You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(072) (Mahā-Parinibbāna-Suttanta.) Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo hoti. 
So evam āha: 
‘Āhañhi’ me Vajjī evaṃ-mahiddhike evaṃ-mahānubhāve, ucchejjāmi Vajjī vināsessāmi Vajjī anayavyasanaṃ āpādessāmi Vajjī ti.’ 
2. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraṃ brāhmaṇaṃ Magadha-mahāmattaṃ āmantesi: 
‘Ehi tvaṃ brāhmaṇa yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādham appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ puccha: 
"Rājā bhante Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchatīti," evañ ca vadehi: 
"Rājā bhante Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo. 
So evam āha: 
‘Āhañhi 'me Vajjī evaṃ-mahiddhike evaṃ-mahānubhāve, ucchejjāmi Vajjī vināsessāmi Vajjī anaya (073) vyasanaṃ āpādessāmi Vajjī ti’ "; yathā ca te Bhagavā vyākaroti taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi, na hi Tathāgatā vitathaṃ bhaṇantīti. 
3. ‘Evaṃ bho ti’ kho Vassakāro brāhmaṇo Magadhamahāmatto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭissutvā, bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ yānaṃ abhirūhitvā, bhaddehi bhaddehi yānehi Rājagahamhā niyyāsi, yena Gijjhakūṭo pabbato tena pāyāsi, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaṃ etad avoca: 
‘Rājā bho Gotama Māgadho Ajātasattu Vedehi-putto bhoto Gotamassa pāde sirasā vandati, appābādham appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsu-vihāraṃ pucchati. 
Rājā bho Gotama Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo. 
So evam āha: 
"Āhañhi 'me Vajjī evaṃ-mahiddhike evaṃ-mahānubhāve, ucchejjāmi Vajjī vināsessāmi Vajjī anaya-vyasanaṃ āpādessāmi Vajjī ti." 
4. Tena kho pana samayena āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Kin ti te Ānanda sutaṃ, Vajjī {abhiṇhaṃ-} sannipātā sannipāta-bahulā ti?' ‘7Sutaṃ me taṃ bhante Vajjī {abhiṇhaṃ-} sannipātā sannipāta-bahulā ti.’ 
‘Yāvakīvañ ca Ānanda Vajjī {abhiṇhaṃ-} sannipātā sannipāta-bahulā bhavissanti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihāni. 
Kin ti te Ānanda (074) sutaṃ, Vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā Vajjī-karaṇīyāni karontīti?' ‘Sutaṃ me taṃ bhante Vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā Vajjī-karaṇīyāni karontīti. 
‘Yāvakīvañ ca Ānanda Vajjī samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā Vajji-karaṇīyāni karissanti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihāni. 
Kin ti te Ānanda sutaṃ Vajjī appaññattam na paññāpenti, paññattaṃ na samucchindanti, {yathā-}paññatte porāṇe Vajji-dhamme samādāya vattantīti?' ‘Sutaṃ me taṃ bhante Vajjī appaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, {yathā-}paññatte porāṇe Vajji-dhamme samādāya vattantīti.’ 
‘Yāvakīvañ ca Ānanda Vajjī appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, {yathā-} paññatte porāṇe Vajji-dhamme samādāya vattissanti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihāni. 
Kin ti te Ānanda sutaṃ Vajjī ye te Vajjīnaṃ Vajjimahallakā te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaṃ maññantīti?' ‘Sutaṃ me taṃ bhante Vajjī ye te Vajjīnaṃ Vajjimahallakā te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaṃ maññantīti.’ 
‘Yāvakīvañ ca Ānanda Vajjī ye te Vajjīnaṃ Vajjīmahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaṃ maññissanti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihāni. 
Kin ti te Ānanda sutaṃ Vajjī yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsentīti?' ‘Sutaṃ me taṃ bhante Vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentīti.’ 
‘Yāvakīvañ ca Ānanda Vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsessanti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihāni. 
Kin ti te Ānanda sutaṃ Vajjī yāni tāni Vajjīnaṃ Vajji-cetiyāni abbhantarāni c’ eva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti tesañ ca dinna-pubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti?' (075) ‘Sutaṃ me taṃ bhante Vajjī yāni tāni Vajjīnaṃ Vajjicetiyāni, abbhantarāni c’ eva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpentīti.’ 
‘Yāvakīvañ ca Ānanda Vajjī yāni tāni Vajjīnaṃ Vajjicetiyāni, abbhantarāni c’ eva bāhirāni ca, tāni sakkarissanti garukarissanti mānessanti pūjessanti, tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihāni. 
Kin ti te Ānanda sutaṃ Vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā, kin ti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyun ti?' ‘Sutaṃ me taṃ bhante Vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā, kin ti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyun ti.’ 
‘Yāvakīvañ ca Ānanda Vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā bhavissati, kin ti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyun ti, vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā no parihānīti.’ 
5. Atha kho Bhagavā Vassakāraṃ brāhmaṇaṃ Magadha-mahāmattaṃ āmantesi: 
‘Ekam idāhaṃ brāhmaṇa samayaṃ Vesāliyaṃ viharāmi Sārandade cetiye, tatrāhaṃ Vajjīnaṃ ime satta aparihāniye dhamme desesiṃ, yāvakīvañ ca brāhmaṇa ime satta aparihāniyā dhammā Vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu Vajjī sandissanti, vuddhi yeva brāhmaṇa Vajjīnaṃ pāṭikaṅkhā no parihānīti.’ 
Evaṃ vutte Vassakāro Brāhmaṇo Magadha-mahāmatto Bhagavantaṃ etad avoca: 
‘Ekamekena pi bho Gotama aparihāniyena dhammena samannāgatānaṃ Vajjīnaṃ vuddhi yeva pāṭikaṅkhā no (076) parihāni, ko pana vādo sattahi aparihāniyehi dhammehi? Akaraṇīyā va bho Gotama Vajjī raññā Māgadhena Ajātasattunā Vedehiputtena yadidaṃ yuddhassa aññatra upalāpanāya aññatra mithu-bhedā. 
Handa ca dāni mayaṃ bho Gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti.’ 
‘Yassa dāni tvaṃ brāhmaṇa kālaṃ maññasīti.’ 
Atha kho Vassakāro brāhmaṇo Magadha-mahāmatto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi. 
6. Atha kho Bhagavā acira-pakkante Vassakāre brāhmaṇe Magadha-mahāmatte āyasmantaṃ Ānandaṃ āmantesi: 
‘Gaccha tvaṃ Ānanda yāvatikā bhikkhū Rājagahaṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehīti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā yāvatikā bhikkhū Rājagahaṃ upanissāya viharanti te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Sannipatito bhante bhikkhu-saṃgho, yassa dāni bhante Bhagavā kālaṃ maññasīti.’ 
Atha kho Bhagavā uṭṭhāy’ āsanā yena upaṭṭhāna-sālā ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā bhikkhū āmantesi: 
‘Satta vo bhikkhave aparihāniye dhamme desessāmi, taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
‘Yāvakīvañ ca bhikkhave bhikkhū {abhiṇhaṃ-} sannipātā sannipāta-bahulā bhavissanti, vuddhi yeva bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅgha-karaṇīyāni (077) karissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhā-padesu samādāya vattissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū ye te bhikkhū therā {rattaññū} cirapabbajitā saṅgha-pitaro saṅgha-{pariṇāyakā} te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaṃ maññissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū āraññakesu senāsanesu sāpekhā bhavissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū paccattaṃ yeva satiṃ upaṭṭhāpessanti, kin ti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyun ti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
7. ‘Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmīti.’ 
‘Evaṃ bhante’ {ti} kho te bhikkhu Bhagavato paccassosuṃ, Bhagavā etad avoca: 
‘Yāvakīvañ ca bhikkhave bhikkhū na kammārāmā (078) bhavissanti na kamma-ratā na kammārāmataṃ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassa-ratā na bhassārāmataṃ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū na niddārāmā bhavissanti na niddā-ratā na niddārāmataṃ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhu na saṅgaṇikārāmā bhavissanti na saṅgaṇikā-ratā na saṅgaṇikārāmataṃ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū na pāpa-mittā bhavissanti na pāpa-sahāyā na pāpa-sampavaṅkā, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaṃ āpajjissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakivañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
8. ‘Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ, Bhagavā etad avoca: 
‘Yāvakīvañ ca bhikkhave bhikkhū saddhā bhavissanti, hirimanā bhavissanti, ottāpī bhavissanti, bahussutā (079) bhavissanti, āraddha-viriyā bhavissanti, upaṭṭhita-satī bhavissanti, paññāvanto bhavissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṃ suṇātha, {sādhukaṃ} manasikarotha, bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ, Bhagavā etad avoca: 
‘Yāvakīvañ ca bhikkhave bhikkhū sati-sambojjhaṅgaṃ bhāvessanti, dhammavicaya-sambojjhaṅgaṃ bhāvessanti, viriya-sambojjhaṅgaṃ bhāvessanti, pīti-sambojjhaṅgaṃ bhāvessanti, passaddhi-sambojjhaṅgaṃ bhāvessanti, samādhi-sambojjhaṅgaṃ bhāvessanti, upekhā-sambojjhaṅgaṃ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
10. ‘Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ, Bhagavā etad avoca: 
‘Yāvakīvañ ca bhikkhave bhikkhū anicca-saññaṃ bhāvessanti, anatta-saññaṃ bhāvessanti, asubha-saññaṃ bhāvessanti, ādīnava-saññaṃ bhāvessanti, pahāna-saññaṃ bhāvessanti, virāga-saññaṃ bhāvessanti, nirodha-saññaṃ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
(080) Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
11. ‘Cha bhikkhave aparihāniye dhamme desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti,' ‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ, Bhagavā etad avoca: 
‘Yāvakīvañ ca bhikkhave bhikkhū mettaṃ kāyakammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī c’ eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū mettaṃ vacī-kammaṃ paccupaṭṭhāpessanti sabrahmacārīsu ... pe ... 
mettaṃ mano-kammaṃ paccupaṭṭhāpessanti sabrahmacārīsu āvī c’ eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi tathārūpehi lābhehi appaṭivibhatta-bhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇa-bhogī, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhi-saṃvattanikāni tathārūpesu sīlesu sīla-sāmañña-gatā viharissanti sabrahmacārīhi āvī c’ eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
‘Yāvakīvañ ca bhikkhave bhikkhū yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhi-sāmañña-gatā viharissanti sabrahmacārīhi āvī c’ eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. 
(081) ‘Yāvakīvañ ca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.’ 
12. Tatra sudaṃ Bhagavā Rājagahe viharanto Gijjhakūṭe pabbate etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati, seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
13. Atha kho Bhagavā Rājagahe yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām' Ānanda yena Ambalaṭṭhikā ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Ambalaṭṭhikā tad avasari. 
14. Tatra sudaṃ Bhagavā Ambalaṭṭhikāyaṃ viharati Rājāgārake. 
Tatra pi sudaṃ Bhagavā Ambalaṭṭhikāyaṃ viharanto Rājāgārake etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
15. Atha kho Bhagavā Ambalaṭṭhikāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Nāḷandā ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Nāḷandā tad avasari. 
Tatra sudaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. 
16. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā (082) ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: 
‘Evaṃ-pasanno ahaṃ bhante Bhagavati na cāhu na ca bhavissati na c’ etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan' ti. 
‘Uḷārā kho te ayaṃ Sāriputta āsabhī vācā bhāsitā, ekaṃso gahito sīha-nādo nadito: 
"Evaṃ-pasanno ahaṃ bhante Bhagavati na cāhu na ca bhavissati na c’ etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan" ti. 
Kin nu Sāriputta ye te ahesuṃ atītam addhānaṃ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā Evaṃ-sīlā te Bhagavanto ahesuṃ iti pi, evaṃdhammā evaṃ-paññā evaṃ-vihārī evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti?"' ‘No h’ etaṃ bhante.’ 
Kiṃ pana Sāriputta ye te bhavissanti anāgatam addhānaṃ arahanto sammā-sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā "Evaṃ-sīlā te Bhagavanto bhavissanti iti pi, evaṃ-dhammā evaṃ-paññā evaṃ-vihārī evaṃ-vimuttā te Bhagavanto bhavissanti iti pīti?"' ‘No h’ etaṃ bhante.’ 
‘Kiṃ pana Sāriputta ahaṃ te etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito "Evaṃ-sīlo Bhagavā iti pi, evaṃ-dhammo evaṃ-pañño evaṃ-vihārī evaṃvimutto Bhagavā iti pīti?"' ‘No h’ etaṃ bhante.’ 
‘Etth’ eva hi te Sāriputta atītānāgata-paccuppannesu arahantesu sammā-sambuddhesu ceto-pariyañāṇaṃ n’ atthi. 
Atha kiñ carahi te ayaṃ Sāriputta uḷārā (083) āsabhī vācā bhāsitā ekaṃso gahito sīha-nādo nadito, "Evaṃ-pasanno ahaṃ bhante Bhagavati na cāhu na ca bhavissati na c’ etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan" ti?' 17. ‘Na kho me bhante atītānāgata-paccuppannesu arahantesu sammā-sambuddhesu ceto-pariya-ñāṇaṃ atthi. 
Api ca dhammanvayo vidito. 
Seyyathā pi bhante rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ {daḷha}-pākāratoraṇaṃ eka-dvāraṃ, tatr’ assa dovāriko paṇḍito viyatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā. 
So tassa nagarassa samantā anupariyāya pathaṃ anukkamamāno na passeyya pākāra-sandhiṃ vā pākāra-vivaraṃ vā antamaso biḷāra-nissakkana-mattam pi. 
Tassa evam assa, ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā va dvārena pavisanti vā nikkhamanti vā ti. 
Evam eva kho me bhante dhammanvayo vidito. 
Ye te bhante ahesuṃ atītam addhānaṃ arahanto sammā-sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu supatiṭṭhita-cittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammā-sambodhiṃ abhisambujjhiṃsu. 
Ye pi te bhante bhavissanti anāgataṃ addhānaṃ arahanto sammā-sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu supatiṭṭhita-cittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. 
Bhagavā pi bhante etarahi arahaṃ sammā-sambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu supatiṭṭhita-citto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammā-sambodhiṃ abhisambuddho’ ti. 
18. Tatra pi sudaṃ Bhagavā Nāḷandāyaṃ viharanto (084) Pāvārikambavane etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
19. Atha kho Bhagavā Nāḷandāyaṃ yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām' Ānanda yena Pāṭaligāmo ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Pāṭaligāmo tad avasari. 
20. Assosuṃ kho {Pāṭaligāmiyā} upāsakā ‘Bhagavā kira Pāṭaligāmaṃ anuppatto’ ti. 
Atha kho Pāṭaligāmiyā upāsakā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Pāṭaligāmiyā upāsakā Bhagavantaṃ etad avocuṃ: 
‘Adhivāsetu no bhante Bhagavā āvasathāgāran’ ti. 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
21. Atha kho Pāṭaligāmiyā upāsakā Bhagavato adhivāsanaṃ viditvā, uṭṭhāy’ āsanā, Bhagavantaṃ abhivādetvā, {padakkhiṇaṃ} katvā, yena āvasathāgāraṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā sabba-santhariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udaka-maṇiṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena Bhagavā ten' upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantam aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho Pāṭaligāmiyā upāsakā Bhagavantaṃ etad avocuṃ: 
‘Sabba-santhariṃ santhataṃ bhante āvasathāgāraṃ, āsanāni paññattāni, udaka-maṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaṃ maññatīti.’ 
(085) 22. Atha kho Bhagavā nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena āvasathāgāraṃ ten' upasaṃkami, upasaṃkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. 
Bhikkhu-saṃgho pi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā. 
Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā. 
23. Atha kho Bhagavā Pāṭaligāmiye upāsake āmantesi: 
‘Pañc’ ime gahapatayo ādīnavā dussīlassa sīla-vipattiyā. 
Katame pañca? ‘Idha gahapatayo dussīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati. 
Ayaṃ paṭhamo ādīnavo dussīlassa sīla-vipattiyā. 
‘Puna ca paraṃ gahapatayo dussīlassa sīla-vipannassa pāpako kitti-saddo abbhuggacchati. 
Ayaṃ dutiyo ādīnavo dussīlassa sīla-vipattiyā. 
‘Puna ca paraṃ gahapatayo dussīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṃkamati, yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-{parisaṃ}, avisārado upasaṃkamati maṅku-bhūto. 
Ayaṃ tatiyo ādīnavo dussīlassa sīla-vipattiyā. 
‘Puna ca paraṃ gahapatayo dussīlo sīla-vipanno sammūḷho kālaṃ karoti. 
Ayaṃ catuttho ādīnavo dussīlassa sūla-vipattiyā. 
‘Puna ca paraṃ gahapatayo dussīlo sīla-vipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. 
Ime kho gahapatayo pañca ādīnavā dussīlassa sīla-vipattiyā. 
(086) 24. ‘Pañc’ ime gahapatayo ānisaṃsā sīlavato sīlasampadāya. 
Katame pañca? ‘Idha gahapatayo sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. 
Ayaṃ paṭhamo ānisaṃso sīlavato sīla-sampadāya. 
‘Puna ca paraṃ gahapatayo sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati. 
Ayaṃ {dutiyo} ānisaṃso sīlavato sīla-sampadāya. 
‘Puna ca paraṃ gahapatayo sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṃkamati, yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ, visārado upasaṃkamati amaṅku-bhūto. 
Ayaṃ tatiyo ānisaṃso sīlavato sīla-sampadāya. 
‘Puna ca paraṃ gahapatayo sīlavā sīla-sampanno asammūḷho kālaṃ karoti. 
Ayaṃ catuttho ānisaṃso sīlavato sīla-sampadāya. 
‘Puna ca paraṃ gahapatayo sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ayaṃ pañcamo ānisaṃso sīlavato sīla-sampadāya. 
Ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyāti.’ 
Atha kho Bhagavā Pāṭaligāmiye upāsake bahud eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi, ‘Abhikkantā kho gahapatayo ratti, yassa dāni kālaṃ maññathāti.’ 
‘Evam bhante’ ti kho Pāṭaligāmiyā upāsakā Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho Bhagavā acirapakkantesu Pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi. 
26. Tena kho pana samayena SunīdhaVassakārā Magadha-mahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya. 
Tena kho pana samayena sambahulā (087) devatāyo sahassass’ eva Pāṭaligāme vatthūni parigaṇhanti. 
Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
27. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena tā devatāyo sahassass’ eva Pāṭaligāme vatthūni parigaṇhantiyo. 
Atha kho Bhagavā rattiyā {paccūsa-}samayaṃ paccuṭṭhāya āyasmantaṃ Ānandaṃ āmantesi: 
‘Ko nu kho Ānanda Pāṭaligāme nagaraṃ māpetīti?' ‘Sunīdha-Vassakārā bhante Magadha-mahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāyāti.’ 
28. ‘Seyyathā pi Ānanda devehi Tāvatiṃsehi saddhiṃ mantetvā, evam eva kho Ānanda Sunīdha-Vassakārā Magadha-mahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya. 
Idhāhaṃ Ānanda addasaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo sahassass’ eva Pāṭaligāme vatthūni parigaṇhantiyo. 
Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha raññaṃ rāja-mahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
Yāvatā Ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agga-nagaraṃ bhavissati Pāṭaliputtaṃ puṭa-bheda (088) naṃ. 
Pāṭaliputtassa kho Ānanda tayo antarāyā bhavissanti, aggito vā udakato vā mithubhedā vā’ ti. 
29. Atha kho Sunīdha-Vassakārā Magadha-mahāmattā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho Sunīdha-Vassakārā Magadha-mahāmattā Bhagavantaṃ etad avocuṃ: 
‘Adhivāsetu no bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
30. Atha kho Sunīdha-Vassakārā Magadha-mahāmattā Bhagavato adhivāsanaṃ viditvā yena sako āvasatho ten' upasaṃkamiṃsu, upasaṃkamitvā sake āvasathe paṇītaṃ khādaniyaṃ bhojaniyaṃ {paṭiyādāpetvā} Bhagavato kālaṃ ārocāpesuṃ ‘Kālo bho Gotama niṭṭhitaṃ bhattan ti.’ 
27. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya saddhiṃ bhikkhu-saṃghena yena Sunīdha-Vassakārānaṃ Magadha-mahāmattānaṃ āvasatho ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Sunīdha-Vassakārā Magadha-mahāmattā Buddha-pamukhaṃ bhikkhu-saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesuṃ sampavāresuṃ. 
Atha kho Sunīdha-Vassakārā Magadhamahāmattā Bhagavantaṃ bhuttāviṃ oṇīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. 
31. Ekamantaṃ nisinne kho Sunīdha-Vassakāre Magadha-mahāmatte Bhagavā imāhi gāthāhi anumodi: 
Yasmiṃ padese kappeti vāsaṃ paṇḍita-jātiko Sīlavant’ ettha bhojetvā saññate brahmacārayo, Yā tattha devatā assu tāsaṃ dakkhiṇam ādise, Tā pūjitā pūjayanti mānitā mānayanti naṃ. 
(089) Tato naṃ anukampanti mātā puttaṃ va orasaṃ Devatānukampito poso sadā bhadrāni passatīti.’ 
Atha kho Bhagavā Sunīdha-Vassakāre Magadha-mahāmatte imāhi gāthāhi anumoditvā uṭṭhāy’ āsanā pakkāmi. 
32. Tena kho pana samayena Sunīdha-Vassakārā Magadha-mahāmattā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti, ‘Yen’ ajja samaṇo Gotamo dvārena nikkhamissati taṃ Gotama-dvāraṃ nāma bhavissati, yena titthena Gaṅgaṃ nadiṃ tarissati taṃ Gotamatitthaṃ bhavissatīti.’ 
Atha kho Bhagavā yena dvārena nikkhami taṃ Gotama-dvāraṃ nāma ahosi. 
33. Atha kho Bhagavā yena Gaṅgā nadī ten’ {upasaṃkami}. 
Tena kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. 
App ekacce manussā nāvaṃ pariyesanti app ekacce uḷumpaṃ pariyesanti app ekacce kullaṃ bandhanti aparāparaṃ gantu-kāmā. 
Atha kho Bhagavā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam evaṃ Gaṅgāya nadiyā orima-tīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ {bhikkhu-saṃghena}. 
34. Addasā kho Bhagavā te manusse app ekacce nāvaṃ pariyesante app ekacce uḷumpaṃ pariyesante app ekacce kullaṃ bandhante aparāparaṃ gantu-kāme. 
Atha kho Bhagavā etam atthaṃ viditvā, tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
‘Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni, Kullaṃ hi jano pabandhati, tiṇṇā medhāvino janā’ ti. 
PAṬHAMAKA-BHĀṆAVĀRAṂ. 
(090) 2. 
1. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Koṭigāmo ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante ti’ kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Koṭigāmo tad avasari. 
Tatra sudaṃ Bhagavā {Koṭigāme} viharati. 
2. Tatra kho Bhagavā bhikkhū āmantesi: 
‘Catunnaṃ bhikkhave ariya-saccānaṃ ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
Katamesaṃ catunnaṃ? Dukkhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
‘Dukkha-samudayassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
‘Dukkha-nirodhassa bhikkhave ariya-saccassa ... pe ... 
Dukkha-nirodha-gāminiyā paṭipadāya bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
Tayidaṃ bhikkhave dukkhaṃ ariya-saccaṃ anubuddhaṃ paṭividdhaṃ, dukkha-samudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkha-nirodhaṃ ariya-saccaṃ anubuddhaṃ paṭividdhaṃ, dukkha-nirodhagāminī paṭipadā ariya-saccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhava-taṇhā, khīṇā bhava-netti, n’ atthi dāni punabbhavo’ ti. 
3. {Idam avoca} Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
(091) ‘Catunnaṃ ariya-saccānaṃ yathābhūtaṃ adassanā Saṃsitaṃ dīgham addhānaṃ tāsu tās’ eva jātisu. 
Tāni etāni diṭṭhāni bhava-netti samūhatā Ucchinnaṃ mūlaṃ dukkhassa n’ atthi dāni punabbhavo' ti. 
4. Tatra pi sudaṃ Bhagavā Koṭigāme viharanto etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
5. Atha kho Bhagavā Koṭigāme yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Nādikā ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Nādikā tad avasari. 
Tatra sudaṃ Bhagavā Nādike viharati Giñjakāvasathe. 
6. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Sāḷho nāma bhante bhikkhu Nādike kālakato, tassa kā gati ko abhisamparāyo? Nandā nāma bhante bhikkhunī Nādike kālakatā, tassā kā gati ko abhisamparāyo? (092) Sudatto nāma bhante upāsako Nādike kālakato, tassa kā gati ko abhisamparāyo? Sujātā nāma bhante upāsikā Nādike kālakatā, tassā kā gati ko abhisamparāyo? Kakudho nāma bhante upāsako Nādike kālakato, tassa kā gati ko abhisamparāyo? {Kāliṅgo} nāma bhante upāsako ... pe ... 
Nikaṭo nāma bhante upāsako ... Kaṭissabho nāma bhante upāsako ... Tuṭṭho nāma bhante upāsako ... Santuṭṭho nāma bhante upāsako ... Bhaddo nāma bhante upāsako ... Subhaddo nāma bhante upāsako Nādike kālakato, tassa kā gati ko abhisamparāyo’ ti? 7. ‘Sāḷho Ānanda bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe 'va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 
Nandā Ānanda bhikkhunī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha-parinibbāyinī anāvattidhammā tasmā lokā. 
Sudatto {Ānanda} upāsako tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmī sakid eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissati. 
Sujātā Ānanda upāsikā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta-dhannā niyatā sambodhi-parāyanā. 
Kakudho Ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā. 
Kāliṅgo Ānanda upāsako ... pe ... 
Nikaṭo Ānanda upāsako ... Kaṭissabho Ānanda upāsako ... Tuṭṭho Ānanda upāsako ... Santuṭṭho Ānanda upāsako ... Bhaddo Ānanda upāsako ... Subhaddo Ānanda upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā (093) lokā. 
Paro-paññāsa Ānanda Nādike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha-parinibbāyino anāvatti-dhammā tasmā lokā. 
Sādhikā navuti Ānanda Nādike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Sātirekāni Ānanda pañcasatāni Nādike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātā-dhammā niyatā sambodhiparāyanā. 
8. ‘Anacchariyaṃ kho pan’ etaṃ Ānanda yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce kālakate Tathāgatam upasaṃkamitvā etam atthaṃ pucchissatha, vihesā v’ esā Ānanda Tathāgatassa. 
Tasmāt ih’ Ānanda Dhammādāsaṃ nāma dhamma-pariyāyaṃ desessāmi yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṃ vyākareyya: 
"Khīṇa-nirayo 'mhi khīṇatiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggativinipāto, sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti. 
9. ‘Katamo ca so Ānando Dhammādāso dhammapariyāyo yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṃ vyākareyya "Khīṇa-mirayo 'mhi khīṇatiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggativinipāto, sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti? Idh’ Ānanda ariya-sāvako Buddhe aveccappasādena samannāgato hoti: 
"Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā" ti. 
Dhamme aveccappasādena samannāgato hoti: 
"Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viññūhīti." 
Saṃghe aveccappasādena samannāgato hoti: 
"Supaṭipanno Bhagavato sāvakasaṃgho, uju-paṭipanno Bhagavato sāvaka-saṃgho, ñāya (094) paṭipanno Bhagavato sāvaka-saṃgho, {sāmīci}-paṭipanno Bhagavato sāvaka-saṃgho, yadidaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā, esa Bhagavato sāvaka-saṃgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ {puñña-kkhettaṃ} lokassāti." 
Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi-saṃvattanikehi. 
‘Ayaṃ kho so Ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṃ vyākareyya "Khīṇa-nirayo 'mhi, khīṇa-tiracchānayoniyo, khīṇa-petti-visayo, khīṇāpāya-duggati-vinipāto, sotāpanno 'haṃ asmi avinipāta-dhammo niyato sambodhiparāyano"’ ti. 
10. Tatra sudaṃ Bhagavā Nādike viharanto Giñjakāvasathe etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā ... pe ... 
seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
11. Atha kho Bhagavā Nādike yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Vesāli ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Vesāli tad avasari. 
Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Ambapāli-vane. 
12. Tatra kho Bhagavā bhikkhū āmantesi: 
‘Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī. 
‘Kathañ ca bhikkhave bhikkhu sato hoti? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno (095) satimā vineyya loke abhijjhā-domanassaṃ vedanāsu ... pe ... 
citte ... pe ... 
dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, evaṃ kho bhikkhave bhikkhu sato hoti. 
13. ‘Kathañ ca bhikkhave bhikkhu sampajāno hoti? Idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajāna-kārī hoti, sammiñjite pasārite sampajāna-kārī hoti, saṃghāṭi-patta-cīvaradhāraṇe sampajāna-kārī hoti, asite pīte khāyite sāyite sampajāna-kārī hoti, uccāra-passāva-kamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajāna-kārī hoti. 
Evaṃ kho bhikkhave bhikkhu sampajāno hoti. 
Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī’ ti. 
14. Assosi kho Ambapālī gaṇikā ‘Bhagavā kira Vesāliyaṃ anuppatto Vesāliyaṃ viharati mayhaṃ {ambavane}' ti. 
Atha kho Ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyāsi, yena sako ārāmo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā va yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Ambapāliṃ gaṇikaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho {Ambabāli}-gaṇikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ etad avoca: 
‘Adhivāsetu me bhante Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
Atha kho Amba{pāligaṇikā} Bhagavato adhivāsanaṃ viditvā {uṭṭhāy'} āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
15. Assosuṃ kho Vesālikā Licchavī ‘Bhagavā kira (096) Vesāliṃ anuppatto Vesāliyaṃ viharati Ambapāli-vane' ti. 
Atha kho te Licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyiṃsu. 
Tatr’ ekacce Licchavī nīlā honti nīla-vaṇṇā nīla-vatthā nīlālaṅkārā, ekacce Licchavī pītā honti pīta-vaṇṇā pīta-vatthā pītālaṅkārā, ekacce Licchavī lohitakā honti lohita-vaṇṇā lohita-vatthā lohitālaṅkārā, ekacce Licchavī odātā honti odāta-vaṇṇā odātavatthā odātālaṅkārā. 
16. Atha kho {Ambapāli}gaṇikā daharānaṃ daharānaṃ Licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesi. 
Atha kho Licchavī Ambapāliṃ gaṇikaṃ etad avocuṃ: 
‘Kiñ je Ambapāli daharānaṃ daharānaṃ Licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ paṭivaṭṭesīti?' ‘Tathā hi pana me ayyaputtā Bhagavā nimantito svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti.’ 
‘Dehi je Ambapāli etaṃ bhattaṃ sata-sahassenāti.’ 
‘Sace pi me ayyaputta Vesāliṃ sāhāraṃ dassatha evaṃmahantaṃ bhattaṃ na dassāmīti.’ 
Atha kho te Licchavī aṅgulī poṭhesuṃ, ‘Jit’ amhā vata bho ambakāya, vañcit' amhā vata bho ambakāyāti.’ 
Atha kho te Licchavī yena Ambapāli-vanaṃ tena pāyiṃsu. 
17. Addasā kho Bhagavā te Licchavī dūrato va āgacchante, disvā bhikkhū āmantesi: 
‘Yesaṃ bhikkhave bhikkhūnaṃ devā Tāvatiṃsā adiṭṭhā, oloketha bhikkhave Licchaviparisaṃ, avaloketha (097) bhikkhave Licchavi-parisaṃ, upasaṃharatha bhikkhave Licchavi-parisaṃ Tāvatiṃsa-parisan’ ti. 
18. Atha kho te Licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā, pattikā va yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te Licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho te Licchavī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavantaṃ etad avocuṃ: 
‘Adhivāsetu no bhante Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti.’ 
‘Adhivutthaṃ kho me Licchavī svātanāya Ambapāligaṇikāya bhattan’ ti. 
Atha kho te Licchavī aṅgulī poṭhesuṃ: 
‘Jit’ amhā vata bho ambakāya, vañcit’ amhā vata bho ambakāyāti.’ 
Atha kho te Licchavī Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
19. Atha kho {Ambapāli}gaṇikā tassā rattiyā accayena sake ārāme {paṇītaṃ} khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: 
‘Kālo bhante niṭṭhitaṃ bhattan’ ti. 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-{cīvaraṃ} ādāya saddhiṃ bhikkhu-saṃghena yena Ambapāli-gaṇikāya parivesanā ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho {Ambapāli} gaṇikā Buddha-pamukhaṃ bhikkhu-saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho {Ambapāli}gaṇikā Bhagavantaṃ bhuttāviṃ oṇīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā (098) ekamantaṃ nisīdi. 
Ekamantaṃ nisinnā kho Ambapāligaṇikā Bhagavantaṃ etad avoca: 
‘Imāhaṃ bhante ārāmaṃ Buddha-pamukhassa bhikkhu-saṃghassa dammīti.’ 
Paṭiggahesi Bhagavā ārāmaṃ. 
Atha kho Bhagavā Ambapāli-gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā pakkāmi. 
20. Tatra pi sudaṃ Bhagavā Vesāliyaṃ viharanto Ambapāli-vane etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
21. Atha kho Bhagavā Ambapāli-vane yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Beluva-gāmako ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Beluva-gāmako tad avasari. 
Tatra sudaṃ Bhagavā Beluva-gāmake viharati. 
22. Tatra kho Bhagavā bhikkhū āmantesi: 
‘Etha tumhe bhikkhave, samantā Vesāliṃ yathāmittaṃ yathā-sandiṭṭhaṃ yathā-sambhattaṃ vassaṃ upetha, ahaṃ pana idh’ eva Beluva-gāmake vassaṃ upagacchāmīti.’ 
‘Evaṃ bhante’ ti kho te bhikkhū {Bhagavato} paṭissutvā samantā Vesāliṃ yathā-mittaṃ yathā-sandiṭṭhaṃ yathā (099) sambhattaṃ vassaṃ {upagañchuṃ,} Bhagavā pana tatth' eva Beluva-gāmake vassaṃ upagañchi. 
23. Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. 
Tā sudaṃ Bhagavā sato sampajāno adhivāseti avihaññamāno. 
Atha kho Bhagavato etad ahosi: 
‘Na kho me taṃ {paṭirūpaṃ} yo 'haṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhu-saṃghaṃ parinibbāyeyyaṃ. 
Yan {nūnāhaṃ} imaṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvita-saṃkhāraṃ adhiṭṭhāya vihareyyan’ ti. 
Atha kho Bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvita-saṃkhāraṃ adhiṭṭhāya vihāsi. 
Atha kho Bhagavato so ābādho paṭippassambhi. 
24. Atha kho Bhagavā gilānā vuṭṭhito acira-vuṭṭhito gelaññā vihārā nikkhamma vihāra-pacchāyāyaṃ paññatte āsane nisīdi. 
Atha kho āyasmā Ānando yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Diṭṭhā me bhante Bhagavato phāsu, diṭṭhaṃ me bhante Bhagavato khamanīyaṃ. 
Api hi me bhante madhuraka-jāto viya kāyo, disā pi me na pakkhāyanti, dhammā pi maṃ na paṭibhanti Bhagavato gelaññena, api ca me bhante ahosi kācid eva assāsamattā, "na tāva Bhagavā parinibbāyissati na yāva Bhagavā bhikkhusaṃghaṃ ārabbha kiñcid eva udāharatīti."' (100) 25. ‘Kim pan’ Ānanda bhikkhu-saṃgho mayi paccāsiṃsati? Desito Ānanda mayā dhammo anantaraṃ abāhiram karitvā, na tatth' Ānanda Tathāgatassa dhammesu ācariya-muṭṭhi. 
Yassa nūna Ānanda evam assa "Ahaṃ bhikkhu-saṃghaṃ pariharissāmīti" vā "Mam' uddesiko bhikkhu-saṃgho" ti vā, so nūna Ānanda bhikkhu-saṃghaṃ ārabbha kiñcid eva udāhareyya. 
Tathāgatassa kho Ānanda na evaṃ hoti "Ahaṃ bhikkhusaṃghaṃ pariharissāmīti" vā "Mam’ uddesiko bhikkhusaṃgho" ti vā. 
Kiṃ Ānanda Tathāgato bhikkhusaṃghaṃ ārabbha kiñcid eva udāharissati? Ahaṃ kho pan’ Ānanda etarahi jiṇṇo vuddho mahallako addha-gato vayo anuppatto, asītiko me vayo vattati. 
Seyyathā pi Ānanda jarasakaṭaṃ veghamissakena yāpeti, evam eva kho Ānanda vegha-missakena maññe Tathāgatassa kāyo yāpeti. 
Yasmiṃ Ānanda samaye Tathāgato sabbanimittānaṃ {amanasikārā} ekaccānaṃ vedanānaṃ nirodhā animittaṃ ceto-samādhiṃ upasampajja viharati, phāsukato Ānanda tasmiṃ samaye Tathāgatassa kāyo hoti. 
26. ‘Tasmāt ih’ Ānanda atta-dīpā viharatha atta-saraṇā anañña-saraṇā, dhamma-dīpā dhamma-saraṇā anaññasaraṇā. 
Kathañ c’ Ānanda bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? ‘Idh’ Ānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ, vedanāsu ... pe ... 
citte ... pe ..., dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ, evaṃ kho Ānanda bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhammadīpo dhamma-saraṇo anañña-saraṇo. 
(101) ‘Ye hi keci Ānanda etarahi vā mamaṃ vā accayena atta-dīpā viharissanti atta-saraṇā anañña-saraṇā, dhammadīpā dhamma-saraṇā anañña-saraṇā, tamatagge me te Ānanda bhikkhū bhavissanti ye keci sikkhā-kāmā’ ti. 
Dutiyaka-Bhāṇavāraṃ niṭṭhitaṃ. 
(102) 3. 
1. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Vesāliṃ piṇḍāya pāvisi, Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ {piṇḍapāta}-paṭikkanto āyasmantaṃ Ānandaṃ āmantesi: 
‘Gaṇhāhi Ānanda nisīdanaṃ. 
Yena Cāpālaṃ cetiyaṃ ten’ upasaṃkamissāmi divā-vihārāyāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
2. Atha kho Bhagavā yena Cāpālaṃ cetiyaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Āyasmā pi kho Ānando Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca: 
‘Ramaṇīyā Ānanda Vesālī, ramaṇīyaṃ Udenaṃ cetiyaṃ, ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇīyaṃ Sattambakaṃ cetiyaṃ, ramaṇīyaṃ Bahuputtaṃ cetiyaṃ, ramaṇīyaṃ Sārandadaṃ cetiyaṃ, ramaṇīyaṃ Cāpālaṃ cetiyaṃ. 
(103) 3. ‘Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so {ākaṅkhamāno} kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
So ākaṅkhamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti. 
4. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ, na Bhagavantaṃ yāci: 
‘Tiṭṭhatu bhante Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ bahujanahitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan’ ti, yathā taṃ Mārena pariyuṭṭhitacitto. 
5. Dutiyam pi kho Bhagavā ... pe ... 
Tatiyam pi kho Bhagavā āyasmantam Ānandaṃ āmantesi: 
‘Ramaṇīyā Ānanda Vesālī, ramaṇīyaṃ Udenaṃ cetiyaṃ ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇīyaṃ Sattambakaṃ cetiyaṃ, ramaṇīyaṃ Bahuputtaṃ cetiyaṃ, ramaṇīyaṃ Sārandadaṃ cetiyaṃ, ramaṇīyaṃ Cāpālaṃ cetiyaṃ. 
‘Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so {ākaṅkhamāno} kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā {susamāraddhā,} so {ākaṅkhamāno} Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti. 
Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭi (104) vijjhituṃ, na Bhagavantaṃ yāci: 
‘Tiṭṭhatu bhante Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan’ ti, yathā taṃ Mārena pariyuṭṭhitacitto. 
6. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Gaccha tvaṃ Ānanda, yassa dāni kālaṃ maññasīti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkha-mūle nisīdi. 
7. Atha kho Māro pāpimā acira-pakkante āyasmante Ānande yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Māro pāpimā Bhagavantaṃ etad avoca: 
‘Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. 
{Bhāsitā} kho pan’ esā bhante Bhagavatā vācā: 
"Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessan{ti} paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti." 
8. ‘Etarahi kho pana bhante bhikkhū Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dham (105) mānudhamma-paṭipannā sāmīci-paṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. 
Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. 
‘Bhāsitā kho pan’ esā bhante Bhagavatā vācā: 
"Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā ... pe ... 
yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena niggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti." 
Etarahi kho pana bhante upāsakā Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhammapaṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. 
Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. 
‘Bhāsitā kho pan’ esā bhante Bhagavatā vācā: 
"Na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cāriniyo, sakaṃ ācariyakaṃ uggahetvā {ācikkhissanti} desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti." 
Etarahi kho pana bhante upāsikā Bhagavato sāvikā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhammapaṭipannā {sāmīci}-paṭipannā anudhamma-cāriniyo, sakaṃ (106) ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. 
Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. 
‘Bhāsitā kho pan’ esā bhante Bhagavatā vācā: 
"Na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañ c’ eva bhavissati phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ, yāvad eva manussehi suppakāsitan" ti. 
Etarahi kho pana bhante Bhagavato brahmacariyaṃ iddhañ c’ eva phītañ ca vitthārikaṃ bāhujaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ. 
Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato’ ti. 
9. Evaṃ vutte Bhagavā Māraṃ pāpimantaṃ etad avoca: 
‘Appossukko tvaṃ pāpima hohi, na ciraṃ Tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti.’ 
10. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyu-saṃkhāraṃ ossaji, ossaṭṭhe ca Bhagavato āyusaṃkhāre mahā-{bhūmi-cālo} ahosi bhiṃsanako lomahaṃsano, deva-dundubhiyo ca phaliṃsu. 
Atha kho Bha (107) gavā etam atthaṃ viditvā tāyaṃ velāyaṃ imam udānaṃ udānesi: 
‘Tulam atulañ ca sambhavaṃ bhava-saṃkhāram avassajī munī, Ajjhattarato samāhito abhida kavacam iv’ atta-sambhavan’ ti. 
11. Atha kho āyasmato Ānandassa etad ahosi: 
‘Acchariyaṃ vata bho abbhutaṃ vata bho mahā vatāyaṃ bhūmicālo sumahā vatāyaṃ bhūmi-cālo bhiṃsanako salomahaṃso, deva-dundubhiyo ca phaliṃsu. 
Ko nu kho hetu ko paccayo mahato bhūmi-cālassa pātubhāvāyāti?' 12. Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Acchariyaṃ bhante abbhutaṃ bhante mahā vatāyaṃ bhante bhūmi-cālo sumahā vatāyaṃ bhante bhūmi-cālo bhiṃsanako saloma-haṃso, deva-dundubhiyo ca phaliṃsu. 
Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti?' 13. ‘Aṭṭha kho ime Ānanda hetū aṭṭha paccayā mahato bhūmi-cālassa pātubhāvāya. 
Katame aṭṭha? Ayaṃ Ānanda mahā-paṭhavī udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ, vāto ākāsaṭṭho hoti. 
So kho {Ānanda} samayo yaṃ mahā-vātā vāyanti, mahā-vātā vāyantā udakaṃ kampenti, udakaṃ kampitaṃ paṭhaviṃ kampeti. 
Ayaṃ (108) paṭhamo hetu paṭhamo paccayo mahato bhūmi-cālassa pātubhāvāya. 
14. ‘Puna ca paraṃ Ānanda samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devatā vā mahiddhikā mahānubhāvā, yassa parittā paṭhavisaññā bhāvitā hoti appamāṇā āpo-saññā, so imaṃ paṭhaviṃ kampeti saṃkampeti sampakampeti sampavedheti. 
Ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmi-cālassa pātubhāvāya. 
15. ‘Puna ca paraṃ Ānanda yadā Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkamati, tadā 'yaṃ paṭhavī kampati saṃkampati sampavedhati. 
Ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmi-cālassa pātubhāvāya. 
16. ‘Puna ca paraṃ Ānanda yadā Bodhisatto sato sampajāno mātu-kucchismā nikkhamati, tadā 'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. 
Ayaṃ catuttho hetu catuttho paccayo mahato bhūmi-cālassa pātubhāvāya. 
17. ‘Puna ca paraṃ Ānanda yadā Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati, tadā 'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. 
Ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmi-cālassa pātubhāvāya. 
18. ‘Puna ca paraṃ Ānanda yadā Tathāgato anuttaraṃ dhamma-cakkaṃ pavatteti, tadā 'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. 
Ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmi-cālassa pātubhāvāya. 
19. ‘Puna ca paraṃ Ānanda yadā Tathāgato sato sampajāno āyu-saṅkhāraṃ ossajjati, tadā 'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. 
Ayaṃ sattamo hetu sattamo paccayo mahato bhūmi-cālassa pātubhāvāya. 
20. ‘Puna ca paraṃ Ānanda yadā Tathāgato anupā (109) disesāya nibbāna-dhātuyā parinibbāyati, tadā 'yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati. 
Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmi-cālassa pātubhāvāya. 
Ime kho Ānanda aṭṭha hetū aṭṭha paccayā mahato bhūmi-cālassa pātubhāvāyāti. 
21. ‘Aṭṭha kho imā Ānanda parisā. 
Katamā aṭṭha? Khattiya-parisā brāhmaṇa-parisā gahapati-parisā samaṇaparisā Cātummahārājika-parisā Tāvatiṃsa-parisā Māraparisā Brahma-parisā. 
22. ‘Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ khattiya-parisaṃ upasaṃkamitvā, tatra pi mayā sannisinna-pubbañ c’ eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā. 
Tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. 
Bhāsamānañ ca maṃ na jānanti "Ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? Dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi, antarahitañ ca maṃ na jānanti "Ko nu kho ayaṃ antarahito devo vā manusso vā" ti? 23. ‘Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ brāhmaṇa-parisaṃ ... pe ... 
gahapati-parisaṃ samaṇaparisaṃ ... Cātummahārājika-parisaṃ ... Tāvatiṃsaparisaṃ ... Māra-parisaṃ ... Brahma-parisaṃ upasaṃkamitvā, tatra pi mayā sannisinna-pubbañ c’ eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā, tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. 
Bhāsamānañ ca maṃ na jānanti "Ko nu kho ayaṃ bhāsati devo vā manusso vā" ti? (110) Dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi, antarahitañ ca maṃ na jānanti "Ko nu kho ayaṃ antarahito devo vā manusso vā" ti? Imā kho Ānanda aṭṭha parisā. 
24. ‘Aṭṭha kho imāni Ānanda abhibhāyatanāni. 
Katamāni aṭṭha? 25. ‘Ajjhattaṃ rūpa-saññī eko bahiddhā-{rūpāni} passati parittāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ. 
26. ‘Ajjhattaṃ rūpa-saññī eko {bahiddhā-rūpāni} passati appamāṇāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ dutiyaṃ abhibhāyatanaṃ. 
27. ‘Ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ tatiyaṃ abhibhāyatanaṃ. 
28. ‘Ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ catutthaṃ abhibhāyatanaṃ. 
29. ‘Ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni -seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ pañcamaṃ abhibhāyatanaṃ. 
(111) 30. ‘Ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni -seyyathā pi nāma kaṇikārapupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ chaṭṭhaṃ abhibhāyatanaṃ. 
31. ‘Ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitakanibhāsāni -- seyyathā pi nāma {bandhu-jīvaka}-pupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃ-saññī hoti, idaṃ sattamaṃ abhibhāyatanaṃ. 
32. ‘Ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni -- seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ -evam eva ajjhattaṃ arūpa-saññī eko bahiddhā-rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odātanibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṃsaññī hoti, idaṃ aṭṭhamaṃ abhibhāyatanaṃ. 
Imāni kho Ānanda aṭṭha abhibhāyatanāni. 
33. ‘Aṭṭha kho ime Ānanda vimokhā. 
Katame aṭṭha? ‘Rūpī {rūpāni} passati, ayaṃ paṭhamo vimokho. 
(112) ‘Ajjhattaṃ arūpa-saññī bahiddhā-rūpāni passati, ayaṃ dutiyo vimokho. 
"‘Subhan" t’ eva adhimutto hoti, ayaṃ tatiyo vimokho. 
‘Sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā, "Ananto ākāso" ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokho. 
‘Sabbaso ākāsānañcāyatanaṃ samatikkamma "Anantaṃ viññānan" ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokho. 
‘Sabbaso viññāṇañcāyatanaṃ samatikkamma "N’ atthi kiñcīti" ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokho. 
‘Sabbaso ākiñcaññāyatanaṃ samatikkamma {n'eva-saññā}{nāsaññāyatanaṃ} upasampajja viharati, ayaṃ sattamo vimokho. 
‘Sabbaso {n'eva-saññā}-nāsaññāyatanaṃ samatikkamma saññā-vedayita-nirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokho. 
‘Ime kho Ānanda aṭṭha vimokhā. 
34. ‘Ekaṃ idāhaṃ Ānanda samayaṃ Uruvelāyaṃ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭhamābhisambuddho. 
Atha kho Ānanda Māro pāpimā yenāhaṃ ten' upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Ānanda Māro pāpimā maṃ etad avoca: 
"Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato" ti. 
35. ‘Evaṃ vutte ahaṃ Ānanda Māraṃ pāpimaṃ etad avocaṃ: 
"‘Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessantī paññāpessanti paṭ (113) ṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti. 
"‘Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti. 
"‘Na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na {sāvakā} bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīcipaṭipannā anudhamma-cārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti. 
"‘Na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti. 
"‘Na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañ c’ eva bhavissati phītañ ca vitthārikaṃ bāhujaññaṃ puthu-bhūtaṃ, yāvad eva manussehi suppakāsitan" ti. 
36. ‘Idāni c’ eva kho Ānanda ajja Cāpāle cetiye Māro pāpimā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Ānanda Māro pāpimā maṃ etad avoca: 
"‘Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. 
Bhāsitā kho pan’ esā bhante Bhagavatā vācā: 
‘Na tāvāhaṃ (114) pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti.’ 
Etarahi kho pana bhante bhikkhū Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhammapaṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti, uppannaṃ parappavādaṃ saha dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. 
Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. 
Bhāsitā kho pan’ esā bhante Bhagavatā vācā: 
‘Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo ... pe ... 
yāva me upāsakā ... yāva me upāsikā ... yāva me idaṃ brahmacariyaṃ na iddhañ c’ eva bhavissati phītañ ca vitthārikaṃ bāhujaññaṃ puthu-bhūtaṃ, yāvad eva manussehi suppakāsitan’ ti. 
Etarahi kho pana bhante Bhagavato brahmacariyaṃ iddhañ c’ eva phītañ ca vitthārikaṃ bāhujaññaṃ puthu-bhūtaṃ, yāvad eva manussehi suppakāsitaṃ. 
Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato" ti. 
37. ‘Evaṃ vutte ahaṃ Ānanda Māraṃ pāpimantaṃ etad avocaṃ: 
"Appossukko tvaṃ pāpima hohi, na ciraṃ Tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti." 
‘Idān’ eva kho Ānanda ajja Cāpāle cetiye Tathāgatena satena sampajānena āyu-saṅkhāro ossaṭṭho’ ti. 
(115) 38. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Tiṭṭhatu bhante Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan’ ti. 
‘Alaṃ dāni Ānanda, mā Tathāgataṃ yāci, akālo dāni Ānanda Tathāgataṃ yācanāyāti.’ 
39. Dutiyam pi kho āyasmā Ānando ... pe ... 
Tatiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Tiṭṭhatu bhante Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan’ ti. 
‘Saddahasi tvaṃ Ānanda Tathāgatassa bodhin’ ti? ‘Evam bhante.’ 
‘Atha kiñ carahi tvaṃ Ānanda Tathāgataṃ yāva-{tati}yakaṃ abhinippīḷesīti’ ? 40. ‘Sammukhā me taṃ bhante Bhagavato sutaṃ sammukhā paṭiggahītaṃ: 
"Yassa kassaci Ānanda cattāro {iddhipādā} bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā ... pe ... 
kappāvasesaṃ vā ti."' ‘Saddahasi tvaṃ Ānandāti?' ‘Evaṃ bhante.’ 
‘Tasmāt ih’ Ānanda tuyh’ ev’ etaṃ dukkataṃ, tuyh' ev’ etaṃ aparaddhaṃ, yaṃ tvaṃ Tathāgatena evaṃ oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ, na Tathāgataṃ yāci: 
"Tiṭṭhatu Bhagavākappaṃ, tiṭṭhatu Sugato {kappaṃ}, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. 
{Sace} tvaṃ Ānanda Tathāgataṃ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. 
Tasmāt ih’ Ānanda tuyh’ ev' etaṃ dukkataṃ, tuyh’ ev’ etaṃ aparaddhaṃ. 
41. ‘Ekam idāhaṃ Ānanda samayaṃ Rājagahe viharāmi Gijjha-kūṭe pabbate. 
Tatrāpi kho tāhaṃ Ānanda āman (116) tesiṃ: 
"Ramaṇīyaṃ Ānanda Rājagahaṃ, ramaṇīyo Gijjha-kūṭo pabbato. 
Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthukatā anuṭṭhitā paricitā susamāraddhā. 
Ākaṅkhamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti. 
Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ, na Tathāgataṃ yāci: 
"Tiṭṭhatu Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. 
Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. 
Tasmāt ih’ Ānanda tuyh’ ev' etaṃ dukkataṃ, tuyh’ ev’ etaṃ aparaddhaṃ. 
42. ‘Ekam idāhaṃ Ānanda {samayaṃ tatth'} eva Rājagahe viharāmi Nigrodhārāme ... pe ... 
tatth’ eva Rājagahe viharāmi Cora-papāte ... tatth' eva Rājagahe viharāmi Vebhāra-passe Sattapaṇṇiguhāyaṃ ... . 
tatth’ eva Rājagahe viharāmi Isigilipasse Kāḷa-silāyaṃ ... . 
tatth’ eva Rajagahe viharāmi Sīta-vane Sappasoṇḍika-pabbhāre ... . 
tatth’ eva Rājagahe viharāmi Tapodārāme ... . 
tatth’ eva Rājagahe viharāmi Veḷuvane Kalandaka-nivāpe ... . 
tatth' eva Rājagahe viharāmi Jīvakambavane ... . 
tatth’ eva Rājagahe viharāmi Maddakucchismiṃ migadāye. 
43. ‘Tatrāpi kho tāhaṃ Ānanda āmantesiṃ: 
"Ramaṇīyaṃ Ānanda Rājagahaṃ, ramaṇīyo Gijjha-kūṭo pabbato, ramaṇīyo Gotama-nigrodho, ramaṇīyo Cora-papāto, ramaṇīyā Vebhāra-passe Sattapaṇṇi-guhā, ramaṇīyā Isigili-passe Kāḷa-silā, ramaṇīyo Sīta-vane Sappasoṇḍika (117) pabbhāro, ramaṇīyo Tapodārāmo, ramaṇīyo {Veḷuvane} Kalandaka-nivāpo, ramaṇīyo Jīvakambavanaṃ, ramaṇīyo Maddakucchismiṃ migadāyo. 
44. "‘Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Ākaṅkhamāno Ānanda Tathāgato kappaṃ vā {tiṭṭheyya} kappāvasesaṃ vā" ti. 
Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ, na Tathāgataṃ yāci: 
"Tiṭṭhatu Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. 
Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. 
Tasmāt ih’ Ānanda tuyh’ ev’ etaṃ dukkataṃ, tuyh’ ev’ etaṃ aparaddhaṃ. 
45. ‘Ekam idāhaṃ Ānanda samayaṃ idh’ eva Vesāliyaṃ viharāmi Udene cetiye. 
Tatrāpi kho tāhaṃ Ānanda āmantesiṃ: 
"Ramaṇīyā Ānanda Vesālī, ramaṇīyaṃ Udenaṃ cetiyaṃ. 
Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthukatā anuṭṭhitā paricitā susamāraddhā. 
Ākaṅkhamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti. 
Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ, na Tathāgataṃ yāci: 
"Tiṭṭhatu Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. 
Sace tvaṃ Ānanda Tathāgataṃ {yāceyyāsi}, dve va te vācā Tathāgato {paṭikkhippeyya}, atha tatiyakaṃ adhivāseyya. 
Tasmāt ih’ Ānanda tuyh’ ev' etaṃ dukkataṃ, tuyh’ ev’ etaṃ aparaddhaṃ. 
(118) 46. ‘Ekam idāhaṃ Ānanda samayaṃ idh’ eva Vesāliyaṃ viharāmi Gotamake cetiye . 
... pe ... 
idh’ eva Vesāliyaṃ viharāmi Sattamba-cetiye ... . 
idh’ eva Vesāliyaṃ viharāmi Bahuputte cetiye ... . 
idh’ eva Vesāliyaṃ viharāmi Sārandade cetiye... . 
47. ‘Idān’ eva kho tāhaṃ Ānanda ajja Cāpāle cetiye āmantesiṃ: 
"Ramaṇīyā Ānanda Vesālī, ramaṇīyaṃ Udenaṃ cetiyaṃ, ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇīyaṃ Sattambaṃ cetiyaṃ, ramaṇīyaṃ Bahuputtaṃ cetiyaṃ, ramaṇīyaṃ Sārandadaṃ cetiyaṃ, ramaṇīyaṃ Cāpālaṃ cetiyaṃ. 
Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappam. 
vā tiṭṭheyya kappāvasesaṃ vā. 
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthukatā anuṭṭhitā paricitā susamāraddhā. 
Ākaṅkhamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā" ti. 
Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ, na Tathāgataṃ yāci: 
"Tiṭṭhatu Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. 
Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṃ adhivāseyya. 
Tasmāt ih’ Ānanda tuyh’ ev' etaṃ dukkataṃ, tuyh’ ev’ etaṃ aparaddhaṃ. 
48. ‘Na nu evaṃ Ānanda mayā paṭigacc’ eva akkhātaṃ, sabbeh’ eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo? Taṃ kut’ ettha Ānanda labbhā? Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ taṃ vata mā palujjīti n’ etaṃ ṭhānam vijjati. 
Yaṃ kho pan’ etaṃ Ānanda Tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, ossaṭṭho āyu-saṅkhāro. 
Ekaṃsena vācā Tathāgatena bhāsitā: 
"Na ciraṃ Tathāgatassa parinib (119) bānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti." 
Taṃ vacanaṃ Tathāgato jīvita-hetu puna paccāvamissatīti, n’ etaṃ ṭhānaṃ vijjati. 
‘Āyām’ Ānanda yena Mahā-vanaṃ {Kūṭāgāra-sālā} ten' upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
49. Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Mahā-vanaṃ Kūṭāgāra-sālā ten’ upasaṃkami. 
Upasaṃkamitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Gaccha tvaṃ Ānanda, yāvatikā bhikkhū Vesāliṃ upanissāya viharanti, te sabbe upaṭṭhāna-sālāyaṃ sannipātehīti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā, yāvatikā bhikkhū Vesāliṃ upanissāya viharanti, te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Sannipatito bhante bhikkhu-saṃgho. 
Yassa dāni bhante Bhagavā kālaṃ maññatīti.’ 
50. Atha kho Bhagavā yena upaṭṭhāna-sālā ten' upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
‘Tasmāt iha bhikkhave ye vo mayā dhammā abhiññāya desitā, te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Katame ca te bhikkhave dhammā mayā abhiññāya desitā, ye vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṃ (120) brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ? Seyyathīdaṃ cattāro satipaṭṭhānā, cattāro {samma-ppadhāna}, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. 
Ime kho bhikkhave dhammā mayā abhiññāya desitā,2te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan’ ti. 
51. Atha kho Bhagavā bhikkhū āmantesi: 
‘Handa dāni bhikkhave āmantayāmi vo, vaya-dhammā saṅkhārā, appamādena sampādetha, na ciraṃ Tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti.’ 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
‘Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ, Pahāya vo gamissāmi, katam me saraṇam attano, Appamattā satīmanto susīlā hotha bhikkhavo Susamāhita-saṃkappā sacittam anurakkhatha. 
(121) Yo imasmiṃ dhamma-vinaye appamatto vihessati Pahāya jāti-saṃsāraṃ dukkhass’ antaṃ karissatīti.’ 
Tatiyaka-Bhāṇavāraṃ Niṭṭhitaṃ. 
(122) 4. 
1. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Vesāliṃ piṇḍāya pāvisi, Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-paṭikkanto nāgāpalokitaṃ Vesālim apaloketvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Idaṃ pacchimakaṃ Ānanda Tathāgatassa Vesālidassanaṃ bhavissati, āyām’ Ānanda yena Bhaṇḍagāmo ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Bhaṇḍagāmo tad avasari. 
Tatra sudaṃ Bhagavā Bhaṇḍagāme viharati. 
2. Tatra kho Bhagavā bhikkhū āmantesi: 
‘Catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca: 
katamesaṃ catunnaṃ? Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ c’ eva tumhākañ ca. 
Tayidaṃ bhikkhave ariyaṃ sīlam anubud (123) dhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhava-taṇhā khīṇā bhava-netti, n’ atthi dāni punabbhavo’ ti. 
3. Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
‘Sīlaṃ samādhi paññā ca vimutti ca anuttarā, Anubuddhā ime dhammā Gotamena yasassinā. 
Iti Buddho abhiññāya dhammam akkhāsi bhikkhunaṃ, Dukkhass’ anta-karo Satthā cakkhumā parinibbuto' ti. 
4. Tatrāpi sudaṃ Bhagavā Bhaṇḍagāme viharanto etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīla-paribhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati, seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
5. Atha kho Bhagavā Bhaṇḍagāme yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena {Hatthi-gāmo} ... pe ... 
Ambagāmo ... Jambugāmo ... yena Bhoganagaraṃ ten' upasaṃkamissāmāti.’ 
6. ‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Bhoganagaraṃ tad avasari. 
7. Tatra sudaṃ Bhagavā Bhoganagare viharati Ānande cetiye. 
Tatra kho Bhagavā bhikkhū āmantesi: 
‘Cattāro 'me bhikkhave mahā-padese desessāmi, taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmīti.’ 
(124) ‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
8. ‘Idha bhikkhave bhikkhu evaṃ vadeyya: 
"Sammukhā me taṃ āvuso Bhagavato sutaṃ sammukhā paṭiggahītaṃ, ayaṃ Dhammo ayaṃ Vinayo idaṃ Satthu sāsanan" ti, tassa bhikkhave bhikkhuno bhāsitaṃ n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni na c’ eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṃ: 
"Addhā idaṃ na c’ eva tassa Bhagavato vacanaṃ, imassa ca bhikkhuno duggahītan" ti, iti h' etaṃ bhikkhave chaḍḍeyyātha. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni Sutte c’ eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṃ: 
"Addhā idaṃ tassa Bhagavato vacanaṃ imassa ca bhikkhuno suggahītan" ti. 
Idaṃ bhikkhave paṭhamaṃ mahā-padesaṃ dhāreyyātha. 
9. ‘Idha pana bhikkhave bhikkhu evaṃ vadeyya: 
"Amukasmiṃ nāma āvāse saṃgho viharati satthero sapāmokkho. 
Tassa me saṃghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ, ayaṃ Dhammo ayaṃ Vinayo idaṃ Satthu sāsanan" ti, tassa bhikkhave bhikkhuno bhāsitaṃ n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni {na} c’ eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṃ: 
"Addhā idaṃ na c’ eva tassa Bhagavato vacanaṃ, tassa ca saṃghassa duggahītan" ti, iti h’ etaṃ bhikkhave chaḍḍeyyātha. 
Tāni ce Sutte otāriyamānāni Vinaye sandissayamānāni Sutte c’ eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṃ: 
(125) "Addhā idaṃ tassa Bhagavato vacanaṃ, tassa ca saṃghassa suggahītan" ti. 
Idaṃ bhikkhave dutiyaṃ mahā-padesaṃ dhāreyyātha. 
10. ‘Idha pana bhikkhave bhikkhu evaṃ vadeyya: 
"Amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhamma-dharā vinayadharā mātikā-dharā. 
Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ, ayaṃ Dhammo ayaṃ Vinayo ayaṃ Satthu sāsanan" ti, tassa bhikkhave bhikkhuno bhāsitaṃ n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṃ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni na c’ eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṃ: 
"Addhā idaṃ na c’ eva tassa Bhagavato vacanaṃ, tesañ ca therānaṃ duggahītan" ti, iti h’ etaṃ bhikkhave chaḍ{ḍeyyātha}. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni Sutte c’ eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṃ: 
"Addhā idaṃ tassa Bhagavato vacanaṃ, tesañ ca therānaṃ suggahītan" ti. 
Idaṃ bhikkhave tatiyaṃ mahā-padesaṃ dhāreyyātha. 
11. Idha pana bhikkhave bhikkhu evaṃ vadeyya: 
"Amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhamma-dharo vinaya-dharo mātikā-dharo. 
Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ, ayaṃ Dhammo ayaṃ Vinayo idaṃ Satthu sāsanan" ti, tassa bhikkhave {bhikkhuno} bhāsitaṃ n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikositvā tāni pada-vyañjanāni sādhukaṃ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni na c’ eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṃ: 
"Addhā idaṃ na c’ eva tassa Bhagavato vacanaṃ, tassa ca therassa duggahītan" ti, iti h’ etaṃ bhikkhave chaḍḍeyyātha. 
Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni Sutte c’ eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṃ: 
(126) "Addhā idaṃ tassa Bhagavato vacanaṃ, tassa ca therassa suggahītan" ti. 
Idaṃ bhikkhave {catutthaṃ} mahāpadesaṃ dhāreyyāthāti. 
‘Ime kho bhikkhave cattāro mahā-padese dhāreyyāthāti.’ 
12. Tatra pi sudaṃ Bhagavā Bhoganagare viharanto Ānande cetiye etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: 
Iti sīlaṃ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṃsā, paññā-paribhāvitaṃ cittaṃ sammad eva āsavehi vimuccati, seyyathīdaṃ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti. 
13. Atha kho Bhagavā Bhoganagare yathābhirantaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘{Āyām'} Ānanda yena Pāvā ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
2Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Pāvā tad avasari. 
Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāra-puttassa ambavane. 
14. Assosi kho Cundo kammāra-putto: 
‘Bhagavā kira Pāvaṃ anuppatto Pāvāyaṃ viharati mayhaṃ ambavane’ ti. 
Atha kho Cundo kammāra-putto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Cundaṃ kammāra-puttaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
15. Atha kho Cundo kammāra-putto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavantaṃ etad avoca: 
‘Adhivāsetu me bhante Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
16. Atha kho Cundo kammāra-putto Bhagavato adhi (127) vāsanaṃ viditvā, uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
17. Atha kho Cundo kammāra-putto tassā rattiyā accayena sake nivesane {paṇītaṃ} khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā pahūtañ ca sūkara-maddavaṃ Bhagavato kālaṃ ārocāpesi: 
‘Kālo bhante niṭṭhitaṃ bhattan’ ti. 
18. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya saddhiṃ bhikkhu-saṃghena yena Cundassa kammāra-puttassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā Cundaṃ kammāra-puttaṃ āmantesi: 
‘Yan te Cunda sūkara-maddavaṃ paṭiyattaṃ, tena maṃ parivisa, yaṃ pan’ aññaṃ khādaniyaṃ bhojaniyaṃ {paṭiyattaṃ}, tena bhikkhu-saṃghaṃ parivisāti.’ 
‘Evaṃ bhante’ ti kho Cundo kammāra-putto Bhagavato paṭissutvā, yaṃ ahosi sūkara-maddavaṃ {paṭiyattaṃ}, tena Bhagavantaṃ parivisi, yaṃ pan’ aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ tena bhikkhu-saṃghaṃ parivisi. 
19. Atha kho Bhagavā Cundaṃ kammāra-puttaṃ āmantesi: 
‘Yan te Cunda sūkara-maddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi, nāhan taṃ Cunda passāmi sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya yassa taṃ paribhuttaṃ sammāpariṇāmaṃ gaccheyya aññatra Tathāgatassāti.’ 
‘Evaṃ bhante’ ti kho Cundo kammāra-putto Bhagavato paṭissutvā, yaṃ ahosi sūkara-maddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Cundaṃ kammāraputtaṃ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā pakkāmi. 
20. Atha kho Bhagavato Cundassa kammāra-puttassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohita-pakkhandikā pabāḷhā vedanā vattanti māraṇantikā. 
Tā (128) sudaṃ Bhagavā sato sampajāno adhivāsesi avihaññamāno. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Kusinārā ten’ upasaṃkamissāmāti.’ 
‘Evam bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ Ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikaṃ. 
Bhuttassa ca sūkara-maddavena {Vyādhi ppabāḷhā} udapādi Satthuno. 
Viriccamāno Bhagavā avoca Gacchām’ ahaṃ Kusināraṃ nagaran ti. 
21. Atha kho {Bhagavā} maggā okkamma yen’ aññataraṃ rukkha-mūlaṃ ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Iṅgha me tvaṃ Ānanda catugguṇaṃ saṃghāṭiṃ paññāpehi, kilanto 'smi Ānanda, nisīdissāmīti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā catugguṇaṃ saṃghāṭiṃ paññāpesi. 
22. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi, ‘Iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi, Ānanda, pivissāmīti.’ 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Idāni bhante pañcamattāni sakaṭa-satāni atikkantāni, {taṃ} {cakka-cchinnaṃ} udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. 
Ayaṃ bhante Kakutthā nadī avidūre acchodikā (129) sātodikā sītodikā setakā supatitthā ramaṇīyā. 
Ettha Bhagavā pānīyañ ca pivissati, gattāni ca sītaṃ karissatīti.’ 
23. Dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi Ānanda, pivissāmīti.’ 
Dutiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Idāni bhante pañcamattāni sakaṭa-satāni atikkantāni. 
Taṃ {cakka-cchinnaṃ} udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. 
Ayaṃ bhante Kakutthā nadī avidūre acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā. 
Ettha Bhagavā pānīyañ ca pivissati, gattāni ca sītaṃ karissatīti.’ 
24. Tatiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi Ānanda, pivissāmīti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā pattaṃ gahetvā yena sā nadikā ten’ upasaṃkami. 
Atha kho sā nadikā {cakka-cchinnā} parittā luḷitā āvilā sandamānā āyasmante Ānande upasaṃkamante acchā vippasannā anāvilā sandittha. 
25. {Atha} kho āyasmato Ānandassa etad ahosi: 
"Acchariyaṃ vata bho, abbhutaṃ vata bho, Tathāgatassa mahiddhikatā mahānubhāvatā! Ayaṃ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, mayi upasaṃkamante acchā vippasannā anāvilā sandatīti!' Pattena pānīyaṃ ādāya yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ etad avoca: 
‘Acchariyaṃ bhante abbhutaṃ bhante Tathāgatassa mahiddhikatā mahānubhāvatā! Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, mayi upasaṃkamante acchā vippasannā anāvilā sandittha! Pivatu Bhagavā pānīyaṃ, pivatu Sugato pānīyan’ ti. 
Atha kho Bhagavā pānīyaṃ apāyi. 
(130) 26. Tena kho pana samayena Pukkuso Malla-putto Āḷārassa Kālāmassa sāvako Kusinārāya Pāvaṃ addhānamagga-paṭipanno hoti. 
Addasā kho Pukkuso Malla-putto Bhagavantaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ, disvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pukkuso Malla-putto Bhagavantaṃ etad avoca: 
‘Acchariyaṃ bhante, {abbhutaṃ} bhante, santena vata bhante pabbajitā vihārena viharanti! 27. ‘Bhūta-pubbaṃ bhante Āḷāro Kālāmo addhānamagga-paṭipanno maggā okkamma avidūre aññatarasmiṃ rukkha-mūle divā-vihāre nisīdi. 
Atha kho bhante pañcamattāni sakaṭa-satāni Āḷāraṃ Kālāmaṃ nissāya nissāya atikkamiṃsu. 
Atha kho bhante aññataro puriso tassa sakaṭa-satthassa piṭṭhito āgacchanto yena Āḷāro Kālāmo ten’ upasaṃkami, upasaṃkamitvā Āḷāraṃ Kālāmaṃ etad avoca: 
"‘Api bhante pañcamattāni sakaṭa-satāni atikkamantāni addasāti?" "‘Na kho ahaṃ āvuso addasan" ti. 
"‘Kim pana bhante saddaṃ assosīti?" "‘Na kho ahaṃ āvuso saddaṃ assosin" ti. 
"‘Kim pana bhante sutto ahosīti?" "‘Na kho ahaṃ āvuso sutto ahosin" ti. 
"‘Kim pana bhante saññī ahosīti?" "‘Evam āvuso" ti. 
‘So tvaṃ bhante saññī samāno jāgaro pañcamattāni {sakaṭa}-satāni nissāya nissāya atikkamantāni n’ eva addasa na pana saddaṃ assosi, api hi te bhante saṃghāṭi rajena okiṇṇā’ ti. 
‘Evam āvuso’ ti. 
‘Atha kho bhante tassa purisassa etad ahosi: 
"Acchariyaṃ vata bho, abbhutaṃ vata bho! Santena vata bho pabbajitā vihārena viharanti yatra hi nāma saññī (131) samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n’ eva dakkhiti na pana saddaṃ sossatīti." 
Āḷāre Kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmīti.’ 
28. ‘Taṃ kiṃ maññasi Pukkusa? Kataman nu kho dukkarataraṃ vā durabhisambhavataraṃ vā. 
yo saññī samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n’ eva passeyya na pana saddaṃ suṇeyya, yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n’ eva passeyya na pana saddaṃ suṇeyyāti?' 29. ‘Kiṃ hi bhante tāni karissanti pañca vā sakaṭasatāni cha vā sakaṭa-satāni satta vā sakaṭa-satāni aṭṭha vā sakaṭa-satāni nava vā sakaṭa-satāni dasa vā sakaṭasatāni sakaṭa-sataṃ vā sakaṭa-sahassaṃ vā? Atha kho etad eva dukkarataraṃ c’ eva durabhisambhavatarañ ca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n’ eva passeyya na saddaṃ suṇeyyāti.’ 
30. ‘Ekaṃ idāhaṃ Pukkusa samayaṃ Ātumāyaṃ viharāmi Bhusāgāre. 
Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā Bhusāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā. 
Atha kho Pukkusa Ātumāya mahā-jana-kāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balivaddā ten’ upasaṃkami. 
31. Tena kho panāhaṃ Pukkusa samayena Bhusāgārā nikkhamitvā Bhusāgāra-dvāre abbhokāse caṃkamāmi. 
Atha kho Pukkusa aññataro puriso tamhā mahā-janakāyā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitaṃ kho ahaṃ Pukkusa taṃ purisaṃ etad avocaṃ: 
32. "‘Kin nu kho so āvuso mahā-jana-kāyo sannipatito"? ti. 
(132) "‘Idāni bhante deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā. 
Etth’ eso mahā-jana-kāyo sannipatito, tvaṃ pana bhante kva ahosīti?" "‘Idh’ eva kho ahaṃ āvuso ahosin" ti. 
"‘Kim pana bhante addasāti?" "‘Na kho āvuso addasan" ti. 
"‘Kim pana bhante saddaṃ assosīti?" "‘Na kho ahaṃ āvuso saddaṃ assosin" ti. 
"‘Kim pana bhante sutto ahosīti?" "‘Na kho ahaṃ āvuso sutto ahosin" ti. 
"‘Kim pana bhante saññī ahosīti"? "‘Evam āvuso" ti. 
"‘So tvaṃ bhante saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n’ eva addasa na pana saddaṃ assosīti." 
"‘Evam āvuso" ti. 
33. ‘Atha kho Pukkusa tassa purisassa etad ahosi: 
"Acchariyaṃ vata bho, abbhutaṃ vata bho! Santena vata bho pabbajitā vihārena viharanti yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n’ eva dakkhiti na pana saddaṃ sossatīti." 
Mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.’ 
34. Evaṃ vutte Pukkuso Malla-putto Bhagavantaṃ etad avoca: 
‘Esāhaṃ bhante yo me Āḷāre Kāḷāme pasādo taṃ mahā-vāte vā opunāmi sīgha-sotāya vā nadiyā pavāhemi. 
Abhikkantaṃ bhante abhikkantaṃ bhante! Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotam dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito! Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi (133) Dhammañ ca Bhikkhu-Saṃghañ ca. 
Upāsakaṃ maṃ Bhagavā dhāretu ajjat’ agge pāṇupetaṃ saraṇaṃ gatan’ ti. 
35. Atha kho Pukkuso Malla-putto aññataraṃ purisaṃ āmantesi: 
‘Iṅgha me tvaṃ bhaṇe siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ āharāti.’ 
‘Evaṃ bhante’ ti kho so puriso Pukkusassa Malla-puttassa paṭissutvā taṃ siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ āhari. 
Atha kho Pukkuso Malla-putto taṃ siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ Bhagavato upanāmesi: 
‘Idaṃ bhante siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ, tam me bhante Bhagavā paṭigaṇhātu anukampaṃ upādāyāti.’ 
‘Tena hi Pukkusa ekena maṃ acchādehi ekena Ānandan’ ti. 
‘Evaṃ bhante’ ti kho Pukkuso Malla-putto Bhagavato paṭissutvā ekena Bhagavantaṃ acchādesi, ekena āyasmantaṃ Ānandaṃ. 
36. Atha kho Bhagavā Pukkusaṃ Malla-puttaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho Pukkuso Malla-putto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
37. Atha kho āyasmā Ānando acira-pakkante Pukkuse Malla-putte taṃ siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ Bhagavato kāyaṃ upanāmesi, taṃ Bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyati. 
Atha kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Acchariyaṃ bhante, abbhutaṃ bhante, yāva parisuddho bhante Tathāgatassa chavi-vaṇṇo pariyodāto! Idaṃ bhante siṅgi-vaṇṇaṃ yugaṃ maṭṭaṃ dhāraṇīyaṃ Bhaga (134) vato kāyaṃ upanāmesiṃ, taṃ Bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyatīti’ ! ‘Evam etaṃ Ānanda. 
Dvīsu kho Ānanda kālesu ativiya Tathāgatassa parisuddho hoti chavi-vaṇṇo pariyodāto. 
Katamesu dvīsu? Yañ ca Ānanda rattiṃ Tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañ ca rattiṃ anupādisesāya nibbāna-dhātuyā parinibbāyati, imesu kho {Ānanda} dvīsu kālesu ativiya Tathāgatassa parisuddho hoti chavi-vaṇṇo pariyodāto. 
38. ‘Ajja kho pan’ Ānanda rattiyā pacchima-yāme Kusinārāyaṃ Upavattane Mallānaṃ sāla-vane antarena yamaka-sālānaṃ Tathāgatassa parinibbānaṃ bhavissati. 
Āyām’ Ānanda yena Kakutthā nadī ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Siṅgi-vaṇṇa-yugaṃ maṭṭam Pukkuso abhihārayi. 
Tena acchādito Satthā hema-vaṇṇo asobhathāti. 
39. Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Kakutthā nadī ten’ upasaṃkami, upasaṃkamitvā Kakutthaṃ nadiṃ {ajjhogāhetvā} {nahatvā4} ca pivitvā ca paccuttaritvā yena Ambavanaṃ ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Cundakaṃ āmantesi: 
‘Iṅgha me tvaṃ Cundaka catugguṇaṃ {saṃghāṭiṃ} paññāpehi, kilanto 'smi Cundaka, nipajjissāmīti.’ 
‘Evaṃ bhante’ ti kho āyasmā {Cundako} Bhagavato paṭissutvā catugguṇaṃ saṃghāṭiṃ paññāpesi. 
40. Atha kho Bhagavā dakkhiṇena passena sīha-seyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno uṭṭhāna (135) saññaṃ manasikaritvā. 
Āyasmā pana Cundako tatth' eva Bhagavato purato nisīdi. 
41. Gantvāna Buddho nadiyaṃ Kakutthaṃ Acchodi-sātodika-vippasannaṃ, Ogāhi Satthā sukilantarūpo Tathāgato appaṭimo va loke. 
Nahatvā pitvā c’ udatāri Satthā Purakkhato bhikkhu-gaṇassa majjhe. 
Satthā pavattā Bhagavā 'dha dhamme Upāgami {Ambavanaṃ} mahesi. 
Āmantayi Cundakaṃ nāma bhikkhuṃ, ‘Catugguṇaṃ patthara me nipajjaṃ.’ 
So modito bhāvitattena Cundo Catugguṇaṃ patthari khippam eva. 
{Nipajji} Satthā sukilantarūpo Cundo pi tattha pamukhe nisīdīti. 
42. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Siyā kho pan’ Ānanda Cundassa kammāra-puttassa koci vippaṭisāraṃ upadaheyya: 
"Tassa te āvuso Cunda alābhā, tassa te dulladdhaṃ, yassa te Tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto" ti. 
Cundassa Ānanda kammāra-puttassa evaṃ vippaṭisāro paṭivinetabbo: 
"‘Tassa te āvuso lābhā, tassa te suladdhaṃ, yassa te Tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto. 
Sammukhā me taṃ āvuso Cunda Bhagavato sutaṃ sammukhā paṭiggahītaṃ, dve 'me piṇḍapātā samasama (136) phalā samasama-vipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. 
Katame dve? Yañ ca piṇḍapātaṃ bhuñjitvā Tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañ ca piṇḍapātaṃ bhuñjitvā Tathāgato anupādisesāya nibbāna-dhātuyā parinibbāyati. 
Ime dve piṇḍapātā samasama-phalā samasama-vipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. 
Āyu-saṃvattanikaṃ āyasmatā Cundena kammāra-puttena kammaṃ upacitaṃ, vaṇṇa-saṃvattanikaṃ āyasmatā Cundena kammāra-puttena kammaṃ upacitaṃ, sukha-saṃvattanikaṃ āyasmatā Cundena kammāra-puttena kammaṃ upacitaṃ, yasa-saṃvattanikaṃ āyasmatā Cundena kammāra-puttena kammaṃ upacitaṃ, sagga-saṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitaṃ, ādhipateyya-saṃvattanikaṃ āyasmatā Cundena kammāra-puttena kammaṃ upacitan" ti. 
‘Cundassa Ānanda kammāra-puttassa evaṃ vippāṭisāro paṭivinetabbo’ ti. 
43. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imam udānaṃ udānesi: 
Dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati, Kusalo ca jahāti pāpakaṃ, {rāga-dosa-moha-kkhayā} sa nibbuto ti. 
Āḷāra-vedalla-Bhāṇavāraṃ Niṭṭhitaṃ Catutthaṃ. 
(137) CHAPTER V. 
5.1. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Āyām’ Ānanda yena Hiraññavatiyā nadiyā pārima tīraṃ yena {Kusinārā} Upavattanaṃ Mallānaṃ sāla-vanaṃ ten’ upasaṃkamissāmāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā mahatā bhikkhu-saṃghena saddhiṃ yena Hiraññavatiyā nadiyā pārima-tīraṃ yena {Kusinārā} Upavattanaṃ Mallānaṃ sāla-vanaṃ ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ āmantesi: 
‘Iṅgha me tvaṃ Ānanda antarena yamaka-{sālānaṃ} uttara-sīsakaṃ mañcakaṃ paññāpehi, kilanto 'smi Ānanda, nipajjissāmīti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā antarena yamaka-sālānaṃ uttara-sīsakaṃ mañcakaṃ paññāpesi. 
Atha kho Bhagavā dakkhiṇena passena sīha-seyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno. 
2. Tena kho pana samayena yamaka-sālā sabba-phāliphullā honti akāla-pupphehi. 
Te Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. 
Dibbāni pi mandārava-pupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. 
Dibbāni pi candana-cuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṃ (138) okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. 
Dibbāni pi turiyāni antalikkhe vajjenti Tathāgatassa pūjāya. 
Dibbāni pi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya. 
3. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Sabba-phāliphullā kho Ānanda yamaka-sālā akālapupphehi Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. 
Dibbāni pi mandārava-pupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya, dibbāni pi candana-cuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. 
Dibbāni pi turiyāni antalikkhe vajjenti Tathāgatassa pūjāya. 
Dibbāni pi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya. 
‘Na kho Ānanda ettāvatā Tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. 
Yo kho Ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhamma-paṭipanno viharati {sāmīci}-paṭipanno anudhamma-cārī, so Tathāgataṃ sakkaroti garukaroti māneti pūjeti paramāya pūjāya. 
Tasmāt ih’ Ānanda "dhammānudhamma-paṭipannā viharissāma {sāmīci}-paṭipannā anudhamma-cārino" ti, evaṃ hi vo Ānanda sikkhitabban’ ti. 
4. Tena kho pana samayena āyasmā Upavāṇo Bhagavato purato ṭhito hoti Bhagavantaṃ vījamāno. 
Atha kho Bhagavā āyasmantaṃ Upavāṇaṃ apasādesi: 
‘Apehi bhikkhu, mā me purato aṭṭhāsīti.’ 
Atha kho āyasmato Ānandassa etad ahosi: 
‘Ayaṃ kho (139) āyasmā Upavāṇo dīgha-rattaṃ Bhagavato upaṭṭhāko santikāvacaro samīpa-cārī. 
Atha ca pana Bhagavā pacchime kāle āyasmantaṃ Upavāṇaṃ apasādesi: 
"Apehi bhikkhu, mā me purato aṭṭhāsīti." 
Ko nu kho hetu ko paccayo yaṃ Bhagavā āyasmantaṃ Upavāṇaṃ apasādesi: 
"Apehi bhikkhu, mā me purato aṭṭhāsīti?"' 
5. Atha kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Ayaṃ bhante āyasmā Upavāṇo dīgha-rattaṃ Bhagavato upaṭṭhāko santikāvacaro samīpa-cārī, atha ca pana Bhagavā pacchime kāle āyasmantaṃ Upavāṇaṃ apasādeti: 
"Apehi bhikkhu, mā me purato aṭṭhāsīti." 
Ko nu kho bhante hetu ko paccayo yaṃ Bhagavā āyasmantaṃ Upavāṇaṃ apasādesi: 
"Apehi bhikkhu mā me purato {aṭṭhāsīti}"?' ‘Yebhuyyena Ānanda dasasu loka-dhātusu devatā sannipatitā Tathāgataṃ dassanāya. 
Yāvatā Ānanda {Kusinārā} Upavattanaṃ Mallānaṃ sāla-vanaṃ {samantato} dvādasa yojanāni n’ atthi so padeso vālagga-koṭi-nittud{anamatto} pi mahesakkhāhi devatāhi apphuṭo. 
Devatā Ānanda ujjhāyanti5: 
"Dūrā vat’ amhā āgatā Tathāgataṃ dassanāya. 
Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammā-sambuddhā, ajja ca rattiyā pacchima-yāme Tathāgatassa parinibbānaṃ bhavissati, ayañ ca mahesakkho bhikkhu Bhavagato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle Tathāgataṃ dassanāyāti" devatā Ānanda ujjhāyantīti.’ 
6. ‘Kathaṃ-bhūtā pana bhante Bhagavā devatā manasikarotīti’ ? ‘Sant’ Ānanda devatā ākāse paṭhavi-saññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papā (140) taṃ papatanti āvaṭṭanti vivaṭṭanti: 
"Atikhippaṃ Bhagavā parinibbāyissati, atikhippaṃ Sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatīti!" ‘Sant’ Ānanda devatā paṭhaviyā paṭhavi-saññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papā{taṃ} papatanti āvaṭṭanti vivaṭṭanti: 
"Atikhippaṃ Bhagavā parinibbāyissati, atikhippaṃ Sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatīti!" Yā pana tā devatā vīta-rāgā, tā satā sampajānā adhivāsenti: 
"Aniccā saṃkhārā, taṃ kut’ ettha labbā?" ti.’ 
7. ‘Pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti Tathāgataṃ dassanāya, te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirupāsanāya. 
Bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya na labhissāma payirupāsanāyāti.’ 
8. ‘Cattār’ imāni Ānanda saddhassa kula-puttassa dassanīyāni saṃvejanīyāni ṭhānāni. 
Katamāni cattāri? "‘Idha Tathāgato jāto" ti Ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 
"‘Idha Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambuddho" ti Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 
"‘Idha Tathāgatena anuttaraṃ dhamma-cakkaṃ pavattitan" ti Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 
"‘Idha Tathāgato anupādisesāya nibbāna-dhātuyā parinibbuto" ti Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 
(141) ‘Imāni kho Ānanda cattāri saddhassa kula-puttassa dassanīyāni saṃvejanīyāni ṭhānāni. 
Āgamissanti kho Ānanda saddhā bhikkhubhikkhuniyo upāsakaupāsikāyo "Idha Tathāgato jāto" ti pi, "‘Idha Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambuddho" ti pi, "Idha Tathāgatena anuttaraṃ dhamma-cakkaṃ pavattitan" ti pi, "Idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto" ti pi. 
‘Ye hi keci Ānanda cetiya-cārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti, sabbe te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjissantīti.’ 
9. ‘Kathaṃ mayaṃ bhante mātugāme paṭipajjāmāti?' ‘Adassanaṃ Ānandāti.’ 
‘Dassane Bhagavā sati kathaṃ paṭipajjitabban?’ ti. 
‘Anālāpo Ānandāti.’ 
‘Ālapantena pana bhante kathaṃ paṭipajjitabban?’ ti. 
‘Sati Ānanda upaṭṭhāpetabbā’ ti. 
10. ‘Kathaṃ mayaṃ bhante Tathāgatassa sarīre {paṭipajjāmāti}?' ‘Avyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīra{pūjāya}, iṅgha tumhe Ānanda sadatthe ghaṭatha, sadattham anuyuñjatha, sadatthe appamattā ātāpino pahitattā viharatha. 
Sant’ Ānanda khattiya-paṇḍitā pi brāhmaṇapaṇḍitā pi gahapati-paṇḍitā pi Tathāgate abhippasannā, te Tathāgatassa sarīra-pūjaṃ karissantīti.’ 
11. ‘Kathaṃ pana bhante Tathāgatassa sarīre {paṭipajjitabban}?’ ti. 
‘Yathā kho Ānanda rañño cakkavattissa sarīre paṭipajjanti, evaṃ Tathāgatassa sarīre paṭipajjitabban’ ti. 
‘Kathaṃ pana bhante rañño cakkavattissa sarīre {paṭipajjantīti}’ ? ‘Rañño Ānanda cakkavattissa sarīraṃ ahatena vatthena veṭhenti. 
Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vat (142) thena veṭhenti. 
Etena upāyena pañcahi yuga-satehi rañño cakkavattissa sarīraṃ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikujjetvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti, cātummahāpathe rañño cakkavattissa thūpaṃ karonti. 
Evaṃ kho Ānanda rañño cakkavattissa sarīre paṭipajjanti. 
‘Yathā kho Ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ Tathāgatassa sarīre paṭipajjitabbaṃ. 
Cātummahāpathe Tathāgatassa thūpo kātabbo. 
Tattha ye mālaṃ vā gandhaṃ vā vaṇṇakaṃ vā āropessanti abhivādessanti vā, cittaṃ vā pasādessanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya. 
12. ‘Cattāro 'me Ānanda thūpārahā. 
Katame cattāro? ‘Tathāgato Arahaṃ Sammā-Sambuddho thūpāraho, Pacceka-Buddho thūpāraho, Tathāgata-sāvako thūpāraho, rājā cakkavattī thūpāraho. 
‘8Katamañ c’ Ānanda attha-vasaṃ paṭicca Tathāgato Arahaṃ Sammā-Sambuddho thūpāraho? "Ayaṃ tassa Bhagavato arahato Sammā-Sambuddhassa thūpo" ti Ānanda bahujano cittaṃ pasādeti, te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti. 
Idaṃ kho Ānanda attha-vasaṃ paṭicca Tathāgato Arahaṃ Sammā-Sambuddho thūpāraho. 
‘ Katamañ c’ Ānanda attha-vasaṃ paṭicca PaccekaSambuddho thūpāraho? "Ayaṃ tassa Bhagavato Pac (143) ceka-Sambuddhassa thūpo" ti Ānanda bahu-jano cittaṃ pasādeti, te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti. 
Idaṃ kho Ānanda attha-vasaṃ paṭicca Pacceka-Sambuddho thūpāraho. 
‘Katamañ c’ Ānanda attha-vasaṃ paṭicca Tathāgatasāvako thūpāraho? "Ayaṃ tassa Bhagavato Arahato Sammā-Sambuddhassa sāvaka-thūpo" ti Ānanda bahujano cittaṃ pasādeti, te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti. 
Idaṃ kho Ānanda attha-vasaṃ paṭicca Tathāgata-sāvako thūpāraho. 
‘ Katamañ c’ Ānanda attha-vasaṃ paṭicca rājā cakkavattī thūpāraho? "Ayaṃ tassa dhammikassa dhammarañño thūpo" ti Ānanda bahu-jano cittaṃ pasādeti, te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti. 
Idaṃ kho Ānanda attha-vasaṃ paṭicca rājā cakkavattī thūpāraho. 
‘Ime kho Ānanda cattāro thūpārahā’ ti. 
13. Atha kho āyasmā Ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi: 
"{Ahañ} ca vat’ amhi sekho sakaraṇīyo, Satthu ca me parinibbānaṃ bhavissati yo mamaṃ anukampako’ ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
‘Kahan nu kho bhikkhave Ānando'? ti. 
‘Eso bhante āyasmā Ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito: 
"Ahañ ca vat’ amhi sekho sakaraṇīyo, Satthu ca me parinibbānaṃ bhavissati yo mamaṃ anukampako" ti.’ 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
‘Ehi tvaṃ bhikkhu, mama vacanena Ānandam āmantehi: 
"Satthā taṃ āvuso Ānanda āmantetīti."' (144) ‘Evaṃ bhante’ ti kho so bhikkhu Bhagavato paṭissutvā yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: 
‘Satthā taṃ āvuso Ānanda āmantetīti.’ 
‘Evaṃ āvuso’ ti kho āyasmā Ānando tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
14. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca: 
‘Alaṃ Ānanda mā soci mā paridevi. 
Na nu etaṃ Ānanda mayā {paṭigacc’ eva} akkhātaṃ, sabbeh’ eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo? Taṃ kut’ ettha Ānanda labbhā? yan taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ, taṃ vata mā palujjīti n' etaṃ ṭhānaṃ vijjati. 
Dīgha-rattaṃ kho te Ānanda Tathāgato paccupaṭṭhito mettena kāya-kammena hitena sukhena advayena appamāṇena, mettena vacī-kammena ... pe ... 
mettena mano-kammena hitena sukhena advayena appamāṇena. 
Katapuñño 'si tvaṃ Ānanda. 
Padhānaṃ anuyuñja khippaṃ hohisi anāsavo’ ti. 
15. Atha kho Bhagavā bhikkhū āmantesi: 
‘Ye pi te bhikkhave ahesuṃ atītam addhānaṃ arahanto sammā-sambuddhā, tesam pi Bhagavantānaṃ eta-paramā yeva upaṭṭhākā ahesuṃ seyyathā pi mayhaṃ Ānando Ye pi te bhikkhave bhavissanti anāgatam addhānaṃ arahanto sammā-sambuddhā, tesam pi Bhagavantānaṃ eta-paramā yeva upaṭṭhākā bhavissanti seyyathā pi mayhaṃ Ānando. 
‘Paṇḍito kho bhikkhave Ānando, jānāti: 
"Ayaṃ kālo Tathāgataṃ dassanāya upasaṃkamituṃ bhikkhūnaṃ, ayaṃ kālo bhikkhunīnaṃ, ayaṃ kālo upāsakānaṃ, (145) ayaṃ kālo upāsikānaṃ, ayaṃ kālo rañño rāja-mahāmattānaṃ titthiyānaṃ titthiya-sāvakānan" ti. 
16. ‘Cattāro 'me bhikkhave acchariyā abbhutā dhammā Ānande. 
Katame cattāro? ‘Sace bhikkhave bhikkhu-parisā Ānandaṃ dassanāya upasaṃkamati, dassanena sā attamanā hoti, tatra ce Ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave bhikkhu-parisā hoti atha Ānando tuṇhī hoti. 
‘Sace bhikkhave bhikkhunī-parisā ... upāsaka-parisā ... upāsikā-parisā Ānandaṃ dassanāya upasaṃkamati, dassanena sā attamanā hoti, tatra ce Ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave {upāsikā}-parisā hoti atha Ānando tuṇhī hoti. 
‘Cattāro 'me bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. 
‘Sace bhikkhave khattiya-parisā ... brāhmaṇa-parisā ... gahapati-parisā ... samaṇa-parisā rājānaṃ cakkavattiṃ dassanāya upasaṃkamati, dassanena sā attamanā hoti, tatra ce rājā cakkavattī bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave samaṇa-parisā hoti atha rājā cakkavattī tuṇhī hoti. 
(146) ‘Evam eva kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande. 
Sace bhikkhave bhikkhu-parisā bhikkhunī-parisā ... upāsaka-parisā ... upāsikā-parisā Ānandaṃ dassanāya upasaṃkamati, dassanena pi sā attamanā hoti, tatra ce Ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave upāsikāparisā hoti atha Ānando tuṇhī hoti. 
‘Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande’ ti. 
17. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Mā bhante Bhagavā imasmiṃ kuḍḍa-nagarake ujjaṅgala-nagarake sākha-nagarake parinibbāyatu. 
Santi hi bhante aññāni mahā-nagarāni seyyathīdaṃ Campā Rājagahaṃ Sāvatthi Sāketaṃ Kosambi Bārāṇasi. 
Ettha Bhagavā parinibbāyatu, ettha bahū khattiya-mahāsālā brāhmaṇa-{mahāsālā} gahapati-mahāsālā Tathāgate abhippasannā, te Tathāgatassa sarīra-pūjaṃ karissantīti.’ 
‘Mā h’ evaṃ Ānanda avaca, mā h’ evaṃ Ānanda avaca kuḍḍa-nagarakaṃ ujjaṅgala-nagarakaṃ sākhanagarakan ti. 
18. ‘Bhūta-pubbaṃ Ānanda Rājā Mahā-Sudassano nāma ahosi cakkavattī dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato. 
Rañño Ānanda Mahā-Sudassanassa ayaṃ Kusinārā Kusāvātī nāma rājadhānī ahosi, puratthimena ca pacchimena ca dvādasa yojanāni āyāmena uttarena ca dakkhiṇena ca satta yojanāni vitthārena. 
‘Kusāvatī Ānanda rājadhānī iddhā c’ eva ahosi phītā (147) ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca. 
Seyyathā pi Ānanda devānaṃ Āḷakamandā nāma rājadhānī iddhā c’ eva phītā ca bahu-janā ca ākiṇṇa-yakkhā ca subhikkhā ca, evam eva kho Ānanda Kusāvatī rājadhānī iddhā c’ eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca. 
‘Kusāvatī Ānanda rājadhānī dasahi saddehi avivittā ahosi divā c’ eva rattī ca, seyyathīdaṃ hatthi-saddena assa-saddena ratha-saddena bheri-saddena mutiṅgasaddena vīṇā-saddena gīta-saddena samma-saddena tāla- saddena asnāthapivatha-khādathāti dasamena saddena. 
19. ‘Gaccha tvaṃ Ānanda, Kusinārāyaṃ pavisitvā Kosinārakānaṃ Mallānaṃ ārocehi: 
"Ajja kho Vāseṭṭhā rattiyā pacchime yāme Tathāgatassa parinibbānaṃ bhavissati. 
Abhikkhamatha Vāseṭṭhā! {abhikkamatha} Vāseṭṭhā! mā pacchā vippaṭisārino ahuvattha: 
Amhākañ ca no gāmakkhette Tathāgatassa parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle Tathāgataṃ dassanāyāti."' ‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭissutvā nivāsetvā patta-cīvaraṃ ādāya atta-dutiyo Kusinārāyaṃ pāvisi. 
20. Tena kho pana samayena Kosinārakā Mallā santhāgāre sannipatitā honti kenacid eva karaṇīyena. 
Atha kho āyasmā Ānando yena Kosinārakānaṃ Mallānaṃ santhāgāraṃ ten’ upasaṃkami, upasaṃkamitvā Kosinārakānaṃ Mallānaṃ ārocesi: 
‘Ajja kho Vāseṭṭhā rattiyā pacchime yāme Tathāgatassa parinibbānaṃ bhavissati. 
{Abhikkamatha} Vāseṭṭhā! {abhikkamatha} Vāseṭṭhā! mā pacchā {vippaṭisārino} ahuvattha: 
‘Amhākañ ca no gāmakkhette Tathāgatassa (148) parinibbānaṃ ahosi, na mayaṃ labhimhā pacchime kāle Tathāgataṃ dassanāyāti.’ 
21. Idam āyasmato Ānandassa sutvā Mallā ca Mallaputtā ca Malla-suṇisā ca Malla-pajāpatiyo ca aghāvino dummanā ceto-dukkha-samappitā app ekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātaṃ papatanti āvaṭṭanti vivaṭṭanti2: 
‘Atikhippam Bhagavā parinibbāyissati, atikhippaṃ Sugato parinibbāyissati, atikhippaṃ cakkhuṃ loke antaradhāyissatīti.’ 
Atha kho Mallā Malla-puttā ca Malla-suṇisā ca Mallapajāpatiyo ca aghāvino dummanā ceto-dukkha-samappitā yena Upavattanaṃ Mallānaṃ sāla-vanaṃ yen’ āyasmā Ānando ten’ upasaṃkamiṃsu. 
22. Atha kho āyasmato Ānandassa etad ahosi: 
‘Sace kho ahaṃ Kosinārake Malle ekam-ekaṃ Bhagavantaṃ vandāpessāmi, avandito Bhagavā Kosinārakehi Mallehi bhavissati athāyaṃ ratti vibhāyissati. 
Yan nūnāhaṃ Kosinārake Malle kula-parivattaso kula-parivattaso ṭhapetvā Bhagavantaṃ vandāpeyyaṃ: 
"Itthannāmo bhante Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatīti."' Atha kho āyasmā Ānando Kosinārake Malle kula-parivattaso kula-parivattaso ṭhapetvā Bhagavantaṃ vandāpesi: 
‘Itthannāmo bhante Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatīti.’ 
Atha kho āyasmā Ānando etena upāyena paṭhamen' eva yāmena Kosinārake Malle Bhagavantaṃ vandāpesi. 
23. Tena kho pana samayena Subhaddo nāma paribbājako Kusinārāyaṃ paṭivasati. 
Assosi kho Subhaddo paribbājako: 
‘Ajj’ eva kira rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṃ bhavissatīti.’ 
(149) Atha kho Subhaddassa paribbājakassa etad ahosi: 
‘Sutaṃ kho pana me taṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
"Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti. 
Ajja ca rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṃ bhavissati. 
Atthi ca me ayaṃ kaṅkhā-dhammo uppanno, evaṃ pasanno ahaṃ samaṇe Gotame, pahoti me samaṇo Gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhā-dhammaṃ pajaheyyan’ ti. 
24. Atha kho Subhaddo paribbājako yena Upavattanaṃ Mallānaṃ sālavanaṃ yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: 
‘Sutaṃ me taṃ bho Ānanda paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
"Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti. 
Ajja ca rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṃ bhavissati. 
Atthi ca me ayaṃ kaṅkhā-dhammo uppanno, evaṃ pasanno ahaṃ samaṇe Gotame, pahoti me samaṇo Gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhā-dhammaṃ pajaheyyaṃ. 
Svāhaṃ bho Ānanda labheyyaṃ samaṇaṃ Gotamaṃ dassanāyāti.’ 
Evaṃ vutte āyasmā Ānando Subhaddaṃ paribbājakaṃ etad avoca: 
‘Alaṃ āvuso Subhadda, mā Tathāgataṃ viheṭhesi. 
Kilanto Bhagavā’ ti. 
Dutiyam pi kho Subhaddo paribbājako ... pe ... 
Tatiyam pi kho Subhaddo paribbājako āyasmantaṃ Ānandaṃ etad avoca: 
‘Sutaṃ me taṃ bho Ānanda paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
"Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti. 
Ajja ca rattiyā pacchime yāme (150) samaṇassa Gotamassa parinibbānaṃ bhavissati. 
Atthi ca me ayaṃ kaṅkhā-{dhammo} uppanno, evaṃ pasanno ahaṃ samaṇe Gotame, pahoti me samaṇo Gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ. 
Svāhaṃ bho Ānanda labheyyaṃ samaṇaṃ Gotamaṃ dassanāyāti.’ 
Tatiyam pi kho āyasmā Ānando Subhaddaṃ paribbājakaṃ etad avoca: 
‘Alaṃ āvuso Subhadda, mā Tathāgataṃ viheṭhesi. 
Kilanto Bhagavā’ ti. 
25. Assosi kho Bhagavā āyasmato Ānandassa Subhaddena paribbājakena saddhiṃ imaṃ kathā-sallāpaṃ. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Alaṃ Ānanda, mā Subhaddaṃ vāresi, labhataṃ Ānanda Subhaddo Tathāgataṃ dassanāya. 
Yaṃ kiñci maṃ Subhaddo pucchissati, sabban taṃ aññā-pekho 'va pucchissati no vihesāpekho, yañ c’ assāhaṃ puṭṭho vyākarissāmi taṃ khippam eva ājānissatīti.’ 
Atha kho āyasmā Ānando Subhaddaṃ paribbājakaṃ etad avoca: 
‘Gacch’ āvuso Subhadda, karoti te Bhagavā okāsan’ ti. 
26. Atha kho Subhaddo paribbājako yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Subhaddo paribbājako Bhagavantaṃ etad avoca: 
‘Ye ’ me bho Gotama samaṇa-brāhmaṇā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhu-sammatā ca bahu-janassa, seyyathīdaṃ Pūraṇo Kassapo, Makkhali Gosālo, Ajita-Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhiputto, Nigaṇṭho Nātha-putto, sabbe te sakāya paṭiññāya abbhaññaṃsu, sabbe 'va na (151) abbhaññaṃsu, ekacce abbhaññaṃsu ekacce na abbhaññaṃsūti’ ? ‘Alaṃ Subhadda! Tiṭṭhat’ etaṃ "Sabbe te sakāya paṭiññāya abbhaññaṃsu, sabbe va na abbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsūti?" Dhammaṃ te Subhadda desessāmi, taṃ suṇāhi, sādhukaṃ manasi-karohi, bhāsissāmīti.’ 
‘Evaṃ bhante’ ti kho Subhaddo paribbājako Bhagavato paccassosi, Bhagavā etad avoca: 
27. ‘Yasmiṃ kho Subhadda dhamma-vinaye Ariyo Aṭṭhaṅgiko Maggo na upalabbhati, samaṇo pi tattha na upalabbhati, dutiyo pi tattha samaṇo na upalabbhati, tatiyo pi tattha samaṇo na upalabbhati, catuttho pi tattha samaṇo na upalabbhati. 
Yasmiñ ca kho Subhadda dhamma-vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati, samaṇo pi tattha upalabbhati, dutiyo pi tattha samaṇo upalabbhati, tatiyo pi tattha samaṇo upalabbhati, catuttho pi tattha samaṇo upalabbhati. 
Imasmiṃ kho Subhadda dhamma-vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati, idh’ eva Subhadda samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. 
Suññā parappavādā samaṇehi aññe, ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assa. 
Ekūnatiṃso vayasā Subhadda Yaṃ pabbajiṃ kiṃ-kusalānuesī. 
Vassāni {paññāsa samādhikāni} Yato ahaṃ pabbajito Subhadda, Ñāyassa dhammassa padesa-vattī. 
Ito bahiddhā samaṇo pi n’ atthi, (152) dutiyo pi samaṇo n’ atthi, tatiyo pi samaṇo n’ atthi, catuttho pi samaṇo n’ atthi. 
Suññā parappavādā samaṇehi aññe, ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti.’ 
28. Evaṃ vutte Subhaddo paribbājako Bhagavantaṃ etad avoca: 
‘Abhikkantaṃ bhante, abhikkantaṃ bhante! Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telappajotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Labheyyāhaṃ Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan’ ti. 
‘Yo kho Subhadda añña-titthiya-pubbo imasmiṃ dhamma-vinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. 
Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya. 
Api ca m’ ettha puggala-vemattatā viditā’ ti. 
29. ‘Sace bhante añña-titthiya-pubbā {imasmiṃ} dhamma-vinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyāti.’ 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Tena h’ Ānanda Subhaddaṃ pabbājethāti.’ 
‘Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paccassosi. 
30. Atha kho Subhaddo paribbājako āyasmantaṃ Ānandaṃ etad avoca: 
‘Lābhā vo āvuso Ānanda, suladdhaṃ vo āvuso Ānanda, ye ettha Satthārā sammukhā antevāsābhisekena abhisittā' ti. 
(153) Alattha kho Subhaddo paribbājako Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto {viharanto Na} cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariya-pariyosānaṃ diṭṭhe 'va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi: 
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti’ abbhaññāsi. 
Aññataro kho pan’ āyasmā Subhaddo arahataṃ ahosi. 
So Bhagavato pacchimo sakkhi-sāvako ahosīti. 
Hiraññavatiya-Bhāṇavāraṃ Niṭṭhitaṃ Pañcamaṃ. 
(154) 6. 
1. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
‘Siyā kho pan’ Ānanda tumhākam evam assa: 
"Atītasatthukaṃ pāvacanaṃ, n’ atthi no Satthā" ti. 
Na kho pan’ etaṃ Ānanda evaṃ daṭṭhabbaṃ. 
Yo vo Ānanda mayā Dhammo ca Vinayo ca desito paññatto, so vo mam’ accayena Satthā. 
2. ‘Yathā kho pan’ Ānanda etarahi bhikkhū aññamaññaṃ āvuso-vādena samudācaranti, na vo mam’ accayena evaṃ samudācaritabbaṃ. 
Theratarena Ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvuso-vādena vā samudācaritabbo, navakatarena bhikkhunā therataro bhikkhu "bhante" ti vā "āyasmā" ti vā samudācaritabbo. 
3. ‘Ākaṅkhamāno Ānanda saṃgho mam’ accayena khuddānukhuddakāni sikkhāpadāni samūhantu. 
4. ‘Channassa Ānanda bhikkhuno mam’ accayena brahma-daṇḍo kātabbo’ ti. 
‘Katamo pana bhante brahma-daṇḍo’ ti? ‘Channo Ānanda bhikkhu yaṃ iccheyya taṃ vadeyya, so bhikkhūhi n’ eva vattabbo na ovaditabbo na anusāsitabbo’ ti. 
5. Atha Bhagavā bhikkhū āmantesi: 
‘Siyā kho pana bhikkhave eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṃghe vā magge vā paṭipadāya vā. 
Pucchatha bhikkhave. 
Mā pacchā (155) vippaṭisārino ahuvattha: 
"Sammukhī-bhūto no Satthā ahosi, na mayaṃ sakkhimha Bhagavantaṃ sammukhā paṭipucchitun"’ ti. 
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. 
Dutiyam pi kho Bhagavā... . 
Tatiyam pi kho Bhagavā bhikkhū āmantesi: 
‘Siyā kho pana bhikkhave eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṃghe vā magge vā paṭipadāya vā. 
Pucchatha bhikkhave. 
Mā pacchā vippaṭisārino ahuvattha: 
"Sammukhī-bhūto no Satthā ahosi, na mayaṃ sakkhimha Bhagavantaṃ sammukhā paṭipucchitun"’ ti. 
Tatiyam pi kho te bhikkhū tuṇhī ahesuṃ. 
Atha kho Bhagavā bhikkhū āmantesi: 
‘Siyā kho pana bhikkhave Satthu-gāravena pi na puccheyyātha. 
Sahāyako pi bhikkhave sahāyakassa ārocetūti.’ 
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. 
6. Atha kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Acchariyaṃ bhante abbhutaṃ bhante! Evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhu-saṃghe, n’ atthi eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṃghe vā magge vā paṭipadāya vā’ ti. 
‘Pasādā kho tvaṃ Ānanda vadesi. 
{Ñāṇam} eva h’ ettha Ānanda Tathāgatassa: 
"N’ atthi imasmiṃ bhikkhusaṃghe, n’ atthi eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṃghe vā magge vā paṭipadāya vā. 
Imesaṃ hi Ānanda pañcannaṃ bhikkhu-satānaṃ yo pacchimako bhikkhu so sotāpanno avinipāta-dhammo niyato sambodhi-parāyano’ ti. 
7. Atha kho Bhagavā bhikkhū āmantesi: 
(156) ‘Handa dāni bhikkhave āmantayāmi vo: 
"Vayadhammā saṃkhārā, appamādena sampādethāti." 
Ayaṃ Tathāgatassa pacchimā vācā. 
8. Atha kho Bhagavā paṭhamajjhānaṃ samāpajji. 
Paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. 
Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. 
Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji. 
Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. 
{Ākāsānañcāyatana}-samāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. 
Viññāṇañcāyatana-samāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. 
Ākiñcaññāyatana-samāpattiyā vuṭṭhahitvā {n'eva-saññā}-nāsaññāyatanaṃ samāpajji. 
{N'eva-saññā}-nāsaññāyatana-samāpattiyā vuṭṭhahitvā saññā-vedayita-nirodhaṃ samāpajji. 
Atha kho āyasmā Ānando {āyasmantaṃ} Anuruddhaṃ etad avoca: 
‘Parinibbuto bhante Anuruddha Bhagavā’ ti. 
‘Na āvuso Ānanda Bhagavā parinibbuto, saññā-vedayita-nirodhaṃ samāpanno’ ti. 
9. Atha kho Bhagavā saññā-vedayita-nirodha-sampattiyā vuṭṭhahitvā {n'eva-saññā}-nāsaññāyatanaṃ samāpajji. 
{N'eva-saññā}-nāsaññāyatana-samāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. 
Ākiñcaññāyatana-samāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. 
Viññāṇañcāyatana-samāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. 
Ākāsānañcāyatana-samāpattiyā vuṭṭhahitvā catutthajjhānaṃ samāpajji. 
Catutthajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. 
Tatiyajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. 
Dutiyajjhānā vuṭṭhahitvā paṭhamajjhānaṃ samāpajji. 
Paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. 
Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. 
Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji. 
Catutthajjhānā vuṭṭhahitvā samanantarā Bhagavā parinibbāyi. 
10. Parinibbute Bhagavati saha parinibbānā mahā{bhūmi-cālo} ahosi bhiṃsanako lomahaṃso deva-dundubhiyo ca phaliṃsu. 
(157) Parinibbute Bhagavati saha parinibbānā Brahmā Sahampati imaṃ gāthaṃ abhāsi: 
‘Sabbe 'va nikkhipissanti bhūtā loke samussayaṃ, Yathā etādiso Satthā loke appaṭipuggalo Tathāgato balappatto sambuddho parinibbuto’ ti. 
Parinibbute Bhagavati saha parinibbānā Sakko devānam indo imaṃ gāthaṃ abhāsi: 
‘Aniccā vata saṃkhārā uppāda-vaya-dhammino, Uppajjitvā nirujjhanti, tesaṃ vupasamo sukho’ ti. 
Parinibbute Bhagavati saha parinibbānā āyasmā Anuruddho imā gāthāyo abhāsi: 
‘Nāhu assāsa-passāso ṭhita-cittassa tādino. 
Anejo santim ārabbha yaṃ kālam akarī munī Asallīnena cittena vedanaṃ ajjhavāsayi: 
Pajjotass’ eva nibbānaṃ vimokho cetaso ahūti.’ 
Parinibbute Bhagavati saha parinibbānā āyasmā Ānando imaṃ gāthaṃ abhāsi: 
‘Tadā 'si yaṃ bhiṃsanakaṃ tadā 'si loma-haṃsanaṃ {Sabbākāra}-varūpete Sambuddhe parinibbute’ ti. 
Parinibbute Bhagavati tattha ye te bhikkhū avīta-rāgā {app ekacce} bāhā paggayha kandanti, chinna-papātaṃ papatanti āvaṭṭanti vivaṭṭanti7: 
‘Atikhippaṃ Bhagavā (158) parinibbuto, atikhippaṃ Sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan’ ti. 
Ye pana te bhikkhū vīta-rāgā te satā sampajānā adhivāsenti, ‘Aniccā saṃkhārā, taṃ kut’ ettha labbhā’ ti. 
11. Atha kho āyasmā Anuruddho bhikkhū āmantesi: 
‘Alaṃ āvuso mā socittha mā paridevittha. 
Na nu etaṃ āvuso Bhagavatā paṭigacc’ eva akkhātaṃ, sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathābhāvo? Taṃ kut’ ettha āvuso labbhā? Yan taṃ jātaṃ bhūtaṃ saṃkhataṃ paloka-dhammaṃ {taṃ} vata mā palujjīti n’ etaṃ ṭhānaṃ vijjati. 
Devatā āvuso ujjhāyantīti.’ 
‘Kathaṃ-bhūtā pana bhante āyasmā Anuruddho devatā manasikarotīti?' ‘Sant’ āvuso Ānanda devatā ākāse paṭhavi-saññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapapātaṃ papatanti āvaṭṭanti vivaṭṭanti: 
"Atikhippaṃ Bhagavā parinibbuto, atikhippaṃ Sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan" ti. 
‘Sant’ āvuso {Ānando} devatā paṭhaviyā paṭhavi-saññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātaṃ papatanti āvaṭṭanti vivaṭṭanti: 
"Atikhippaṃ Bhagavā parinibbuto, atikhippaṃ Sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan" ti. 
‘Yā pana devatā vīta-rāgā tā satā sampajānā adhivā senti, "Aniccā saṃkhārā, taṃ kut’ ettha labbhā"’ ti. 
12. Atha kho āyasmā ca Anuruddho āyasmā ca Ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ. 
Atha kho āyasmā Anuruddho āyasmantaṃ Ānandaṃ āmantesi: 
‘Gacch’ āvuso Ānanda, Kusināraṃ pavisitvā Kosinārakānaṃ Mallānaṃ ārocehi: 
"Parinibbuto Vāseṭṭhā Bhagavā, yassa dāni kālaṃ maññathāti."' ‘Evaṃ bhante’ ti kho āyasmā Ānanda āyasmato Anuruddhassa paṭissutvā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya atta-dutiyo Kusināraṃ pāvisi. 
(159) Tena kho pana samayena Kosinārakā Mallā santhāgāre sannipatitā honti ten’ eva karaṇīyena. 
Atha kho āyasmā Ānando yena Kosinārakānaṃ Mallānaṃ santhāgāraṃ ten' upasaṃkami, upasaṃkamitvā Kosinārakānaṃ Mallānaṃ ārocesi: 
‘Parinibbuto Vāseṭṭhā Bhagavā, yassa dāni kālaṃ maññathāti.’ 
Idam āyasmato Ānandassa sutvā Mallā ca Malla-puttā ca Malla-suṇisā ca Malla-pajāpatiyo ca aghāvino dummanā ceto-dukkha-samappitā app ekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātam papatanti āvaṭṭanti vivaṭṭanti: 
‘Atikhippaṃ Bhagavā parinibbuto, atikhippaṃ Sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan’ ti. 
13. Atha kho Kosinārakā Mallā purise āṇāpesuṃ: 
‘Tena hi bhaṇe Kusinārāyaṃ gandha-mālañ ca sabbañ ca tāḷāvacaraṃ sannipātethāti.’ 
Atha kho Kosinārakā Mallā gandha-mālañ ca sabbañ ca tāḷāvacaraṃ pañca ca dussa-yuga-satāni ādāya yena Upavattanaṃ Mallānaṃ sāla-vanaṃ yena Bhagavato sarīraṃ ten'{upasaṃkamiṃsu}, upasaṃkamitvā Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā cela-vitānāni karontā maṇḍala-mālāni paṭiyādentā evaṃ taṃ divasaṃ vītināmesuṃ. 
Atha kho Kosinārakānaṃ Mallānaṃ etad ahosi: 
"Ativikālo kho ajja Bhagavato sarīraṃ jhāpetuṃ. 
Sve dāni mayaṃ Bhagavato sarīraṃ jhāpessāmāti.’ 
Atha kho Kosinārakā Mallā Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā cela-vitānāni karontā maṇḍala-mālāni paṭiyādentā dutiyam pi divasaṃ vītināmesuṃ, tatiyam pi divasaṃ vītināmesuṃ, catuttham pi divasaṃ vītināmesuṃ, pañcamam pi divasaṃ vītināmesuṃ, chaṭṭham pi divasaṃ vītināmesuṃ. 
14. Atha kho sattamaṃ divasaṃ Kosinārakānaṃ Mal (160) lānaṃ etad ahosi: 
‘Mayaṃ Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā {mānentā} pūjentā, dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa Bhagavato sarīraṃ jhāpessāmāti.’ 
Tena kho pana samayena aṭṭha Malla-pāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā: 
‘Mayaṃ Bhagavato sarīraṃ uccāressāmāti,’ na sakkonti uccāretuṃ. 
Atha kho Kosinārakā Mallā āyasmantaṃ Anuruddhaṃ etad avocum: 
‘Ko nu kho bhante hetu ko paccayo yena 'me aṭṭha Malla-pāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā, "Mayaṃ Bhagavato sarīraṃ uccāressāmāti," na sakkonti uccāretun'? ti. 
‘Aññathā kho Vāseṭṭhā tumhākaṃ adhippāyo, aññathā devatānaṃ adhippāyo’ ti. 
15. ‘Kathaṃ pana bhante devatānaṃ adhippāyo'? ti. 
‘Tumhākaṃ kho Vāseṭṭhā adhippāyo: 
"Mayaṃ Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, dakkhiṇena dakkhiṇaṃ nagarassa haritvā, bāhirena bāhiraṃ dakkhiṇato nagarassa Bhagavato sarīraṃ jhāpessāmāti." 
Devatānaṃ kho Vāseṭṭhā adhippāyo: 
"Mayaṃ Bhagavato sarīraṃ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṃ nagarassa haritvā, uttarena dvārena nagaraṃ pavesetvā, majjhena majjhaṃ nagarassa haritvā, puratthimena dvārena nikkhamitvā puratthimato nagarassa Makuṭa-bandhanaṃ nāma Mallānaṃ cetiyaṃ, ettha Bhagavato sarīraṃ jhāpessāmāti."' ‘Yathā bhante devatānaṃ adhippāyo, tathā hotūti.’ 
16. Tena kho pana samayena Kusinārā yāva sandhisamala-saṅkaṭīrā jannumattena odhinā mandāravapupphehi santhatā hoti. 
Atha kho devatā ca Kosinārakā ca Mallā Bhagavato sarīraṃ dibbehi ca mānusakehi ca (161) naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṃ nagarassa haritvā, uttarena dvārena nagaraṃ pavesetvā, majjhena majjhaṃ nagarassa haritvā, puratthimena dvārena nikkhamitvā -- puratthimato nagarassa Makuṭa-bandhanaṃ nāma Mallānaṃ cetiyaṃ -- ettha Bhagavato sarīraṃ nikkhipiṃsu. 
17. Atha kho Kosinārakā Mallā āyasmantaṃ Ānandaṃ etad avocum: 
‘Kathaṃ mayaṃ bhante Ānanda Tathāgatassa sarīre paṭipajjāmāti?' ‘Yathā kho Vāseṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaṃ Tathāgatassa sarīre paṭipajjitabban’ ti. 
‘Kathaṃ pana bhante Ānanda rañño cakkavattissa sarīre paṭipajjantīti?' ‘Rañño Vāseṭṭhā cakkavattissa sarīraṃ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti, etena upāyena pañcahi yuga-satehi rañño cakkavattissa sarīraṃ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā, aññissā ayasāya doṇiyā paṭikujjitvā, sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti, cātummahāpathe rañño cakkavattissa thūpaṃ karonti. 
Evaṃ kho Vāseṭṭhā rañño cakkavattissa sarīre paṭipajjanti. 
‘Yathā kho Vāseṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaṃ Tathāgatassa sarīre paṭipajjitabbaṃ. 
Cātummahāpathe Tathāgatassa thūpo kātabbo. 
Tattha ye mālaṃ vā gandhaṃ vā vaṇṇakaṃ vā āropessanti, abhivādessanti vā, cittaṃ vā pasādessanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti.’ 
18. Atha kho Kosinārakā Mallā purise āṇāpesuṃ, ‘Tena hi bhaṇe Mallānaṃ vihataṃ kappāsaṃ sannipātethāti.’ 
Atha kho Kosinārakā Mallā Bhagavato sarīraṃ ahatena vatthena veṭhesuṃ, ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ, vihatena kappāsena veṭhetvā ahatena (162) vatthena veṭhesuṃ, etena upāyena pañcahi yuga-satehi Bhagavato sarīraṃ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikujjitvā sabba-gandhānaṃ citakaṃ karitvā Bhagavato sarīraṃ citakaṃ āropesuṃ. 
19. Tena kho pana samayena āyasmā Mahā-Kassapo Pāvāya Kusināraṃ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṃghena saddhiṃ pañcamattehi bhikkhu-satehi. 
Atha kho āyasmā Mahā-Kassapo maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. 
Tena kho pana {samayena} aññataro ājīvako Kusinārāya mandārava-pupphaṃ gahetvā Pāvaṃ addhāna-maggapaṭipanno hoti. 
Addasā kho āyasmā Mahā-Kassapo ājīvakaṃ dūrato 'va āgacchantaṃ. 
Disvā tam ājīvakaṃ etad avoca: 
‘Ap’ āvuso amhākaṃ Satthāraṃ jānāsīti.’ 
‘Āma āvuso jānāmi. 
Ajja sattāha-parinibbuto samaṇo Gotamo. 
Tato me idaṃ mandārava-pupphaṃ gahitan’ ti. 
Tattha ye te bhikkhū avīta-rāgā app ekacce bāhā paggayha kandanti, chinna-papātaṃ papatanti āvaṭṭanti vivaṭṭanti: 
‘Atikhippaṃ Bhagavā parinibbuto, atikhippaṃ Sugato parinibbuto, atikhippam cakkhuṃ loke antarahitan’ ti. 
Ye pana te bhikkhū vīta-rāgā, te satā sampajānā adhivāsenti: 
‘Aniccā saṃkhārā, taṃ kut’ ettha labbhā?’ ti. 
20. Tena kho pana samayena Subhaddo nāma buḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. 
Atha kho Subhaddo buḍḍha-pabbajito te bhikkhū etad avoca: 
‘Alaṃ āvuso mā socittha mā paridevittha. 
Sumuttā mayaṃ tena mahā-samaṇena. 
{Upaddutā} ca homa "Idaṃ vo kappati, idaṃ vo na kappatīti," idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma taṃ na karissāmāti.’ 
Atha kho āyasmā Mahā-Kassapo bhikkhū āmantesi: 
‘Alaṃ āvuso mā socittha mā paridevittha. 
Nanu (163) etaṃ āvuso Bhagavatā paṭigacc’ eva akkhātaṃ: 
"Sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo {aññathā}bhāvo, taṃ kut’ ettha āvuso labbhā? yan taṃ jātaṃ bhūtaṃ saṃkhataṃ paloka-dhammaṃ, taṃ vata mā palujjīti n’ etaṃ ṭhānaṃ vijjatīti."' 21. Tena kho pana samayena cattāro Malla-pāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā: 
‘Mayaṃ Bhagavato citakaṃ ālimpessāmāti’ na sakkonti ālimpetuṃ. 
Atha kho Kosinārakā Mallā āyasmantaṃ Anuruddhaṃ etad avocuṃ: 
‘Ko nu kho bhante Anuruddha hetu ko paccayo yena 'me cattāro Malla-pāmokkhā sīsaṃ nahātā ahatāni {vatthāni} nivatthā ‘Mayaṃ Bhagavato citakaṃ ālimpessāmāti’ na sakkonti ālimpetun?’ ti. 
‘Aññathā kho Vāseṭṭhā devatānaṃ adhippāyo’ ti. 
‘Kathaṃ pana bhante devatānaṃ adhippāyo'? ti. 
‘Devatānaṃ kho Vāseṭṭhā adhippāyo: 
"Ayaṃ āyasmā Mahā-Kassapo Pāvāya Kusināraṃ addhāna-magga-paṭipanno mahatā bhikkhu-saṃghena saddhiṃ pañcamattehi bhikkhu-satehi, na tāva Bhagavato citako pajjalissati yāv’ āyasmā Mahā-Kassapo Bhagavato pāde sirasā na vandissatīti4. ' ‘Yathā bhante devatānaṃ adhippāyo tathā hotūti.’ 
22. Atha kho āyasmā Mahā-Kassapo yena {Kusinārā} Makuṭa-bandhanaṃ Mallānaṃ cetiyaṃ yena Bhagavato citako ten’ upasaṃkami, upasaṃkamitvā ekaṃsaṃ cīvaraṃ katvā {añjaliṃ} paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā, pādato vivaritvā Bhagavato pāde sirasā vandi. 
Tāni pi kho pañca bhikkhu-satāni ekaṃsaṃ cīvaraṃ katvā añjalim paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā Bhagavato pāde sirasā vandiṃsu. 
(164) Vandite ca pan’ āyasmatā Mahā-Kassapena tehi ca pañcahi bhikkhu-satehi, sayam eva Bhagavato citako pajjali. 
23. Jhāyamānassa pana Bhagavato sarīrassa, yaṃ ahosi chavīti vā camman ti vā maṃsan ti vā nahārūti vā lasikā ti vā tassa n’ eva chārikā paññāyittha na masi, sarīrān’ eva avasissiṃsu. 
Seyyathā pi nāma sappissa vā telassa vā jhāyamānassa n’ eva chārikā paññāyati na masi, evam eva Bhagavato sarīrassa jhāyamānassa yaṃ ahosi chavīti vā camman ti vā maṃsan ti vā nahārūti vā lasikā ti vā tassa n’ eva chārikā paññāyittha na masi, sarīrān’ eva avasissiṃsu. 
Tesañ ca pañcannaṃ dussa-yuga-satānaṃ dve va dussāni ḍayhiṃsu yañ ca sabba-abbhantarimaṃ yañ ca bāhiraṃ. 
Daḍḍhe kho pana Bhagavato sarīre antalikkhā udakadhārā pātu bhavitvā Bhagavato citakaṃ nibbāpesi,3udakasālato pi abbhunnamitvā Bhagavato citakaṃ nibbāpesi. 
Kosinārakā pi Mallā sabba-gandhodakena Bhagavato citakaṃ nibbāpesuṃ. 
Atha kho Kosinārakā Mallā Bhagavato sarīrāni sattāhaṃ santhāgāre satti-pañjaraṃ karitvā dhanu-pākāraṃ parikkhipitvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu parikariṃsu mānesuṃ pūjesuṃ. 
24. Assosi kho Rājā Māgadho Ajāta-sattu Vedehi-putto: 
‘Bhagavā kira Kusinārāyaṃ parinibbuto’ ti. 
Atha kho Rājā Māgadho Ajāta-sattu Vedehi-putto Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesi: 
‘Bhagavā pi khattiyo {aham} pi khattiyo. 
Aham pi arahāmi Bhagavato sarīrānaṃ bhāgaṃ, aham pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmīti.’ 
Assosuṃ kho Vesālikā Licchavī: 
‘Bhagavā kira Kusinārāyaṃ parinibbuto’ ti. 
Atha kho Vesālikā Licchavī Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesuṃ: 
‘Bhagavā pi khattiyo mayam pi khattiyā. 
Mayam pi arahāma Bhaga (165) vato sarīrānaṃ bhāgaṃ, mayam pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmāti.’ 
Assosuṃ kho Kāpilavatthavā Sakyā: 
‘Bhagavā kira Kusinārāyaṃ {parinibbuto}’ ti. 
Atha kho Kāpilavatthavā Sakyā Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesuṃ: 
‘Bhagavā amhākaṃ ñāti-seṭṭho. 
Mayam pi arahāma Bhagavato sarīrānaṃ bhāgaṃ, mayam pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmāti.’ 
Assosuṃ kho Allakappakā Bulayo2: 
‘Bhagavā {kira} Kusinārāyaṃ parinibbuto’ ti. 
Atha kho Allakappakā Bulayo Kosinārakānaṃ Mallānaṃ dūtaṃ pahesuṃ: 
‘Bhagavā pi khattiyo mayam pi khattiyā. 
Mayam pi arahāma Bhagavato sarīrānaṃ bhāgaṃ, mayam pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmāti.’ 
Assosuṃ kho Rāmagāmakā Koliyā: 
‘Bhagavā kira Kusinārāyaṃ parinibbuto’ ti. 
Atha kho Rāmagāmakā Koliyā Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesuṃ: 
‘Bhagavā pi khāttiyo mayam pi khattiyā. 
Mayam pi arahāma Bhagavato sarīrānaṃ bhāgaṃ, mayam pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmāti.’ 
Assosi kho Veṭhadīpako brāhmaṇo: 
‘Bhagavā kira Kusinārāyaṃ parinibbuto’ ti. 
Atha kho Veṭhadīpako brāhmaṇo Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesi: 
‘Bhagavā pi khattiyo, aham asmi brāhmaṇo. 
Aham pi arahāmi Bhagavato sarīrānaṃ bhāgaṃ, aham pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmīti.’ 
Assosuṃ kho Pāveyyakā Mallā: 
‘Bhagavā kira Kusinā{rāyaṃ} parinibbuto’ ti. 
Atha kho Pāveyyakā Mallā Kosinārakānaṃ Mallānaṃ dūtam pahesuṃ: 
‘Bhagavā pi khattiyo mayam pi khattiyā. 
Mayam pi arahāma Bhagavato sarīrānaṃ bhāgaṃ, mayam pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmāti.’ 
25. Evaṃ vutte Kosinārakā Mallā te saṃghe gaṇe etad avocuṃ: 
(166) ‘Bhagavā amhākaṃ gāma-kkhette parinibbuto. 
Na mayaṃ dassāma Bhagavato sarīrānaṃ bhāgan’ ti. 
Evaṃ vutte Doṇo brāhmaṇo te saṃghe gaṇe etad avoca: 
Suṇantu bhonto mama eka-vākyaṃ. 
Amhākaṃ Buddho ahu khanti-vādo. 
Na hi sādhu yaṃ uttama-puggalassa Sarīra-bhaṅge siya sampahāro. 
Sabbe {va} bhonto sahitā samaggā Sammodamānā karom’ aṭṭha bhāge, Vitthārikā hontu disāsu thūpā Bahujjano cakkhumato pasanno’ ti. 
‘Tena hi brāhmaṇa tvaṃ yeva Bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhīti.’ 
‘Evaṃ bho’ ti kho Doṇo brāhmaṇo tesaṃ saṃghānaṃ gaṇānaṃ paṭissutvā Bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṃghe gaṇe etad avoca: 
‘Imaṃ me bhonto kumbhaṃ dadantu, aham pi kumbhassa thūpañ ca mahañ ca karissāmīti.’ 
Adaṃsu kho te Doṇassa brāhmaṇassa kumbhaṃ. 
26. Assosuṃ kho Pipphalivaniyā Moriyā: 
‘Bhagavā kira Kusinārāyaṃ parinibbuto’ ti. 
Atha kho Pipphalivaniyā Moriyā Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesuṃ: 
‘Bhagavā pi khattiyo mayam pi khattiyā. 
Mayam pi arahāma Bhagavato sarīrānaṃ {bhāgaṃ}, mayam pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca karissāmāti.’ 
‘N’ atthi Bhagavato {sarīrānaṃ} bhāgo, vibhattāni Bhagavato sarīrāni, ito aṅgāraṃ harathāti.’ 
Te tato {aṅgāraṃ} hariṃsu. 
27. Atha kho Rājā Māgadho Ajātasattu Vedehi-putto Rājagahe Bhagavato sarīrānaṃ thūpañ ca {mahañ} ca akāsi. 
(167) Vesālikā pi Licchavī Vesāliyaṃ Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu. 
Kāpilavatthavā pi Sakyā kapila-vatthusmiṃ Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu. 
Allakappakā pi Bulayo {Allakappe} Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu. 
Rāmagāmakā pi Koliyā Rāmagāme Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu. 
Veṭhadīpako pi brāhmaṇo Veṭhadīpe Bhagavato sarīrānaṃ thūpañ ca mahañ ca akāsi. 
Pāveyyakā pi Mallā Pāvāyaṃ Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu. 
Kosinārakā pi Mallā Kusinārāyaṃ Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu. 
Doṇo pi brāhmaṇo kumbhassa thūpañ ca mahañ ca akāsi. 
Pipphalivaniyā pi Moriyā Pipphalivane aṅgārānaṃ thūpañ ca mahañ ca akaṃsu. 
Iti aṭṭh’ assa sarīra-thūpā navamo kumbhathūpo dasamo aṅgāra-thūpo. 
Evam etaṃ bhūta-pubban ti. 
28. Aṭṭha-doṇaṃ cakkhumato sarīraṃ, satta-doṇaṃ {Jambudīpe} mahenti, Ekañ ca doṇaṃ purisa-varuttamassa Rāmagāme nāgarājā mahenti. 
Ekā pi dāṭhā Tidivehi pūjitā, ekā pana Gandhāra-pure mahīyati, Kāliṅga-rañño vijite pun’ ekaṃ, ekaṃ puna nāga-rājā mahenti. 
Tass’ eva tejena ayaṃ vasundharā āyāga-seṭṭhehi mahī alaṃkatā. 
Evam imaṃ cakkhumato sarīraṃ susakkataṃ sakkatasakkatehi. 
(168) Devinda-nāginda-narinda-pūjito manussa-seṭṭhehi tath' eva pūjito Taṃ vandatha pañjalikā bhavitvā, Buddho have kappasatehi dullabho ti.)