hi deva kumāro nigrodha-parimaṇḍalo, {yāvatakv assa} kāyo tāvatakvassa vyāmo, {yāvatakv assa} vyāmo tāvatakvassa kāyo ... pe ... 
"‘Ayaṃ hi deva kumāro {samavatta-kkhandho} ... "‘Ayaṃ hi deva kumāro {rasaggas-aggī} ... pe ... 
"‘Ayaṃ hi deva kumāro sīha-hanu ... pe ... 
"‘Ayaṃ hi deva kumāro cattālīsa-danto ... pe ... 
"‘Ayaṃ hi deva kumāro sama-danto ... pe ... 
"‘Ayaṃ hi deva kumāro avivaradanto ... pe ... 
"‘Ayaṃ hi deva kumāro susukka-dāṭho ... pe ... 
"‘Ayaṃ hi deva kumāro pahūta-jivho ... pe ... 
"‘Ayaṃ hi deva kumāro Brahmassaro karavīkabhāṇī ... pe ... 
"‘Ayaṃ hi deva kumāro abhinīla-netto ... pe ... 
"‘Ayaṃ hi deva kumāro go-pakhumo ... pe ... 
"‘Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā. 
Yam pi deva imassa kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā, (019) idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṃ bhavati. 
"‘Ayaṃ hi deva kumāro uṇhīsasīso. 
Yam pāyaṃ deva kumāro uṇhīsa-sīso, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṃ bhavati. 
33. "‘Imehi kho ayaṃ deva kumāro dvattiṃsa Mahāpurisa-lakkhaṇehi samannāgato, yehi samannāgatassa Mahāpurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratanasamannāgato. 
Tass’ imāni satta-ratanāni bhavanti: 
seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ. 
Paro-sahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅga-rūpā {parasenappamaddanā}. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti {sammā-} sambuddho loke vivattacchaddo ti." 
‘Atha kho bhikkhave Bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabba-kāmehi santappesi. 
34. ‘Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa dhātiyo upaṭṭhāpesi. 
Aññā sudaṃ pāyenti, aññā nahāpenti, aññā dhārenti, aññā aṅkena pariharanti. 
Jātassa kho pana bhikkhave Vipassissa kumārassa setacchattaṃ dhārayittha divā c’ eva rattiñ ca: 
"mā naṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā {bādhā} ti." 
Jāto kho pana bhikkhave Vipassī kumāro bahuno janassa piyo ahosi manāpo. 
Seyyathā pi bhikkhave uppalaṃ vā (020) padumaṃ vā puṇḍarīkaṃ vā bahuno janassa piyaṃ manāpaṃ, evam eva kho bhikkhave Vipassī kumāro bahuno janassa piyo ahosi manāpo. 
Svāssudaṃ aṅken' eva aṅkaṃ pariharīyati. 
35. ‘Jāto kho pana bhikkhave Vipassī kumāro mañjussaro ca ahosi vaggu-ssaro ca madhura-ssaro ca pemanīya-ssaro ca. 
Seyyathā pi bhikkhave Himavante pabbate karavīkā nāma sakuṇa-jāti mañjussarā ca vaggu{madhura-ssarā} ca pemanīyassarā ca, evam eva kho bhikkhave Vipassī kumāro mañjussaro ca ahosi {vaggu-ssaro} ca madhurassaro ca pemanīyassaro ca. 
36. ‘Jātassa kho pana bhikkhave Vipassissa kumārassa kamma-vipākajaṃ dibbaṃ cakkhuṃ pātur ahosi, yena sudaṃ samantā yojanaṃ passati divā c’ eva rattiñ ca. 
37. ‘Jāto kho pana bhikkhave Vipassī kumāro animisanto pekkhati, seyyathā pi devā Tāvatiṃsā. 
"Animisanto kumāro pekkhatīti" kho bhikkhave Vipassissa kumārassa "Vipassī Vipassī" tveva samaññā udapādi. 
Atha kho bhikkhave Bandhumā rājā attha-karaṇe nisinno, Vipassikumāraṃ aṅke nisīdāpetvā atthe (021) anusāsati. 
Tatra sudaṃ bhikkhave Vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panāyati ñāyena. 
"Viceyya viceyya kumāro atthe panāyati ñāyenāti" kho bhikkhave Vipassissa kumārassa bhiyyoso mattāya "Vipassī Vipassī" tveva samaññā udapādi. 
38. ‘Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa tayo pāsāde kārāpesi, ekaṃ vassikaṃ ekaṃ hemantikaṃ ekaṃ gimhikaṃ, pañca kāma-guṇāni upaṭṭhāpesi. 
Tatra sudaṃ bhikkhave Vipassī kumāro vassike pāsāde vassike cattāro māse nippurisehi turiyehi parivārayamāno na heṭṭhā pāsādaṃ orohati. 
Jāti-khaṇḍaṃ niṭṭhitaṃ. 
2.1. ‘Atha kho bhikkhave Vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: 
"‘Yojehi samma sārathi bhaddāni bhaddāni yānāni, uyyāna-bhumiṃ gacchāma {bhūmiṃ} dassanāyāti. 
"‘Evaṃ devāti" kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojāpetvā Vipassissa kumārassa paṭivedesi: 
"Yuttāni kho te deva bhaddāni bhaddāni yānāni, yassa {dāni} kālaṃ maññasīti." 
‘Atha kho bhikkhave Vipassī kumāro bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhumiṃ niyyāsi. 
2. ‘Addasā kho bhikkhave Vipassī kumāro uyyāna (022) bhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasi-vaṅkaṃ bhoggaṃ daṇḍa-parāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gata-yobbanaṃ. 
Disvā sārathiṃ āmantesi: 
"‘Ayam pana samma sārathi puriso kiṃ kato, kesā pi 'ssa na yathā aññesaṃ, kāyo pi 'ssa na yathā aññesan ti?" "‘Eso kho deva jiṇṇo nāmāti. 
"‘Kim pan’ eso samma sārathi jiṇṇo nāmāti?" "‘Eso kho deva jiṇṇo nāma: 
Na dāni tena ciraṃ jīvitabbaṃ bhavissatīti." 
"‘Kim pana samma sārathi aham pi jarā-dhammo jaraṃ anatītā ti.?" "‘Tvañ ca deva mayañ c’ amhā sabbe jarā-dhammā jaraṃ anatītā ti." 
"‘Tena hi samma sārathi alan dān’ ajja uyyāna-bhūmiyā, ito va antepuraṃ paccaniyyāhīti." 
"‘Evaṃ devāti" kho bhikkhave sārāthi Vipassissa kumārassa paṭissutvā tato va antepuraṃ paccaniyyāsi. 
Tatra sudaṃ bhikkhave Vipassī kumāro antepuragato dukkhī dummano pajjhāyati: 
"{Dhi-r- atthu} kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatīti." 
3. ‘Atha kho bhikkhave Bandhumā rājā sārathiṃ āmantāpetvā etad avoca: 
"‘Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha, kacci samma sārathi kumāro uyyāna-bhūmiyā attamano ahosīti?" "‘Na kho deva kumāro uyyāna-bhūmiyā abhiramittha, na kho deva kumāro uyyāna-bhūmiyā attamano ahosīti. 
"‘Kim pana samma sārathi addasa kumāro uyyānabhūmiṃ niyyanto ti?" (023) "‘Addasā kho deva kumāro uyyāna-bhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasi-vaṃkaṃ bhoggaṃ daṇḍa-parāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ-gata-yobbanaṃ. 
Disvā maṃ etad avoca: 
‘Ayam pana samma sārathi puriso kiṃ kato, kesā pi 'ssa na yathā aññesaṃ, kāyo pi 'ssa na yathā aññesan ti?’ ‘Eso kho deva jiṇṇo nāmāti.’ 
‘Kim pana so samma sārathi jiṇṇo nāmāti?’ ‘Eso kho deva jiṇṇo nāma: 
na dāni tena ciraṃ jīvitabbaṃ bhavissatīti.’ 
‘Kim pana samma sārathi aham pi jarā-dhammo jaraṃ anatīto ti?’ ‘Tvañ ca deva mayañ c’ amhā sabbe jarā-dhammā jaraṃ anatītā ti.’ 
‘Tena hi samma sārathi alan dān’ ajja uyyāna-bhūmiyā, ito va antepuram paccaniyyāhīti.’ 
‘Evaṃ devāti’ kho ahaṃ deva Vipassissa kumārassa paṭissutvā tato va antepuraṃ paccaniyyāsiṃ. 
So kho deva kumāro antepura-gato dukkhī dummano pajjhāyati: 
‘Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatīti.’" 
4. ‘Atha kho bhikkhave Bandhumassa rañño etad ahosi: 
"Mā h’ eva kho Vipassī kumāro na rajjaṃ kāresi, mā h’ eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā h’ eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan ti." 
‘Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya, yathā Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ. 
Tatra sudaṃ bhikkhave Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgi-bhūto parivāreti. 
5. ‘Atha kho bhikkhave Vipassī kumāro bahunnaṃ vassānaṃ ... pe (1) ... 
(024) 6. ‘Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake mutta-karīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ. 
Disvā sārathiṃ āmantesi: 
"Ayam pana samma sārathi puriso kiṃ kato, akkhīni pi 'ssa na yathā aññesaṃ, saro pi 'ssa na yathā aññesan ti?" "‘Eso kho deva vyādhito nāmāti. 
"‘Kim pana eso samma sārathi vyādhito nāmāti?" "‘Eso kho deva vyādhito nāma: 
app eva nāma tamhā ābādhā vuṭṭhaheyyāti. 
"‘Kim pana samma sārathi aham pi vyādhi-dhammo vyādhiṃ anatīto ti?" "‘Tvañ ca deva mayañ c’ amhā sabbe vyādhi-dhammā vyādhiṃ anatītā ti. 
"‘Tena hi samma sārathi alan dān’ ajja uyyānaahūmiyā, ito va antepuraṃ paccaniyyāhīti." 
"‘Evaṃ devāti" kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā tato va antepuraṃ paccaniyyāsi. 
Tatra sudaṃ bhikkhave Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati: 
"Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati vyādhi paññāyissatīti." 
7. ‘Atha kho bhikkhave Bandhumā rājā sārathiṃ āmantāpetvā etad avoca: 
"‘Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha, kacci samma sārathi kumāro uyyāna-bhūmiyā attamano ahosīti?" "‘Na kho deva kumāro uyyāna-bhūmiyā abhiramittha, na kho deva kumāro uyyāna-bhūmiyā attamano ahosīti. 
"‘Kim pana samma sārathi addasa kumāro uyyānabhūmiṃ niyyanto ti?" "‘Addasā kho deva kumāro uyyāna-bhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake mutta (025) karīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ. 
Disvā maṃ etad avoca: 
‘Ayam pana samma sārathi puriso kiṃ kato, akkhīni pi 'ssa na yathā aññesaṃ, saro pi 'ssa na yathā aññesan ti?' 
‘Eso kho deva vyādhito nāmāti.’ 
‘Kim pan’ eso samma sārathi vyādhito nāmāti?’ ‘Eso kho deva vyādhito nāma: 
app eva nāma tamhā ābādhā vuṭṭhaheyyāti.’ 
‘Kim pana samma sārathi aham pi vyādhi-dhammo vyādhiṃ anatīto ti?’ ‘Tvañ ca deva mayañ c’ amhā sabbe vyādhi-dhammā vyādhiṃ anatītā ti.’ 
‘Tena hi samma sārathi alan dān’ ajja uyyāna-bhūmiyā, ito va antepuraṃ paccaniyyāhīti.’ 
‘Evaṃ devāti’ kho ahaṃ deva Vipassissa kumārassa paṭissutvā tato va antepuraṃ paccaniyyāsiṃ. 
So kho deva kumāro antepura-gato dukkhī dummano pajjhāyati: 
Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati vyādhi paññāyissatīti.’" 
8. ‘Atha kho bhikkhave Bandhumassa rañño etad ahosi: 
"Mā h’ eva kho Vipassī kumāro na rajjaṃ’ kāresi, mā h’ eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā h’ eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan ti." 
‘Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi, yathā Vipassī kumāro rajjaṃ kāreyya, yathā Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ. 
Tatra sudaṃ bhikkhave Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgi-bhūto parivāreti. 
9... . 
pe (1) ... 10. ‘Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṃ niyyanto mahājana-kāyaṃ sannipatitaṃ nānārattānañ ca dussānaṃ milātaṃ kayiramānaṃ. 
Disvā sārathiṃ āmantesi: 
"‘Kin nu kho so samma sārathi mahājana-kāyo sannipatito nānārattānañ ca dussānaṃ milātaṃ kayiratīti?" (026) "‘Eso kho deva kālakato nāmāti. 
"‘Tena hi samma sārathi yena so kālakato tena rathaṃ pesehīti." 
"‘Evaṃ devāti" kho bhikkhave sārathi vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṃ pesesi. 
Addasā kho bhikkhave Vipassī kumāro petaṃ kālakataṃ. 
Disvā sārathiṃ āmantesi: 
"‘Kim panāyaṃ samma sārathi kālakato nāmāti?" "‘Eso kho deva kālakato nāma: 
na dāni taṃ dakkhinti mātā vā pitā vā aññe vā {ñāti}-sālohitā, so pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñāti-sālohite ti." 
"‘Kim pana samma sārathi aham pi maraṇa-dhammo maraṇaṃ anatīto ti? Mam pi na dakkhinti devo vā devī vā {aññe} vā ñāti-sālohitā, aham pi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñāti-sālohite ti?" "‘Tvañ ca deva mayañ c’ amhā sabbe maraṇa-dhammā maraṇaṃ anatītā. 
Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā. 
Tvam pi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñāti-sālohite ti. 
"‘Tena hi samma sārathi alan dān’ ajja uyyānabhūmiyā, ito va antepuraṃ paccaniyyāhīti." 
"‘Evaṃ devāti kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā tato va antepuraṃ paccaniyyāsi. 
Tatra sudaṃ bhikkhave Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati: 
"Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissati, maraṇaṃ paññāyissatīti." 
11. ‘Atha kho bhikkhave Bandhumā rājā sārathiṃ āmantāpetvā etad avoca: 
"‘Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha, kacci samma sārathi kumāro uyyānabhūmiyā attamano ahosīti?" (027) "‘Na kho deva kumāro uyyāna-bhūmiyā abhiramittha, no kho deva kumāro uyyāna-{bhūmiyā} attamano ahosīti." 
"‘Kim pana samma sārathi addasa kumāro uyyānabhūmiṃ niyyanto ti?" "‘Addasā kho deva kumāro uyyāna-bhūmiṃ niyyanto mahājana-kāyaṃ sannipatitaṃ nānārattānañ ca dussānaṃ milātaṃ kayiramānaṃ. 
Disvā maṃ etad avoca: 
‘Kin nu kho so samma sārathi mahājana-kāyo sannipatito nānārattānañ ca dussānaṃ milātaṃ kayiratīti?’ ‘Eso kho deva kālakato nāmāti.’ 
‘Tena hi samma sārathi yena so kālakato tena rathaṃ pesehīti.’ 
‘Evaṃ devāti' kho ahaṃ deva Vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṃ pesesiṃ. 
Addasā kho deva kumāro petaṃ kālakataṃ. 
Disvā maṃ etad avoca: 
‘Kim panāyaṃ samma sārathi kālakato nāmāti?’ ‘Eso kho deva kālakato nāma: 
na dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā. 
So pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñāti-sālohite ti.’ 
‘Kim pana samma sārathi aham pi maraṇa-dhammo maraṇaṃ anatīto? Mam pi na dakkhinti devo vā devī vā aññe vā ñati-sālohitā, aham pi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñāti-sālohite ti?’ ‘Tvañ ca deva mayañ c’ amhā sabbe maraṇa-dhammā maraṇaṃ anatītā. 
Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā. 
Tvam pi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñāti-sālohite ti.’ 
‘Tena hi samma sārathi alan dān’ ajja uyyāna-bhūmiyā, ito va antepuraṃ paccaniyyāhīti.’ 
‘Evaṃ devāti’ kho ahaṃ deva Vipassissa kumārassa paṭissutvā tato va antepuraṃ paccaniyyāsiṃ. 
So kho deva kumāro antepuragato dukkhī dummano pajjhāyati: 
‘Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissati, maraṇaṃ paññāyissatīti.’ 
‘Atha dho bhikkhave bandhumassa rañño etad ahosi: 
"Mā h’ eva kho Vipassī kumāro na rajjaṃ kāresi, mā h’ eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji, (028) mā h’ eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan ti." 
‘Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi, yathā Vipassī kumāro rajjaṃ kāreyya, yathā Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ. 
Tatra sudaṃ bhikkhave Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgi-bhūto parivāreti. 
13. ‘Atha kho bhikkhave Vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi: 
"‘Yojehi samma sārathi bhaddāni bhaddāni yānāni, uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyāti." 
"‘Evaṃ devāti" kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojāpetvā Vipassissa kumārassa paṭivedesi: 
"‘Yuttāni kho te deva bhaddāni bhaddāni yānāni, yassa dāni kālaṃ maññasīti." 
‘Athā kho bhikkhave Vipassī kumāro bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi. 
14. ‘Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ bhaṇḍuṃ pabbajitaṃ kāsāyavasanaṃ. 
Disvā sārathiṃ āmantesi: 
"‘Ayam pana samma sārathi puriso kiṃ kato, sīsam pi 'ssa na yathā aññesaṃ, vatthāni pi 'ssa na yathā aññesan ti?" "‘Eso kho deva pabbajito nāmāti." 
"‘Kim pan’ eso samma sārathi pabbajito nāmāti?" "‘Eso kho deva pabbajito nāma: 
sādhu dhammacariyā sādhu sama-cariyā sādhu kusala-kiriyā sādhu puñña-kiriyā sādhu avihiṃsā sādhu bhūtānukampā ti." 
"‘Sādhu kho so samma sārathi pabbajito nāma, sādhu (029) hi samma sārathi dhamma-cariyā sādhu sama-cariyā sādhu kusala-kiriyā sādhu puññā-kiriyā sādhu avihiṃsā sādhu bhūtānukampā. 
Tena hi samma sārathi yena so pabbajito tena ratham pesehiti. 
‘Evaṃ devāti kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṃ pesesi. 
Atha kho bhikkhave Vipassī kumāro taṃ pabbajitaṃ etad avoca: 
"‘Tvaṃ pana samma kiṃ kato, sīsam pi te na yathā aññesaṃ, vatthāni pi te na yathā aññesan ti?" "‘Ahaṃ kho deva pabbajito nāmāti. 
"‘Kiṃ pana tvaṃ samma pabbajito nāmāti?" "‘Ahaṃ kho deva pabbajito nāma: 
sādhu dhammacariyā sādhu sama-cariyā sādhu kusala-kiriyā sādhu puñña-kiriyā sādhu avihiṃsā sādhu bhūtānukampā ti." 
"‘Sādhu kho tvaṃ samma pabbajito nāma, sādhu hi samma dhamma-cariyā sādhu sama-cariyā sādhu kusalakiriyā sādhu puñña-kiriyā sādhu avihiṃsā sādhu bhūtānukampā ti." 
15. ‘Atha kho bhikkhave Vipassī kumāro sārathiṃ āmantesi: 
"‘Tena hi samma sārathi rathaṃ ādāya ito va antepuraṃ paccaniyyāhi. 
Ahaṃ pana idh’ eva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti." 
"‘Evam devāti" kho sārathi Vipassissa kumārassa paṭissutvā, rathaṃ ādāya tato va antepuraṃ paccaniyyāsi. 
Vipassī pana kumāro tatth’ eva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
16. ‘Assosi kho bhikkhave Bandhumatiyā rājadhāniyā mahā-jana-kāyo caturāsīti-pāṇa-sahassāni: 
"Vipassī kira kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni (030) acchādetvā agārasmā anagāriyaṃ pabbajito ti." 
Sutvāna tesaṃ etad ahosi: 
"Na hi nūna so orako dhammavinayo, na sā orikā pabbajjā, yattha Vipassī kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Vipassī pi nāma kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati, kim aṅga pana na mayan ti?" Atha kho so bhikkhave mahā-janakāyo caturāsīti-pāṇa-sahassāni kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā Vipassiṃ Bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. 
Tāya sudaṃ bhikkhave parisāya parivuto Vipassī Bodhisatto gāma-nigamarājadhānīsu cārikaṃ carati. 
17. ‘Atha kho bhikkhave Vipassissa Bodhisatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
"‘Na kho me taṃ {paṭirūpaṃ} yo 'haṃ ākiṇṇo viharāmi. 
Yan nūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan ti." 
‘Atha kho bhikkhave Vipassī Bodhisatto aparena samayena eko gaṇasmā vūpakaṭṭho vihāsi. 
Aññen’ eva tāni caturāsīti-{pabbajita}-sahassāni agamaṃsu, aññena Vipassī Bodhisatto. 
18. ‘Atha kho bhikkhave Vipassissa Bodhisattassa vāsupagatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
"‘Kicchaṃ vatāyam loko āpanno, jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. 
Atha ca pan’ imassa duk (031) khassa nissaraṇaṃ nappajānāti jarā-maraṇassa, kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti?" ‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati jarā-maraṇaṃ hoti, kim-paccayā jarā-maraṇan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Jātiyā kho sati jarā-maraṇaṃ hoti, jātipaccayā jarā-maraṇan ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati jāti hoti, kim-paccayā jātīti?" Atha kho bhikkhave Vipassissa Bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: 
"Bhave kho sati jāti hoti bhava-paccayā jātīti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati bhavo hoti, kim-paccayā bhavo ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Upādāne kho sati bhavo hoti, upādāna-paccayā bhavo ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati upādānaṃ {hoti}, kim-paccayā upādānan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Taṇhāya kho sati upādānaṃ hoti, taṇhā-paccayā upādānan ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati taṇhā hoti, kim-paccayā taṇhā ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Vedanāya kho sati taṇhā hoti, vedanā-paccayā taṇhā ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati vedanā hoti, kim-paccayā vedanā ti?" Atha kho bhikkhave Vipassissa Bodhisat (032) tassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Phasse kho sati vedanā hoti, phassa-paccayā vedanā ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati phasso hoti, kim-paccatā phasso ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Saḷāyatane kho sati phasso hoti, saḷāyatana-paccayā phasso ti?" ‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati saḷāyatanaṃ hoti, kim-paccayā saḷāyatanan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññaya abhisamayo: 
"Nāme-rūpe kho sati saḷāyatanaṃ hoti, nāmarūpa paccayā saḷāyatanan ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati nāma-rūpaṃ hoti, kim-paccayā nāma-rūpan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Viññāṇe kho sati nāma-rūpaṃ hoti, viññāṇapaccayā nāma-rūpan ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho sati viññāṇaṃ hoti, kim-paccayā viññāṇan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Nāma-rūpe kho sati viññāṇaṃ hoti, nāmarūpa-paccayā viññāṇan ti." 
19. ‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā, nāparaṃ gacchati. 
Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā uppajjetha vā, yadidaṃ nāmarūpa-paccayā viññāṇaṃ, viññāṇa-paccayā nāmarūpaṃ, nāmarūpa-paccayā saḷāyatanaṃ, saḷāyatana-paccayā phasso, phassa-paccayā vedanā, vedanā-paccayā (033) taṇhā, taṇhā-paccayā upādānaṃ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā sambhavanti, evam etassa kevalassa dukkha-kkhandhassa samudayo hoti. 
"‘Samudayo samudayo" ti kho bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, nāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
20. ‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati jarā-maraṇaṃ na hoti, kissa nirodhā jarā-maraṇa-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Jāriyā kho asati jarā-maraṇaṃ na hoti, jāti-nirodhā jarā-maraṇa-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati jāti na hoti, kissa nirodhā jāti-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Bhave kho asati jāti na hoti, bhave-nirodhā jāti-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati bhavo na hoti, kissa nirodhā bhava-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Upādāne kho asati bhavo na hoti, upādānanirodhā bhava-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādāna-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādāna-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhā-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhi (034) samayo: 
"Vedanāya kho asati taṇhā na hoti, {vedanā-} nirodhā taṇhā-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanā-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Phasse kho asati vedanā na hoti, phassa-nirodhā vedanā-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati phasso na hoti, kissa nirodhā phassa-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassa-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatana-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Nāma-rūpe kho asati saḷāyatanaṃ na hoti, nāma-rūpa-nirodhā saḷāyatana-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati nāma-rūpaṃ na hoti, kissa nirodhā nāma-rūpa-nirodho ti?" Atha kho bhikkhave Vipassissa {Bodhisattissa} yoniso-manasikārā ahu paññāya abhisamayo: 
"Viññāṇe kho asati nāma-rūpaṃ na hoti, viññāṇa-nirodhā nāma-rūpa-nirodho ti." 
‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇa-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: 
"Nāmarūpe kho asati viññāṇaṃ na hoti, nāmarūpa-nirodhā viññāṇa-nirodho {ti}" 21. ‘Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: 
"Adhigato kho myāyaṃ vipassanāmaggo bo (035) dhāya, yadidaṃ nāmarūpa-nirodhā viññāṇa-nirodho, viññāṇa-nirodhā nāmarūpa-nirodho, nāmarūpa-nirodhā saḷāyatana-nirodho, saḷāyatana-nirodhā phassa-nirodho, phassa-nirodhā vedanā-nirodho, vedanā-nirodhā taṇhānirodho, taṇhā-nirodhā upādāna-nirodho, upādāna-nirodhā bhava-nirodho, bhava-nirodhā jāti-nirodho, jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti, evam etassa kevalassa dukkha-kkhandhassa nirodho hoti. 
"‘Nirodho nirodho ti" kho bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
22. ‘Atha kho bhikkhave Vipassī Bodhisatto aparena samayena pañcas' upādāna-kkhandhesu udaya-vyayānupassī vihāsi: 
"Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo4; Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo iti saññāya atthagamo; iti saṃkhārā, iti saṃkhārānaṃ samudayo, iti saṃkhārānaṃ atthagamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti." 
‘Tassa pañcas’ upādāna-{kkhandhesu} udaya-vyayānupassino viharato na cirass’ eva anupādāya āsavehi cittaṃ vimucci. 
Dutiyaka-Bhāṇavāraṃ Niṭṭhitaṃ. 
3.1. ‘Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi: 
"Yannūnāhaṃ dhammaṃ deseyyan ti." 
"Atha kho bhikkhave Vipassissa bhagavato arahato (036) sammā-sambuddhassa etad ahosi: 
"Adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo. 
Ālayarāmā kho panāyaṃ pajā ālaya-ratā ālaya-sammuditā. 
Ālaya-rāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaṃ idaṃ {ṭhānaṃ} yadidaṃ ida-paccayatā paṭiccasamuppādo. 
Idam pi kho ṭhānaṃ duddasaṃ, yadidaṃ sabba-saṃkhāra-samatho sabbūpadhi-paṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. 
Ahañ c’ eva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mam’ assa kilamatho, sā mam’ assa vihesā ti." 
2. ‘Api 'ssu bhikkhave Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ imā anacchariyā gāthā paṭibhaṃsu pubbe assuta-pubbā: 
"Kicchena me adhigataṃ halan dāni pakāsituṃ, Rāga-dosa-paretehi nāyaṃ dhammo susambuddho. 
Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ Rāga-rattā na dakkhinti tamokkhandhena āvaṭā ti." 
‘Iti ha bhikkhave Vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato {appossukkatāya} cittaṃ nami no dhamma-desanāya. 
Atha kho bhikkhave aññatarassa Mahā-brahmuno Vipassissa bhagavato arahato sammā-sambuddhassa cetasā ceto-parivitakkam aññāya (037) etad ahosi: 
"Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhamma-desanāyāti." 
3. ‘Atha kho so bhikkhave Mahā-brahmā, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Brahmaloke antarahito Vipassissa bhagavato arahato sammāsambuddhassa purato pātur ahosi. 
Atha kho so bhikkhave Mahā-brahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jānu-maṇḍalaṃ paṭhaviyaṃ nihantvā3, yena Vipassī bhagavā arahaṃ sammā-sambuddho ten' añjaliṃ paṇāmetvā Vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca: 
"Desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā appa-rajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti." 
4. ‘Evaṃ vutte bhikkhave Vipassī bhagavā arahaṃ sammā-sambuddho Mahā-brahmānaṃ etad avoca: 
"‘Mayham pi kho Brahme etad ahosi: 
‘Yannūnāhaṃ dhammaṃ deseyyan ti.’ 
Tassa mayhaṃ Brahme etad ahosi: 
‘Adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo. 
Ālaya-rāmā kho panāyaṃ pajā ālayaratā ālaya-sammuditā. 
Ālaya-rāmāya kho {pana} pajāya ālaya-ratāya {ālaya-}sammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā {paṭiccasamuppādo}. 
Idam pi kho ṭhānam duddasaṃ, yadidam sabba-saṃkhārasamatho sabbūpadhi-paṭinissaggo tahakkhayo virāgo nirodho nibbānaṃ. 
Ahañ c’ eva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mam’ assa kilamatho, sā mam’ assa vihesā ti.’ 
Api 'ssu maṃ (038) Brahme imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā: 
‘Kicchena me adhigataṃ halan dāni pakāsituṃ Rāga-dosa-paretehi nāyaṃ dhammo susambuddho. 
Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ Rāga-rattā na dakkhinti {tamokkhandhena} āvaṭā ti.’ 
"‘Iti ha me Brahme paṭisañcikkhato appossukkatāya cittaṃ nami no dhamma-desanāyāti." 
5. ‘Dutiyam pi kho bhikkhave so Mahā-brahmā ... pe ... 
6. ‘Tatiyam pi kho bhikkhave so Mahā-brahmā Vipassiṃ Bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avoca: 
"‘Desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā appa-rajakkha-jātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti.’ 
‘Atha kho bhikkhave Vipassī bhagavā arahaṃ sammāsambuddho Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññatam {paṭicca} buddha-cakkhunā lokaṃ volokesi. 
Addasā kho bhikkhave Vipassī bhagavā arahaṃ sammāsambuddho buddha-cakkhunā lokaṃ volokento, satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye {app ekacce} paraloka-vajja-bhaya-dassāvino viharante. 
{Seyyatha pi} nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā {app ekaccāni} uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto-nimugga-posīni, {app ekaccāni} uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, {app ekaccāni} uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake {saṃvaḍḍhāni} udakā accuggamma ṭhanti anupalittāni udakena, - (039) evam eva kho bhikkhave Vipassī bhagavā arahaṃ sammāsambuddho buddha-cakkhunā lokaṃ volokento addasa satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye {app ekacce} paraloka-vajja-bhaya-dassāvino viharante. 
7. ‘Atha kho so bhikkhave Mahā-brahmā Vipassissa bhagavato arahato {sammā}-sambuddhassa cetasā cetoparivitakkam aññāya Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ gāthāhi ajjhabhāsi: 
"‘Sele yathā pabbata-muddhaniṭṭhito yathā pi passe janataṃ samantato, Tathūpamaṃ dhammamayaṃ Sumedha pāsādam āruyha samanta-cakkhu, Sokāvatiṇṇaṃ janataṃ apeta-soko avekkhassu jātijarābhibhūtaṃ, Uṭṭhehi vīra vijita-saṃgāma sattha-vāha anaṇa vicara loke. 
Desetu bhagavā dhammaṃ, aññātāro bhavissantīti." 
‘Atha kho bhikkhave Vipassī bhagavā arahaṃ sammāsambuddho taṃ Mahā-brahmānaṃ gāthāya paccabhāsi. 
"‘Apārutā tesaṃ amatassa dvārā Ye sotavanto pamuñcantu saddhaṃ Vihiṃsa-saññī paguṇam n’ abhāsiṃ Dhammaṃ paṇītaṃ manujesu Brahme ti." 
‘Atha kho so bhikkhave Mahā-brahmā "Katāvakāso kho 'mhi Vipassinā bhagavatā arahatā sammā-sambuddhena dhamma-desanāyāti" Vipassiṃ bhagavantaṃ (040) arahantaṃ sammā-sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev' antaradhāyi. 
8. ‘Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi: 
"Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam eva ājānissatīti?" ‘Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi: 
"Ayaṃ kho Khaṇḍo ca rāja-putto Tisso ca purohita-putto Bandhumatiyā rāja-dhāniyā paṭivasanti paṇḍitā vyattā medhāvino dīgha-rattaṃ apparajakkha-jātikā. 
Yannūnāhaṃ Khaṇḍassa ca rāja-puttassa Tissassa ca purohita-puttassa paṭhamaṃ dhammaṃ deseyyaṃ, te imaṃ dhammaṃ khippam eva ajānissantīti." 
‘Atha kho bhikkhave Vipassī bhagavā arahaṃ sammāsambuddho, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva kho bodhi-rukkha-mūle antarahito Bandhumatiyā rāja-dhāniyā Kheme miga-dāye {pātur ahosi}. 
9. ‘Atha kho bhikkhave Vipassī bhagavā arahaṃ sammā-sambuddho dāya-pālaṃ āmantesi: 
"‘Ehi tvaṃ samma dāya-pāla, Bandhumatiṃ rājadhāniṃ pavisitvā Khaṇḍañ ca rāja-puttaṃ Tissaṃ ca purohita-puttaṃ evaṃ vadehi: 
‘Vipassī bhante bhagavā arahaṃ sammā-sambuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme miga-dāye viharati. 
So tumhākaṃ dassana-kāmo ti.’" 
"‘Evaṃ bhante" ti kho bhikkhave dāya-pālo Vipassissa bhagavato arahato sammā-sambuddhassa paṭissutvā Bandhumatiṃ rāja-dhāniṃ pavisitvā Khaṇḍañ ca rājaputtaṃ. 
Tissañ ca purohita-puttaṃ etad avoca: 
"‘Vipassī bhante bhagavā arahaṃ sammā-sambuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme miga-dāye viharati. 
So tumhākaṃ dassana-kāmo ti." 
10. ‘Atha kho bhikkhave Khaṇḍo ca rāja-putto Tisso (041) ca purohita-putto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi Bandhumatiyā rāja-dhāniyā nīyiṃsu, yena Khemo migadāyo tena pāyaṃsu, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā va yena Vipassī bhagavā arahaṃ sammā-sambuddho ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
11. ‘Tesaṃ Vipassī bhagavā arahaṃ sammā-sambuddho ānupubbi-kathaṃ kathesi, seyyathīdaṃ dāna-kathaṃ sīla-kathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā te bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte, atha yā Buddhānaṃ {sāmukkaṃsikā} dhamma-desanā tam pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva Khaṇḍassa ca rāja-puttassa Tissassa ca purohitaputtassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: 
"Yaṃ kiñci samudaya -- dhammaṃ, sabban taṃ nirodha-dhamman ti." 
12. ‘Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃkathā vesārajja-ppattā apara-ppaccayā satthu sāsane Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avocuṃ: 
"‘Abhikkantaṃ bhante, abhikkantaṃ bhante! Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhintīti,' evam eva Bhagavatā anekka-pariyāyena dhammo pakāsito. 
Ete mayaṃ bhante Bhagavantaṃ (042) saraṇaṃ gacchāma, dhammañ ca. 
Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ, labheyyāma upasampadan ti." 
13. ‘Alatthuṃ kho bhikkhave Khaṇḍo ca rāja-putto Tisso ca purohita-putto Vipassissa bhagavato arahato sammā-sambuddhassa santike pabbajjaṃ, {alatthuṃ} upasampadaṃ. 
Te Vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṅsesi, saṃkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ānisaṃsaṃ pakāsesi. 
Tesaṃ Vipassinā bhagavatā arahatā sammā-sambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṅsiyamānānaṃ na cirass’ eva anupādāya āsavehi cittāni vimucciṃsu. 
14. ‘Assosi kho bhikkhave Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo caturāsīti-pāṇa-sahassāni: 
"Vipassī kira bhagavā arahaṃ sammā-sambuddho Bandhumatiṃ rājadhāniṃ anuppatto Kheme miga-dāye viharati. 
Khaṇḍo ca kira rāja-putto Tisso ca purohita-putto Vipassissa bhagavato arahato sammā-sambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā ti." 
Sutvāna tesaṃ etad ahosi: 
"Na hi nūna so orako dhamma-vinayo, na sā orikā pabbajjā, yattha Khaṇḍo ca rāja-putto Tisso ca purohitaputto kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā. 
Khaṇḍo ca hi nāma rājaputto, Tisso ca purohita-putto Vipassissa bhagavato arahato sammā-sambuddhassa santike kesa-massuṃ {ohāretvā} kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissanti, kim aṅga pana na mayan ti?" ‘Atha kho so bhikkhave mahā-jana-kāyo {caturāsīti}pāṇa-sahassāni Bandhumatiyā rāja-dhāniyā nikkhamitvā yena Khemo miga-dāyo yena Vipassī bhagavā arahaṃ (043) sammā-sambuddho ten’ upakamiṃsu, upasaṃkamitvā Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
15. ‘Tesaṃ Vipassī bhagavā arahaṃ sammā-sambuddho ānupubbi-kathaṃ kathesi, seyyathīdaṃ dāna-kathaṃ sīlakathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṅsaṃ pakāsesi. 
Yadā te bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte, atha yā Buddhānaṃ sāmuk{kaṃsikā} dhamma-desanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva tesaṃ caturāsīti-pāṇasahassānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhamma-cakkhuṃ udapādi: 
"Yaṃ kiñci samudayadhammaṃ sabban taṃ nirodha-dhamman ti." 
16. ‘Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃkathā vesārajja-ppattā apara-ppaccayā satthu sāsane Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avocuṃ: 
"‘Abhikkantaṃ bhante, abhikkantaṃ bhante! Seyyathā pi bhante nikkujjitaṃ vā {ukkujjeyya}, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhintīti,’ evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Ete mayaṃ bhante Bhagavantaṃ saraṇaṃ gacchāma dhammañ ca. 
Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ, labheyyāma upasampadan ti." 
17. ‘Alatthuṃ kho bhikkhave tāni caturāsīti-pāṇasahassāni Vipassissa bhagavato arahato sammā-sambuddhassa santike {pabbajjaṃ}, alatthuṃ upasampadaṃ. 
Te Vipassī bhagavā arahaṃ sammā-sambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi saṃpahaṃsesi, (044) saṃkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ānisaṃsaṃ pakāsesi. 
Tesaṃ Vipassinā bhagavatā arahatā sammā-sambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṅsiyamānānaṃ na cirass’ eva anupādāya āsavehi cittāni vimucciṃsu. 
18. ‘Assosuṃ kho bhikkhave tāni purimāni caturāsītiṃ pabbajita-sahassāni: 
"Vipassī kira bhagavā arahaṃ sammā-sambuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme miga-dāye viharati, dhammañ ca kira desetīti." 
Atha kho bhikkhave tāni caturāsīti pabbajita-sahassāni yena Bandhumati rāja-dhānī yena Khemo miga-dāyo yena Vipassī bhagavā arahaṃ sammā-sambuddho ten' upasaṃkamiṃsu, upasaṃkamitvā Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
19. ‘Tesaṃ Vipassī bhagavā arahaṃ sammā-sambuddho ānupubbi-kathaṃ kathesi, seyyathīdaṃ dānakathaṃ sīla-kathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā te bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇacitte udagga-citte pasanna-citte, atha yā Buddhānaṃ sāmukkaṃsikā dhamma-desanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva tesaṃ caturāsītiṃ pabbajitasahassānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhamma-cakkhuṃ udapādi: 
"Yaṃ kiñci samudayadhammaṃ sabban taṃ nirodha-dhamman ti." 
20. ‘Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃkathā vesārajja-ppattā apara-ppaccayā satthu sāsane Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avocuṃ: 
(045) "‘Abhikkantaṃ bhante, abhikkantaṃ bhante! Seyyathā pi bhante nikkujjitaṃ vā {ukkujjeyya}, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya "cakkhumanto rūpāni dakkhintīti," evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Ete mayaṃ bhante Bhagavantaṃ saraṇaṃ gacchāma dhammañ ca bhikkhu-saṃghañ ca. 
Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ, labheyyāma upasampadan ti." 
21. ‘Alatthuṃ kho bhikkhave tāni caturāsītiṃ pabbajita-sahassāni Vipassissa bhagavato arahato sammā-sambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ. 
Te Vipassī bhagavā arahaṃ sammā-sambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṅsesi, saṃkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ānisaṃsaṃ pakāsesi. 
Tesaṃ Vipassinā bhagavatā arahatā sammā-sambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṅsiyamānānaṃ na cirass’ eva anupādāya āsavehi cittāni {vimucciṃsu}. 
22. ‘Tena kho pana bhikkhave samayena Bandhumatiyā rāja-dhāniyā mahā-bhikkhu-saṃgho paṭivasati aṭṭhasaṭṭhiṃ bhikkhu-sata-sahassaṃ. 
Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa {rahogatassa} paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
"‘Mahā kho etarahi bhikkhu-saṃgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhiṃ bhikkhu-sata-sahassam. 
Yannūnāhaṃ bhikkhū anujāneyyaṃ: 
‘Caratha bhikkhave cārikaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. 
Mā ekena dve agamittha, desetha bhik (046) khave dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sāttham savyañjanaṃ kevala-paripuṇṇaṃ parisuddham brahmacariyaṃ pakāsetha. 
Santi sattā appa-rajakkha-jātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. 
Api ca channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti.’" 
23. ‘Atha kho bhikkhave aññataro Mahā-brahmā Vipassissa bhagavato arahato sammā-sambuddhassa cetasā ceto-parivitakkam aññāya, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Brahma-loke antarahito Vipassissa bhagavato arahato sammā-sambuddhassa purato pātur ahosi. 
Atha kho bhikkhave Mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Vipassī bhagavā arahaṃ sammā-sambuddho ten’ añjalim paṇāmetvā Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avoca: 
"‘Evam etaṃ Bhagavā evam etaṃ Sugata! Mahā kho bhante etarahi bhikkhu-saṃgho Bandhumatiyā rājadhāniyā paṭivasati aṭṭha-saṭṭhiṃ bhikkhu-saka-sahassaṃ, anujānātu bhante Bhagavā bhikkhū: 
‘Caratha bhikkhave cārikaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Mā ekena dve agamittha, desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. 
Santi sattā appa-rajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa {aññātāro}. 
Api ca bhante mayaṃ tathā karissāma yathā bhikkhū channaṃ channaṃ vassānaṃ accayena Bandhumatiṃ rāja-dhāniṃ upasaṃkamissanti pātimokkhuddesāyāti." 
‘Idam avoca bhikkhave so Mahā-brahmā. 
Idaṃ vatvā (047) Vipassiṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ abhivādetvā {padakkhiṇaṃ} katvā tatth’ ev’ antaradhāyi. 
24. ‘Atha kho bhikkhave Vipassī bhagavā arahaṃ sammā-sambuddho sāyaṇha-samaye {paṭisallānā} vuṭṭhito bhikkhū āmantesi: 
"‘Idha mayhaṃ bhikkhave {rahogatassa} {paṭisallīnassa} evaṃ cetaso parivitakko udapādi: 
‘Mahā kho etarahi bhikkhu-saṃgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhiṃ bhikkhu-sata-sahassaṃ. 
Yannūnāhaṃ bhikkhu anujāneyyaṃ: 
"Caratha bhikkhave cārikaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Mā ekena dve agamittha, desetha bhikkhave dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. 
Santi sattā appa-rajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. 
Api ca channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti."' 25. "‘Atha kho bhikkhave aññataro Mahā-brahmā mama cetaso ceto-parivitakkam aññāya, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Brahma-loke antarahito mama purato pātur ahosi. 
Atha kho so bhikkhave Mahā-brahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ ten’ añjalim paṇāmetvā maṃ etad avoca: 
‘Evam etaṃ Bhagavā, evam etaṃ Sugata! Mahā kho bhante etarahi bhikkhu-saṃgho Bandhumatiyā {rāja}-dhāniyā paṭivasati {aṭṭha-}saṭṭhiṃ bhikkhu-sata-sahassaṃ, anujānātu bhante Bhagavā bhikkhū: 
"Caratha bhikkhave cārikaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Mā ekena dve agamittha, desetha bhikkhave dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. 
Santi sattā appa-rajakkha-jātika, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. 
(048) Api ca bhante mayaṃ tathā karissāma, yathā bhikkhū channaṃ channaṃ vassānaṃ accayena Bandhumatiṃ rāja-dhāniṃ upasaṃkamissanti pātimokkhuddesāyāti.’ 
Idam avoca so bhikkhave Mahā-brahmā. 
Idaṃ vatvā maṃ abhivādetvā {padakkhiṇaṃ} katvā tatth’ ev’ antaradhāyi. 
26. "‘Anujānāmi bhikkhave! Caratha cārikaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Mā ekena dve agamittha, desetha bhikkhave dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. 
Santi sattā apparajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. 
Api ca bhikkhave channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti." 
‘Atha kho te bhikkhave bhikkhū yebhuyyena ekāhen' eva janapada-cārikaṃ pakkamiṃsu. 
27. ‘Tena kho pana bhikkhave samayena Jambudīpe caturāsītiṃ āvāsa-sahassāni honti. 
Ekamhi vasse nikkhante devatā saddam anussāvesuṃ: 
"Nikkhantaṃ kho mārisā ekaṃ vassaṃ, pañca dāni vassāni sesāni. 
Pañcannaṃ vassānaṃ accayena Bandhumatī rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti." 
3Dvīsu vassesu nikkhantesu devatā saddam anussāvesuṃ: 
"Nikkhantāni kho mārisā dve vassāni, cattāri dāni vassāni sesāni. 
Catunnaṃ vassānaṃ accayena Bandhumatī rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti. 
Tīsu vassesu nikkhantesu devatā saddam anussāvesuṃ: 
"Nikkhantani kho mārisā tīṇi vassāni, tīṇi dāni vassāni (049) sesāni. 
Tiṇṇaṃ vassānaṃ accayena Bandhumatī rājadhānī upasaṃkamitabbā pātimokkhuddesāyāti." 
‘Catusu vassesu nikkhantesu devatā saddam anussāvesuṃ: 
"Nikkhantāni kho mārisā cattāri vassāni, dve dāni vassāni sesāni. 
Dvinnaṃ vassānaṃ accayena Bandhumatī rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti." 
‘Pañcasu vassesu nikkhantesu devatā saddam anussāvesuṃ: 
"Nikkhantāni kho mārisā pañca vassāni, ekaṃ dāni vassaṃ sesaṃ. 
Ekassa vassassa accayena Bandhumati rāja-dhānī upasaṃkamitabbā pātimokkhuddesāyāti." 
‘Chasu vassesu nikkhantesu devatā saddam anussāvesuṃ: 
"Nikkhantāni kho mārisā cha vassāni, samayo dāni Bandhumatiṃ rāja-dhāniṃ {upasaṃkamituṃ} pātimokkhuddesāyāti." 
‘Atha kho te bhikkhave bhikkhū, app ekacce saken' eva iddhānubhāvena app ekacce devānaṃ iddhānubhāvena, ekāhen’ eva Bandhumatiṃ rāja-dhāniṃ upasaṃkamiṃsu pātimokkhuddesāyāti. 
28. ‘Tatra sudaṃ bhikkhave Vipassī bhagavā arahaṃ sammā-sambuddho bhikkhu-saṃghe evaṃ pātimokkhaṃ uddisati8: 
"‘Khantī paramaṃ tapo titikkhā Nibbānaṃ paramaṃ vadanti Buddhā. 
Na hi pabbajito parūpaghāti, Samaṇo hoti paraṃ viheṭhayanto. 
"‘Sabba-pāpassa akaraṇaṃ, kusalassa upasampadā, Sacitta-pariyodapanaṃ, etaṃ Buddhāna sāsanaṃ. 
"‘Anupavādo anupaghāto pātimokkhe ca saṃvaro, (050) Mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ, Adhicitte ca āyogo, etaṃ Buddhāna sāsanan" ti. 
29. ‘Ekam idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhagavane sāla-rāja-mūle. 
Tassa mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
"Na kho so sattāvāso sulabha-rūpo yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi. 
Yan nūnāhaṃ yena Suddhāvāsā devā ten’ {upasaṃkameyyan} ti." 
‘Atha kho ahaṃ {bhikkhave} seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Ukkaṭṭhāyaṃ Subhagavane sāla-rāja-mūle antarahito Avihesu devesu pātur {ahosiṃ}. 
Tasmiṃ bhikkhave deva-nikāye 'nekāni devatā-sahassāni yenāhaṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocuṃ: 
"‘Ito so mārisa eka-navute kappe yaṃ Vipassī bhagavā arahaṃ sammā-sambuddho loke udapādi. 
Vipassī mārisa bhagavā arahaṃ sammā-sambuddho Khattiyo jātiyā ahosi, Khattiya-kule udapādi. 
Vipassī mārisa bhagavā arahaṃ sammā-{sambuddho} Koṇḍañño gottena ahosi. 
Vipassissa mārisa bhagavato arahato sammāsambuddhassa asīti-vassa-sahassāni āyuppamāṇaṃ ahosi. 
Vipassī mārisa bhagavā arahaṃ sammā-sambuddho pāṭaliyā mūle abhisambuddho. 
Vipassissa bhagavato arahato sammā-sambuddhassa Khaṇḍa-Tissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ. 
Vipassissa mārisa (051) bhagavato arahato sammā-sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ, eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhi-bhikkhu-sata-sahassaṃ, eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ, eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassāni. 
Vipassissa mārisa bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇāsavānaṃ. 
Vipassissa mārisa bhagavato arahato sammā-sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Vipassissa mārisa bhagavato arahato sammā-sambuddhassa Bandhumā nāma rājā pitā ahosi, Bandhumatī nāma devī mātā ahosi janettī, Bandhumassa rañño Bandhumatī nāma rājanagaraṃ rājadhānī ahosi. 
Vipassissa mārisa bhagavato arahato sammā-sambuddhassa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakka-pavattanaṃ. 
Te mayaṃ mārisa Vipassimhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idh’ uppannā ti." 
30. ‘Tasmiṃ yeva kho bhikkhave deva-nikāye 'nekāni devatā-sahassāni ... pe ...’ 
nekāni devatā-satāni yenāhaṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocuṃ6: 
"‘Imasmiṃ yeva kho mārisa bhadda-kappe bhagavā etarahi arahaṃ sammā-sambuddho loke uppanno. 
Bhagavā mārisa Khattiyo jātiyā Khattiya-kule uppanno. 
Bhagavā mārisa Gotamo gottena. 
Bhagavato mārisa (052) appakaṃ āyuppamāṇaṃ parittaṃ lahusaṃ, yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo. 
Bhagavā mārisa assatthassa mūle abhisambuddho. 
Bhagavato mārisa Sāriputta-Moggallānā sāvaka-yugaṃ aggaṃ bhaddayugaṃ. 
Bhagavato mārisa eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhu-satāni. 
Bhagavato mārisa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇāsavānaṃ. 
Bhagavato mārisa Ānando bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. 
Bhagavato mārisa Suddhodano rājā pitā, Māyā devī mātā janettī, Kapilavatthu-nagaraṃ rājadhānī. 
Bhagavato mārisa evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakka-pavattanaṃ. 
Te mayaṃ mārisa Bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idh’ uppannā ti." 
31. ‘Atha kho 'haṃ bhikkhave Avihehi devehi saddhiṃ yena Atappā devā ten’ {upasaṃkamiṃ}. 
Atha khvāhaṃ bhikkhave Avihehi ca devehi Atappehi ca devehi saddhiṃ yena Sudassā devā ten’ upasaṃkamiṃ. 
Atha khvāhaṃ bhikkhave Avihehi ca devehi Atappehi ca devehi Sudassehi ca devehi saddhiṃ yena Sudassī devā ten'{upasaṃkamiṃ.} Atha khvāhaṃ bhikkhave Avihehi ca devehi Atappehi ca devehi Sudassehi ca devehi Sudassīhi ca devehi saddhiṃ yena Akaniṭṭhā devā ten’ upasaṃkamiṃ. 
Tasmiṃ bhikkhave deva-nikāye nekāni devatāsahassāni yenāhaṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
(053) Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocuṃ: 
"‘Ito so mārisa eka-navute kappe yaṃ Vipassī bhagavā arahaṃ {sammā-}sambuddho loke udapādi ... pe 32. ‘Tasmiṃ yeva kho bhikkhave deva-nikāye nekāni devatā-sahassāni ... pe ... 
nekāni devatā satāni yenāhaṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etad {avocuṃ}6: 
"‘Imasmiṃ yeva kho mārisa bhadda-kappe bhagavā etarahi arahaṃ sammā-sambuddho loke uppanno. 
pe. 
33. ‘Iti kho bhikkhave Tathāgatass’ ev’ esā dhammadhātu suppaṭividdhā yassā dhamma-{dhātuyā} suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume {pariyādinna}-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato (054) pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: 
"{Evaṃjaccā} te Bhagavanto ahesuṃ iti pi, evaṃ-nāmā evaṃgottā evaṃ-sīlā evaṃ-dhammā evaṃ-paññā evaṃ-vihārī evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti."' Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀPADĀNA-SUTTANTAṂ SAMATTAṂ.