You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(220) (Mahā-Govinda Suttanta.] Evam me sutaṃ. 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo {kevalakappaṃ} Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Pañcasikho Gandhabbaputto Bhagavantaṃ etad avoca: 
‘Yam me bhante devānaṃ Tāvatiṃsānaṃ sammukhā sutaṃ sammukhā {paṭiggahītaṃ}, ārocem’ etaṃ bhante Bhagavato ti.’ 
‘Ārocehi me tvaṃ Pañcasikhāti,’ Bhagavā avoca. 
2. Purimāni bhante divasāni purimatarāni, tadahu 'posathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā hoti, cattāro ca {Mahārājā} cātuddisā nisinnā honti. 
Puratthimāya disāya Dhataraṭṭho Mahārājā pacchābhimukho nisinno hoti deve purakkhatvā. 
Dakkhiṇāya disāya Virūḷhako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. 
Pacchimāya disāya (221) Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā. 
Uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. 
Yadā bhante kevalakappā ca devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā honti, cattāro ca mahārājā catuddisā nisinnā honti, idaṃ tesaṃ hoti āsanasmiṃ, atha pacchā amhākaṃ āsanaṃ hoti. 
Ye te bhante devā Bhagavati brahmacariyaṃ caritvā adhun-uppannā Tāvatiṃsa-kāyā, te aññe deve atirocanti vaṇṇena c’ eva yasasā ca. 
Tena sudaṃ bhante devā Tāvatiṃsā attamanā honti pamuditā pītisomanassa-jātā: 
"Dibbā vata bho kāyā paripūrenti, hāyanti asura-kāyā ti." 
3. Atha bhante Sakko devānam Indo devānaṃ Tāvatiṃsānaṃ pāsādaṃ viditvā imāhi gāthāhi anumodi: 
‘Modanti vata bho devā Tāvatiṃsā sahindakā, Tathāgataṃ namassantā dhammassa ca sudhammataṃ, Nave va deve passantā vaṇṇavante yasassino, Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate. 
Te aññe atirocanti vaṇṇena yasasāyunā, Sāvakā Bhūri-paññassa visesūpagatā idha. 
Idaṃ disvāna nandanti Tāvatiṃsā sahindakā, Tathāgataṃ namassantā dhammassa ca sudhammatan ti.’ 
(222) Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya attamanā honti pamuditā pīti-somanassa-jātā: 
"Dibbā vata bho kāyā paripūrenti, hāyanti asura-kāyā ti." 
4. Atha bhante Sakko devānam indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā deve Tāvatiṃse āmantesi: 
"Iccheyyātha no tumhe mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun ti?" "Iccheyyāma mayaṃ mārisa tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun ti." 
Atha bhante Sakko devānam indo devānaṃ Tāvaṭiṃsānaṃ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi. 
5. "Taṃ {kiṃ} maññanti bhonto devā Tāvatiṃsā? Yāva c' assa so Bhagavā bahujana-hitāya paṭipanno bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujana-hitāya paṭipannaṃ bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānaṃ, iminā p’ aṅgena samannāgataṃ satthāraṃ, n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
6. "Svākkhāto kho pana tassa Bhagavato dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi. 
Evam opanayikassa dhammassa desetāraṃ, iminā p’ aṅgena samannāgataṃ satthāraṃ, n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
7. "Idaṃ kusalan ti kho pana tena Bhagavatā suppaññattaṃ, idam akusalan ti suppaññattaṃ, idaṃ (223) sāvajjaṃ idam anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukka-sappaṭibhāgan ti suppaññattaṃ. 
Evaṃ kusalākusala-sāvajjānavajjasevitabbāsevitabba-hīnappaṇītakaṇhasukka-sappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ, iminā p’ aṅgena samannāgataṃ satthāraṃ, n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
8. "Suppaññattā kho pana tena Bhagavatā sāvakānaṃ nibbāna-gāminī paṭipadā, saṃsandati nibbānañ ca paṭipadā ca. 
Seyyathā pi nāma Gaṅgodakaṃ Yamunodakena saṃsandati sameti, evam eva suppaññattā tena Bhagavatā sāvakānam nibbāna-gāminī paṭipadā, saṃsandati nibbānañ ca paṭipadā ca.{Evaṃ} nibbānagāminipaṭipadāya paññāpetāraṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
9. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c’ eva paṭipadānaṃ khīṇāsavānañ ca vusitavataṃ, te Bhagavā apanujja ekārāmataṃ anuyutto viharati. 
Evaṃ ekārāmataṃ anuyuttaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan' etarahi aññatra tena Bhagavatā. 
10. "Abhinippanno kho pana tassa Bhagavato lābho, abhinippanno siloko, yāva maññe khattiyā sampiyāyamāna-rūpā viharanti, vigata-mado kho pana so Bhagavā āhāraṃ āhāreti. 
Evaṃ vigata-madaṃ āhāraṃ āhariyamānaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n' (224) eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
11. "Yathā-vādī kho pana so Bhagavā tathā-kārī, yathā-kārī tathā-vādī. 
Iti yathā-vādī tathā-kārī {yathā}kārī tathā-vādī evaṃ dhammānudhamma-paṭipannaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
12. "Tiṇṇa-vicikiccho kho pana so Bhagavā vigatakathaṃkatho pariyosita-saṃkappo ajjhāsayaṃ ādi-brahmacariyaṃ. 
Evaṃ tiṇṇa-vicikicchaṃ vigata-kathaṅkathaṃ pariyosita-saṃkappaṃ ajjhāsayaṃ ādi-brahmacariyaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi {aññatra} tena Bhagavatā" ti. 
Ime kho bhante Sakko devānam indo devānaṃ Tāvatiṃsānaṃ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi. 
Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya attamanā honti, pamuditā pīti-somanassa-jātā Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā. 
13. Tatra kho bhante ekacce devā evam āhaṃsu:-"Aho vata mārisā cattāro Sammā-sambuddhā loke uppajjeyyuṃ, dhammañ ca deseyyuṃ, yathariva Bhagavā. 
Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti. 
Ekacce devā evam āhaṃsu:-"Tiṭṭhantu mārisā cattāro sammā-sambuddhā. 
Aho vata mārisā tayo sammā-sambuddhā loke uppajjeyyuṃ dhammañ ca deseyyuṃ, yathariva Bhagavā. 
Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti. 
Ekacce devā evam āhaṃsu:-"Tiṭṭhantu mārisā tayo sammā-sambuddhā. 
Aho vata mārisā dve sammā-sambuddhā loke uppajjeyyuṃ, dhammañ ca deseyyuṃ, yathariva Bhagavā. 
Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti. 
(225) 14. Evaṃ vutte bhante Sakko devānam indo deve Tāvatiṃse etad avoca:-"Aṭṭhānaṃ kho etaṃ mārisā anavakāso yaṃ ekissā loka-dhātuyā dve arahanto sammā-sambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. 
N’ etaṃ ṭhānaṃ vijjati. 
Aho vata mārisā so Bhagavā appābādho appātaṅko ciraṃ dīgham addhānaṃ tiṭṭheyya. 
Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti. 
Atha bhante yen’ atthena devā Tāvatiṃsā Sudhammāya sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vutta-vacanā pi taṃ cattāro Mahārājā {tasmiṃ} atthe honti, paccanusiṭṭha-vacanā pi taṃ cattāro Mahārājā tasmiṃ atthe honti sakesu āsanesu ṭhitā avippakantā. 
Te vutta-vākyā rājāno {paṭiggayhānusāsaniṃ} Vippasannamanā santā aṭṭhaṃsu samhi āsane ti. 
15. Atha bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pātur ahosi atikamm’ eva devānaṃ devānubhāvaṃ. 
Atha bhante Sakko devānam indo deve Tāvatiṃse āmantesi: 
"Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu bhavissati. 
Brahmuno etaṃ pubba-nimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātu bhavatīti. 
Yathā nimittā dissanti, Brahmā pātu bhavissati, Brahmuno h’ etaṃ nimittaṃ obhāso vipulo mahā ti. 
(226) Atha bhante devā Tāvatiṃsā yathā sakesu āsanesu nisīdiṃsu: 
"Obhāsam etaṃ ñassāma, {yaṃvipāko} bhavissati, sacchikatvā va naṃ gamissāmāti." 
Cattāro ca Mahārājā yathā sakesu āsanesu nisīdiṃsu: 
"Obhāsam etaṃ ñassāma, yaṃ vipāko bhavissati, sacchikatvā va naṃ gamissāmāti." 
Idaṃ sutvā devā Tāvatiṃsā ekaggatā {samāpajjiṃsu:} "Obhāsam etaṃ ñassāma, {yaṃ-vipāko} bhavissati, sacchikatvā va naṃ gamissāmāti." 
16. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, {oḷārikaṃ} attabhāvaṃ abhinimminitvā pātu bhavati. 
Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo, so devānaṃ Tāvatiṃsānaṃ cakkhu-pathasmiṃ. 
Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, so aññe deve atirocati vaṇṇena c’ eva yasasā ca. 
Seyyathā pi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati, evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, so aññe deve atirocativaṇṇena c’ eva yasasā ca. 
Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, na tassa parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena nimanteti vā. 
Sabbe tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti: 
"Yassa dāni devassa icchissati Brahmā Sanaṃkumāro, tassa devassa pallaṅke nisīdissatīti." 
Yassa kho pana bhante devassa Brahmā Sanaṃkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassa-paṭilā (227) bhaṃ. 
Seyyathā pi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassa-paṭilābhaṃ, evam eva kho bhante yassa devassa Brahmā Sanaṃkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassa-paṭilābhaṃ. 
17. Atha bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā antarahito imāhi gāthāhi anumodi: 
Modanti vata bho devā Tāvatiṃsā sahindakā, Tathāgatam namassantā dhammassa ca sudhammataṃ, Nave va deve passantā vaṇṇavante yasassino, Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate. 
Te aññe atirocanti vaṇṇena yasasāyunā Sāvakā Bhūri-paññassa visesūpagatā idha. 
Idaṃ disvāna nandanti Tāvatiṃsā sahindakā, Tathāgataṃ namassantā dhammassa ca sudhammatan ti. 
18. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha, idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭhaṅga-samannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. 
Yathā-parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti, na c’ assa bahiddhā parisāya ghoso niccharati. 
Yassa kho pana bhante evaṃ aṭṭhaṅga-samannāgato saro hoti, so vuccati Brahmassaro ti. 
19. Atha bhante devā Tāvatiṃsā Brahmā-Sanaṃkumāraṃ etad avocuṃ: 
"Sādhu Brahme, etad eva mayaṃ saṅkhāya modāma, (228) atthi ca Sakkena devānam indena tassa Bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā, te ca mayaṃ saṅkhāya modāmāti." 
Atha kho bhante Brahmā Sanaṃkumāro Sakkaṃ devānam indaṃ etad avoca:-"Sādhu {devānam} inda, mayam pi tassa Bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmāti." 
"Evaṃ Mahā-Brahme" ti kho bhante Sakko devānam indo Brahmuno Sanaṃkumārassa Bhagavato aṭṭha yathābhucce {vaṇṇe} payirudāhāsi. 
20. "Taṃ {kiṃ} maññati bhavaṃ Mahā-Brahmā? Yāva ca so Bhagavā bahujana-hitāya paṭipanno bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujana-hitāya paṭipannaṃ bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
21. "Svākkhāto kho pana tassa Bhagavato dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi. 
Evaṃ opanayikassa dhammassa desetāraṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma na pan’ etarahi aññatra tena Bhagavatā. 
22. "Idaṃ kusalan ti kho pana tena Bhagavatā suppaññattaṃ, idaṃ akusalan ti suppaññattaṃ, idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukka-sappaṭibhāgan ti suppaññattaṃ. 
Evaṃ kusalākusala-sāvajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukka-sappaṭibhāgānaṃ dhammānaṃ paññāpetāraṃ, iminā p’ aṅgena samannāgataṃ satthāraṃ, n’ eva (229) atītaṃse samanupassāma na pan’ etarahi aññatra tena Bhagavatā. 
23. "Suppaññattā kho pana tena Bhagavatā sāvakānaṃ nibbāna-{gāminī} paṭipadā, saṃsandati nibbānañ ca paṭipadā ca. 
Seyyathā pi nāma Gaṅgodakaṃ Yamunodakena saṃsandati sameti, evam eva suppaññattā tena Bhagavatā sāvakānaṃ nibbāna-gāminī paṭipadā, saṃsandati nibbānañ ca paṭipadā ca. 
Evaṃ nibbāna-gāminipaṭipadāya paññāpetāraṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
24. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c’ eva {paṭipadānaṃ} khīṇāsavānañ ca vusitavataṃ, te Bhagavā apanujja ekārāmataṃ anuyutto viharati. 
Evaṃ ekārāmataṃ anuyuttaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi {aññatra} tena Bhagavatā. 
25. "Abhinippanno kho pana tassa Bhagavato lābho, abhinippanno siloko, yāva maññe khattiyā sampiyāyamāna-rūpā viharanti, vigata-mado kho pana so Bhagavā āhāraṃ āhāreti. 
Evaṃ vigata-madaṃ āhāraṃ āhariyamānaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
26. "Yathā-vādī kho pana so Bhagavā tathā-kārī, yathā-kārī tathā-vādī. 
Iti yathā-vādī tathā-kārī, yathākārī tathā-vādī evaṃ dhammānudhamma-paṭipannaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā. 
27. "Tiṇṇa-vicikiccho kho pana so Bhagavā vigatakathaṅkatho pariyosita-saṃkappo ajjhāsayaṃ ādi-brahma (230) cariyaṃ. 
Evaṃ tiṇṇa-vicikicchaṃ vigata-kathaṅkathaṃ pariyosita-saṃkappaṃ ajjhāsayaṃ ādi-brahmacariyaṃ iminā p’ aṅgena samannāgataṃ satthāraṃ n’ eva atītaṃse samanupassāma, na pan’ etarahi aññatra tena Bhagavatā" ti. 
Ime kho bhante Sakko devānam indo Brahmuno Sanaṃkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi. 
Tena sudaṃ bhante Brahmā Sanaṃkumāro attamano hoti pamudito pīti-somanassa-jāto Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā. 
28. Atha bhante Brahmā Sanaṃkumāro {oḷārikaṃ} attabhāvaṃ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṃ Tāvatiṃsānaṃ pātur ahosi vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā. 
Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya, evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve Tāvatiṃse āmantesi:-29. Taṃ {kiṃ} maññanti bhonto devā Tāvatiṃsā? Yāva dīgha-rattaṃ mahā-pañño ca so Bhagavā ahosi. 
Bhūta-pubbaṃ bho rājā Disampatī nāma ahosi. 
Disampatissa rañño Govindo nāma brāhmaṇo purohito ahosi. 
Disampatissa rañño Reṇu nāma kumāro putto ahosi. 
Govindassa brāhmaṇassa Jotipālo nāma māṇavo putto ahosi. 
Iti Reṇu ca rājaputto Jotipālo ca māṇavo aññe ca chakkhattiyā icc ete aṭṭha sahāyā ahesuṃ. 
(231) Attha kho ahorattānaṃ accayena Govindo brāhmaṇo kālam akāsi. 
Govinde brāhmaṇe kālakate rājā Disampatī paridevesi:-‘Yasmiṃ vata bho mayaṃ samaye Govinde brāhmaṇe sabba-kiccāni {sammavossajjitvā} pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārema, tasmiṃ samaye Govindo brāhmaṇo kālakato’ ti. 
Evaṃ vutte bho Reṇu rājaputto rājānaṃ Disampatiṃ etad avoca:-‘Mā kho tvaṃ deva Govinde brāhmaṇe kālakate atibāḷhaṃ paridevesi. 
Atthi deva Govindassa brāhmaṇassa Jotipālo nāma māṇavo putto paṇḍitataro c’ eva pitarā alamatthadasataro {c’ eva} pitarā. 
Ye pi 'ssa pitā atthe anusāsi, te pi Jotipālass’ eva māṇavassa anusāsaniyā' ti. 
‘Evaṃ kumārāti’ ? ‘Evaṃ devāti.’ 
30. Atha kho bho rājā Disampati aññataraṃ purisaṃ āmantesi:-‘Ehi tvaṃ ambho purisa, yena Jotipālo māṇavo ten' upasaṃkama, upasaṃkamitvā Jotipālaṃ māṇavaṃ evaṃ vadehi: 
Bhavam atthu bhavantaṃ Jotipālaṃ māṇavaṃ, rājā Disampati bhavantaṃ Jotipālaṃ māṇavaṃ āmantayati. 
Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo’ ti. 
‘Evaṃ devāti’ bho so puriso Disampatissa rañño paṭissutvā yena Jotipālo māṇavo ten’ upasaṃkami, upasaṃkamitvā Jotipāla-māṇavaṃ etad avoca:-‘Bhavam atthu bhavantaṃ Jotipālaṃ māṇavaṃ. 
Rājā Disampati bhavantaṃ Jotipālaṃ māṇavaṃ āmanta (232) yati. 
Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo’ ti. 
‘Evaṃ bho’ ti kho bho Jotipālo māṇavo tassa purisassa paṭissutvā yena rājā Disampati ten’ upasaṃkami, upasaṃkamitvā Disampatinā raññā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho bho Jotipālaṃ māṇavaṃ rājā Disampati etad avoca:-‘Anusāsatu no bhavaṃ Jotipālo māṇavo, mā bhavaṃ Jotipālo anusāsaniyā paccavyāhāsi. 
Pettike taṃ ṭhāne ṭhapayissāmi, Govindiye abhisiñcissāmīti.’ 
‘Evaṃ bho’ ti kho bho Jotipālo māṇavo Disampatissa rañño paccassosi. 
31. Atha kho bho rājā Disampati Jotipālaṃ māṇavaṃ Govindiye abhisiñci, pettike ṭhāne ṭhapesi. 
Abhisitto Jotipālo māṇavo Govindiye pettike ṭhāne ṭhapito ye pi 'ssa pitā atthe anusāsi, te atthe anusāsati; ye pi 'ssa pitā atthe nānusāsi, te pi atthe nānusāsati. 
Ye pi 'ssa pitā kammante abhisambhosi, te pi kammante abhisambhoti; ye pi 'ssa pitā kammante nābhisambhosi te pi kammante nābhisambhoti. 
Tam enaṃ manussā evam āhaṃsu: 
‘Govindo vata bho brāhmaṇo, mahā Govindo vata bho brāhmaṇo’ ti. 
Iminā kho etaṃ bho pariyāyena Jotipālassa māṇavassa Mahā-Govindo Mahā-Govindo tv eva samaññā udapādi. 
32. Atha kho bho Mahā-Govindo brāhmaṇo yena te chakkhattiyā ten’ upasaṃkami, upasaṃkamitvā te chakkhattiye etad avocā:-‘Disampati bho rājā jiṇṇo vuddho mahallako addha (233) gato vayo-anuppatto. 
Ko nu kho pana bho jānāti jīvitānaṃ? Ṭhānaṃ kho pan’ etaṃ vijjati yaṃ Disampatimhi raññe kālakate, rāja-kattāro Reṇuṃ rāja-puttaṃ rajje abhisiñceyyuṃ. 
Āyantu bho bhonto, yena Reṇu rāja-putto ten’ upasaṃkamatha, upasaṃkamitvā Reṇuṃ rāja-puttaṃ evaṃ vadetha: 
"Mayaṃ bhoto Reṇussa sahāyā piyā manāpā appaṭikkūlā, {yaṃ-sukho} bhavaṃ {taṃ-sukhā} mayaṃ, {yaṃdukkho} bhavaṃ, {taṃ-dukkhā} mayaṃ. 
Disampati bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto. 
Ko nu kho pana bho jānāti jīvitānaṃ? Ṭhānaṃ kho pan’ etaṃ vijjati yaṃ Disampatimhi raññe kālakate rāja-kattāro bhavantaṃ Reṇuṃ rajje abhisiñceyyuṃ. 
Sace bhavaṃ Reṇu rajjaṃ labhetha, saṃvibhajetha no rajjenāti."' 33. ‘Evaṃ bho’ ti kho bho te {chakkhattiyā} MahāGovindassa Brāhmaṇassa paṭissutvā yena Reṇu rāja-putto ten’ {upasaṃkamiṃsu}, upasaṃkamitvā Reṇuṃ rāja-puttaṃ etad avocuṃ:-‘Mayaṃ bhoto Reṇussa sahāyā piyā manāpā appaṭikkūlā, {yaṃ-sukho} bhavaṃ {taṃ-sukhā} mayaṃ, {yaṃ-dukkho} bhavaṃ {taṃ-dukkhā} mayaṃ. 
Disampati kho bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto. 
Ko nu kho bho pana jānāti jīvitānaṃ? Ṭhānaṃ kho pan' etaṃ vijjati yaṃ Disampatimhi {raññe} kālakate rājakattāro bhavantaṃ Reṇuṃ rajje abhisiñceyyuṃ. 
Sace bhavaṃ {Reṇu} rajjaṃ labhetha, saṃvibhajetha no rajjenāti.’ 
‘Ko no kho bho añño mama vijite sukham edheyyātha aññatra bhavantehi? Sacāhaṃ bho rajjaṃ labhissāmi, saṃvibhajissāmi vo rajjenāti.’ 
(234) 34. Atha kho bho ahorattānaṃ accayena rājā Disampati kālam akāsi. 
Disampatimhi raññe kālakate rājakattāro Reṇuṃ rāja-puttaṃ rajje abhisiñciṃsu. 
Abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgibhūto paricāreti. 
Atha kho bho Mahā-Govindo brāhmaṇo yena te chakkhattiyā ten’ upasaṃkami, upasaṃkamitvā te chakkhattiye etad avoca:-‘Disampati kho bho rājā kālakato, abhisitto bhavaṃ Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgibhūto paricāreti. 
Ko nu kho pana bho jānāti? Madanīyā kāmā. 
Āyantu bhonto, yena Reṇu rājā ten’ upasaṃkamatha, upasaṃkamitvā Reṇuṃ rājānaṃ evaṃ vadetha: 
"Disampati kho bho rājā kālakato, abhisitto bhavaṃ Reṇu rajjena, sarati bhavan tam vacanan" ti?' ‘Evaṃ bho’ ti kho bho te chakkhattiyā MahāGovindasa Brāhmaṇassa paṭissutvā yena Reṇu rājā ten' upasaṃkamiṃsu, upasaṃkamitvā Reṇuṃ rājānaṃ etad avocuṃ:-‘Disampati kho bho rājā kālakato, abhisitto bhavaṃ Reṇu rajjena, sarati bhavan taṃ vacanan’ ti? ‘{Sarām'} ahaṃ bho taṃ vacanaṃ. 
Ko nu kho bho pahoti imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajitun’ ti? ‘Ko nu kho bho añño pahoti aññatra Mahā-Govindena brāhmaṇenāti?' 35. Atha kho bho Reṇu rājā aññataraṃ purisaṃ āmantesi:-‘Ehi tvaṃ ambho purisa yena MahāGovindo brāhmaṇo ten’ {upasaṃkama}, upasaṃkamitvā Mahā-Govindaṃ brāhmaṇaṃ evaṃ vadehi: 
"Rājā taṃ bhante Reṇu āmantetīti."' (235) ‘Evaṃ devo’ ti kho bho so puriso Reṇussa rañño paṭissutvā yena Mahā-Govindo brāhmaṇo ten’ upasaṃkami, upasaṃkamitvā Mahā-Govindaṃ brāhmaṇaṃ etad avoca: 
‘Rājā taṃ bhante Reṇu āmantetīti.’ 
‘Evaṃ bho’ ti kho bho Mahā-Govindo brāhmaṇo tassa purisassa paṭissutvā yena Reṇu rājā ten’ upasaṃkami, {upasaṃkamitvā} Reṇunā raññā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Mahā-Govindaṃ brāhmaṇaṃ Reṇu rājā etad avoca: 
‘Etu bhavaṃ Govindo imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajatūti. 
‘Evaṃ bho’ ti kho Mahā-Govindo brāhmaṇo Reṇussa rañño paṭissutvā, imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhaji, sabbāni sakaṭamukhāni aṭṭhapesi. 
36. Tatra sudaṃ majjhe Reṇussa rañño janapado hoti. 
Dantapuraṃ Kāliṅgānaṃ Assakānañ ca {Potanaṃ} Māhissatī Avantīnaṃ Sovīrānañ ca Rorukaṃ Mithilā ca Videhānaṃ Campā Aṅgesu māpitā, Bārāṇasī ca Kāsīnaṃ, ete Govinda-māpitā ti. 
(236) Atha kho bho te chakkhattiyā yathā sakena lābhena attamanā ahesuṃ paripuṇṇa-saṃkappā: 
‘Yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ, taṃ no laddhan ti. 
Sattabhū Brahmadātto ca Vessabhū Bharato saha, Reṇu dve ca Dhataraṭṭhā tadāsuṃ satta Bhāratā ti. 
Paṭhama-bhāṇavāraṃ niṭṭhitaṃ. 
37. Atha kho bho te chakkhattiyā yena Mahā-Govindo Brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā MahāGovindaṃ Brāhmaṇaṃ etad avocuṃ: 
‘Yathā bhavaṃ Govindo Reṇussa rañño sahāyo piyo manāpo appaṭikkūlo, evam eva bhavam Govindo amhākaṃ pi sahāyo piyo manāpo appaṭikkūlo. 
Anusāsatu no bhavaṃ Govindo, mā no bhavaṃ Govindo anusāsaniyā paccavyāhāsīti. 
‘Evaṃ bho’ ti kho bho Mahā-Govindo Brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi. 
Atha kho bho MahāGovindo Brāhmaṇo satta ca rājāno khattiye muddhāvasitte rajje anusāsi, satta ca brāhmaṇa-{mahāsāle} satta ca nahātaka-satāni mante vācesi. 
(237) 38. Atha kho bho Mahā-Govindassa Brāhmaṇassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggañchi1: 
‘Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti.’ 
Atha kho bho MahāGovindassa brāhmaṇassa etad ahosi: 
‘Mayhaṃ kho evaṃ kalyāṇo kittisaddo abbhuggato: 
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. 
Na kho panāhaṃ Brahmānaṃ passāmi, na Brahmunā sākacchemi, na Brahmūnā sallapāmi, na Brahmunā mantemi. 
Sutaṃ kho pana m’ etaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānam: 
Yo vassike cattāro māse patisallīyati, karuṇaṃ jhānaṃ jhāyati, so Brahmānaṃ passati Brahmunā sākaccheti sallapati mantetīti. 
{Yannūnāhaṃ} vassike cattāro māse patisallīyeyyaṃ karuṇaṃ jhānaṃ jhāyeyyan’ ti. 
39. Atha kho bho Mahā-Govindo Brāhmaṇo yena Reṇu rājā ten’ upasaṃkami, upasaṃkamitvā Reṇuṃ rājānaṃ etad avoca: 
‘Mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato: 
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. 
Na kho panāhaṃ bho Brahmānaṃ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemi. 
Sutaṃ kho pana m’ etaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
Yo vassike cattāro māse patisallīyati karuṇaṃ jhānaṃ jhāyati, so Brahmānaṃ passati, Brahmunā sākaccheti sallapati mantetīti. 
Icchām’ ahaṃ bho vassike cattāro māse patisallīyituṃ, karuṇaṃ jhānaṃ jhāyituṃ. 
N’ amhi kenaci upasaṃkamitabbo aññatra ekena bhattābhihārenāti.’ 
‘Yassa dāni bhavaṃ Govindo kālaṃ maññatīti.’ 
(238) 40. Atha kho Mahā-Govindo Brāhmaṇo yena te chakkhattiyā ten’ upasaṃkami, upasaṃkamitvā te chakkhattiye etad avoca: 
‘Mayhaṃ kho evaṃ kalyāṇo kittisaddo abbhuggato: 
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati, {sakkhī} Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. 
Na kho panāhaṃ Brahmānaṃ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemi. 
Sutaṃ kho pana m’ etaṃ Brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
Yo vassike cattāro māse patisallīyati, karuṇaṃ jhānaṃ jhāyati, so Brahmānaṃ passati Brahmunā sākaccheti sallapati mantetīti. 
Icchām’ ahaṃ bho vassike cattāro māse patisallīyituṃ, karuṇaṃ jhāyaṃ jhāyituṃ. 
{N’ amhi} kenaci upasaṃkamitabbo aññatra ekena bhattābhihārenāti. 
‘Yassa dāni bhavaṃ Govindo kālaṃ maññatīti.’ 
41. Atha kho bho Mahā-Govindo Brāhmaṇo yena satta ca Brāhmaṇa-mahā-sālā satta ca nahātaka-satāni ten' upasaṃkami, upasaṃkamitvā satta ca Brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca:-‘Mayhaṃ kho bho evaṃ kalyāṇo kittisaddo abbhuggato: 
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. 
Na kho panāhaṃ kho Brahmānaṃ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemi. 
Sutaṃ kho pana m’ etaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
Yo vassike cattāro māse patisallīyati, karuṇaṃ jhānaṃ jhāyati, so Brahmunā sākaccheti sallapati mantetīti. 
Tena hi bho yathā sute yathā pariyatte mante vitthārena sajjhāyaṃ karotha, aññam aññañ ca mante vācetha. 
Icchām’ ahaṃ bho vassike cattāro māse patisallīyituṃ karuṇaṃ jhānaṃ jhāyituṃ. 
{N’ amhi} kenaci upasaṃkamitabbo aññatra ekena bhattābhihārenāti.’ 
‘Yassa dāni bhavaṃ Govindo kālaṃ maññatīti.’ 
(239) 42. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārīsā bhariyā sādisiyo ten’ upasaṃkami, upasaṃkamitvā {cattārīsā} bhariyā sādisiyo etad avoca: 
‘Mayhaṃ kho {bhoti} evaṃ kalyāṇo kittisaddo {abbhuggato}: 
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. 
Na kho panāhaṃ bhoti Brahmānaṃ passāmi, na Brahmunā sākacchemi, na Brāhmunā sallapāmi, na Brahmunā mantemi. 
Sutaṃ kho pana m’ etaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ: 
Yo vassike cattāro māse {paṭisallīyati} karuṇaṃ jhānaṃ jhāyati, so Brahmānaṃ passati, Brahmunā sākaccheti sallapati mantetīti. 
Icchām’ ahaṃ bhoti vassike cattāro māse {patisallīyituṃ} karuṇaṃ jhānaṃ jhāyituṃ. 
{N’ amhi} kenaci upasaṃkamitabbo aññatra ekena bhattābhihārenāti.’ 
‘Yassa dāni bhavaṃ Govindo kālaṃ maññatīti.’ 
43. Atha kho bho Mahā-Govindo brāhmaṇo puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā vassike cattāro māse {patisallīyi}, karuṇaṃ jhānaṃ jhāyi, nāssuda koci upasaṃkami aññatra ekena bhattābhihārena. 
Atha kho bho Mahā-Govindassa brāhmaṇassa catunnaṃ māsānaṃ accayena ahud eva ukkaṇṭhanā ahu paritassanā6: 
Sutaṃ kho pana m’ etaṃ Brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ {bhāsamānānaṃ}: 
Yo vassike cattāro māse patisallīyati karuṇaṃ jhāyaṃ jhāyati, so Brahmānaṃ passati, Brahmunā sākaccheti sallapati mantetīti. 
Na kho panāhaṃ Brahmānaṃ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemīti. 
44. Atha kho bho Brahmā Sanaṃkumāro MahāGovindassa Brāhmaṇassa cetasā {ceto-}parivitakkam aññā (240) ya, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Brahma-loke antarahito Mahā-Govindassa brāhmaṇassa pamukhe pātur ahosi. 
Atha kho bho MahāGovindassa brāhmaṇassa ahud eva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso yathā taṃ adiṭṭha-pubbaṃ rūpaṃ disvā. 
Atha kho bho Mahā-Govindo brāhmaṇo bhīto saṃviggo loma-haṭṭha-jāto Brahmānaṃ Sanaṃkumāraṃ gāthāya ajjhabhāsi:-‘Vaṇṇavā yasavā sirimā, ko nu tvam asi mārisa? Ajānantā tam pucchāma kathaṃ jānemu taṃ mayaṃ?' ‘Maṃ ve kumāraṃ jānanti Brahma-loke sanantanaṃ, Sabbe jānanti maṃ devā, evaṃ Govinda jānahi.’ 
‘Āsanaṃ udakaṃ pajjaṃ madhu-pākañ ca brahmuno, Agghe Bhavantaṃ pucchāma. 
Agghaṃ kurutu no Bhavaṃ.’ 
‘{Paṭigaṇhāma} te agghaṃ yaṃ tvaṃ Govinda bhāsasi. 
Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca, Katāvakāso puccha ssu yaṃ kiñci abhipatthitan’ ti. 
45. Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi: 
‘Katāvakāso kho 'mhi Brahmunā Sanaṃkumārena. 
Kin nu kho ahaṃ Brahmānaṃ Sanaṃkumāraṃ puccheyyaṃ diṭṭha-dhammikaṃ vā atthaṃ samparāyikaṃ vā ti?' (241) Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi: 
‘Kusalo kho ahaṃ diṭṭha-dhammikānaṃ atthānaṃ. 
Aññe pi maṃ diṭṭha-dhammikaṃ atthaṃ pucchanti. 
Yannūnāhaṃ Brahmānaṃ Sanaṃkumāraṃ samparāyikaṃ yeva atthaṃ puccheyyan’ ti. 
Atha kho bho Mahā-Govindo brāhmaṇo Brahmānaṃ Sanaṃkumāraṃ gāthāya ajjhabhāsi: 
‘Pucchāmi Brahmānaṃ Sanaṃkumāraṃ Kaṅkhī akaṅkhiṃ paravediyesu Katthaṭṭhito kimhi ca sikkhamāno Pappoti macco amataṃ Brahma-lokan ti?' ‘Hitvā mamattaṃ manujesu brahme Ekodibhūto karuṇādhimutto Nirāmagandho virato methunasmā Etthaṭṭhito ettha ca sikkhamāno Pappoti macco amataṃ Brahma-lokan ti.’ 
46. ‘Hitvā mamattaṃ tāhaṃ bhoto ājānāmi. 
Idh' ekacco appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñati-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Iti hitvā mamattaṃ tāhaṃ bhoto ājānāmi. 
(242) ‘Ekodibhūto ti cāhaṃ bhoto ājānāmi. 
Idh’ ekacco vivittaṃ senāsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ. 
Iti ekodibhūto ti p’ ahaṃ bhoto ājānāmi. 
‘Karuṇādhimutto ti p’ ahaṃ bhoto ājānāmi. 
Idh' ekacco karuṇā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Iti karuṇādhimutto ti p’ ahaṃ bhoto ājānāmi. 
‘Āmagandhe va kho ahaṃ bhoto bhāsamānassa na ājānāmi. 
‘Ke āmagandhā manujesu Brahme? Ete avidvā idha brūhi dhīra. 
Ken’ āvaṭā vāti pajā kuruṭṭharū Āpāyikā nīvuta-brahmalokā ti.’ 
(243) ‘Kodho mosa-vajjaṃ nikatī ca dobho Kadariyatā atimāno usuyyā Icchā vicikicchā para-heṭhanā ca Lobho ca doso ca mado ca moho Etesu yuttā anirāmagandhā Āpāyikā nīvuta-brahmalokā ti.’ 
‘Yathā kho ahaṃ bhoto āmagandhe bhāsamānassa ājānāmi, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
‘Yassa dāni bhavaṃ Govindo kālaṃ maññatīti.’ 
47. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten’ upasaṃkami, upasaṃkamitvā Reṇu-{rājānaṃ} etad avoca: 
‘Aññaṃ dāni bhavaṃ purohitaṃ pariyesatu, yo bhoto rajjaṃ anusāsissati. 
Icchām’ ahaṃ bho agārasmā anagāriyaṃ pabbajituṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
‘Āmantayāmi rājānaṃ Reṇuṃ bhūmi-patiṃ ahaṃ, Tvaṃ pajānassu rajjena, nāhaṃ porohacce rame.’ 
‘Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te, Yo taṃ hiṃsati vāremi bhūmi-senāpatī ahaṃ, Tvaṃ pitā 'si ahaṃ putto mā no Govinda pājahi.’ 
‘Na m’ atthi ūnaṃ kāmehi hiṃsitā me na vijjati Amanussa-vaco sutvā tasmā 'haṃ na gahe rame.’ 
(244) ‘Amanusso kathaṃ-vaṇṇo, kan te atthaṃ abhāsatha, Yaṃ sutvā pajāhāsi no gehe amhe ca kevale.’ 
‘Upavutthassa me pubbe yatthu-kāmassa me sato Aggi pajjalito āsi kusapatta-paritthato. 
Tato me Brahmā pātur ahu Brahma-lokā Sanantano, So me pañhaṃ viyākāsi taṃ sutvā na gahe rame.’ 
‘Saddahāmi ahaṃ bhoto yaṃ tvaṃ Govinda bhāsasi, Amanussa-vaco sutvā kathaṃ vattetha aññathā, Te taṃ anuvattissāma satthā Govinda no bhava. 
Maṇi yathā veḷuriyo akāco vimalo subho, Evaṃ suddhā carissāma Govindassānusāsane ti.’ 
‘Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati, aham pi agārasmā anagāriyaṃ pabbajissāmi. 
Atha yā te gati sā no gati bhavissatīti.’ 
48. Atha kho bho Mahā-Govindo brāhmaṇo yena te chakkhattiyā ten’ upasaṃkami, upasaṃkamitvā chakkhattiye etad avoca: 
‘Aññaṃ dāni bhavanto purohitaṃ pariyesantu, yo bhavantānaṃ rajje anusāsissati. 
Icchām' ahaṃ bho agārasmā anagāriyaṃ pabbajituṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
Atha kho bho chakkhattiyā ekamantaṃ apakkamma (245) evaṃ samacintesuṃ: 
‘Ime kho brāhmaṇā nāma dhanaluddhā, yan nūna mayaṃ Mahā-Govindaṃ brāhmaṇaṃ dhanena sikkheyyāmāti.’ 
Te Mahā-Govindaṃ brāhmaṇaṃ upasaṃkamitvā evam āhaṃsu: 
‘Saṃvijjati kho bho imesu sattasu rajjesu pahūtaṃ sāpateyyaṃ. 
Tato bhoto yāvatakena attho tāvatakaṃ āhareyyatan ti. 
‘Alaṃ bho! Mama p’ idaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃ yeva vāhasā, tam ahaṃ yasaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
49. Atha kho bho te chakkhattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ: 
‘Ime kho brāhmaṇā nāma itthi-luddhā. 
Yan nūna mayaṃ Mahā-Govindaṃ brāhmaṇaṃ itthīhi sikkheyyāmāti?' Te Mahā-Govindaṃ brāhmaṇaṃ upasaṃkamitvā evam āhaṃsu: 
‘{Saṃvijjante}’ kho bho imesu sattasu rajjesu pahūtā itthiyo. 
Tato bhoto yāvatikāhi attho, tāvatikā āniyyatan' ti. 
‘Alaṃ bho! mama p’ imā {cattārīsā} bhariyā sādisiyo. 
Tā p’ ahaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
(246) 50. ‘Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati, mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti.’ 
‘Sace jahātha kāmāni yattha satto puthujjano Ārabhavho daḷhā hotha khanti-bala-samāhitā. 
Esa maggo uju maggo esa maggo anuttaro Saddhammo sabbhi rakkhito Brahmalokūpapattiyā ti.’ 
51. ‘Tena hi bhavaṃ Govindo satta vassāni āgametu, sattannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti.’ 
‘Aticiraṃ kho bho satta vassāni. 
Nāhaṃ sakkomi bhavante satta vassāni āgametuṃ. 
Ko kho pana bho jānāti jīvitānaṃ. 
Gamanīyo samparāyo, mantāya {bodhabbaṃ}, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, n’ atthi jātassa amaraṇaṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
52. ‘Tena hi bhavaṃ Govindo cha vassāni āgametu ... pe ... 
pañca vassāni āgametu ... (pe) vassāni āgametu ... (pe) ... dve vassāni āgametu ... (pe) ... ekaṃ vassaṃ āgametu. 
Eka-vassassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti? 53. ‘Aticiraṃ kho bho ekaṃ vassaṃ. 
Nāhaṃ sakkomi (247) bhavante ekaṃ vassaṃ āgametuṃ. 
Ko kho pana bho jānāti jīvitānaṃ. 
Gamanīyo samparāyo, mantāya bodhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, n’ atthi jātassa amaraṇaṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā {agāraṃ} ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
‘Tena hi bhavaṃ Govindo satta māsāni āgametu. 
Sattannaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti.’ 
54. ‘Aticiraṃ kho bho satta māsāni. 
Nāhaṃ sakkomi bhavante satta māsāni āgametuṃ. 
Ko kho pana bho jānāti jīvitānaṃ? Gamanīyo samparāyo, mantāya bodhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, n’ atthi jātassa amaraṇaṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
‘Tena hi bhavaṃ Govindo cha māsāni āgametu ... pe ... 
pañca māsāni āgametu ... (pe) ... cattāri māsāni āgametu ... (pe) ... tīṇi māsāni āgametu ... (pe) ... dve māsāni āgametu ... (pe) ... māsaṃ āgametu ... (pe) ... addha-māsaṃ āgametu. 
Addha-māsassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati {bhavissatīti.} 55. ‘Aticiraṃ kho bho addhamāso. 
Nāhaṃ sakkomi bhavante addhamāsam āgametuṃ. 
Ko kho pana bho jānāti jīvitānaṃ? Gamanīyo samparāyo, mantāya {bodhabbaṃ}, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, n’ atthi jātassa amaraṇaṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe {bhāsamānassa} te na sunimmadayā agārasmā ajjhāvasatā, pabbajissām’ aham bho agārasmā anagāriyan’ ti. 
(248) ‘Tena hi bhavaṃ Govindo sattāhaṃ āgametu yāva mayaṃ sake putta- bhātaro rajje anusāsāma. 
Sattāhassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti.’ 
‘Na ciraṃ kho bho sattāhaṃ, āgamissām’ ahaṃ bhavante sattāhan’ ti. 
56. Atha kho bho Mahā-Govindo brāhmaṇo yena te satta brāhmaṇā mahā-sālā satta ca nahātaka-satāni ten' upasaṃkami, upasaṃkamitvā satta brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca: 
‘Aññaṃ dāni bhavanto ācariyaṃ pariyesantu, yo bhavantānaṃ mante vācessati. 
Icchām’ ahaṃ bho agārasmā anagāriyaṃ pabbajituṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
‘Mā bhavaṃ Govindo agārasmā anagāriyaṃ pabbaji, pabbajjā bho appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañ ca mahālābhañ cāti.’ 
‘Mā bhavanto evaṃ avacuttha9: 
"Pabbajjā appesakkhā ca appalābhā ca, brahmaññaṃ mahesakkhañ ca mahālābhañ cāti." 
Ko nu kho bho añño mayā mahesakkhataro vā mahālābhataro vā. 
Ahaṃ hi bho etarahi rājā ca raññaṃ Brahmā ca brāhmaṇānaṃ devatā ca gahapatikānaṃ, taṃ p’ ahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā (249) agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bho agārasmā anagāriyan’ ti. 
‘Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati, mayam pi agārasmā anagariyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti.’ 
57. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārīsā bhariyā sādisiyo ten’ {upasaṃkami}, upasaṃkamitvā cattārīsā bhariyā sādisiyo etad avoca: 
‘Yā bhoti naṃ icchati sakāni va ñāti-kulāni gacchatu, aññaṃ bhattāraṃ pariyesatu. 
Icchām’ ahaṃ bhoti agārasmā anagāriyaṃ pabbajituṃ. 
Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā, pabbajissām’ ahaṃ bhoti agārasmā anagāriyan’ ti. 
‘Tvaṃ yeva no ñāti ñāti-kāmānaṃ. 
Tvaṃ pana bhattā bhattu-kāmānaṃ. 
Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati, mayam pi agārasmā anagāriyaṃ pabbajissāma, atha yā te gati sā no gati bhavissatīti.’ 
58. Atha kho bho Mahā Govindo brāhmaṇo tassa sattāhassa accayena kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyam pabbaji. 
Pabbajitañ ca pana Mahā-Govindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇa-mahāsālā satta ca nahātaka-satāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiya-sahassāni anekāni ca brāhmaṇa-sahassāni anekāni ca gahapati-sahassāni anekā ca itthāgārehi itthikāyo kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā Mahā-Govindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. 
Tāya sudaṃ bho parisāya parivuto Mahā-Govindo brāhmaṇo gāma-nigama-rāja (250) dhānīsu cārikaṃ carati. 
Yaṃ kho pana bho tena samayena Mahā-Govindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṃkamati, tattha rājā va hoti raññaṃ Brahmā va brāhmaṇānaṃ devatā va gahapatikānaṃ. 
Ye ca kho pana bho tena samayena manussā khipanti vā upakkha4lanti vā, te evam {āhaṃsu}: 
‘Nam’ atthu MahāGovindassa {brāhmaṇassa}, nam’ atthu satta-purohitassāti.’ 
59. Mahā-Govindo bho brāhmaṇo mettā-sahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā vihāsi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. 
Iti udham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi, sāvakānañ ca Brahmalokasahavyatāya maggaṃ desesi. 
60. Ye kho pana bho tena samayena Mahā-Govindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā param maraṇā sugatiṃ Brahma-lokaṃ upapajjiṃsu. 
Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā param maraṇā app ekacce Paranimmita-Vasavattīnaṃ devānaṃ sahavyataṃ uppajjiṃsu, app ekacce Nimmāna-ratīnaṃ devānaṃ sahavyataṃ uppajjiṃsu, app ekacce Tusitānaṃ devānaṃ sahavyataṃ {uppajjiṃsu}, app ekacce Yāmānaṃ devānaṃ (251) sahavyataṃ uppajjiṃsu, app ekacce Tāvatiṃsānaṃ devānaṃ sahavyataṃ uppajjiṃsu, app ekacce Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjiṃsu. 
Ye sabbe sabba-nihīna-kāyaṃ paripūresuṃ te gandhabba-kāyaṃ paripūresuṃ. 
Iti kho bho sabbesaṃ yeva tesaṃ kula-puttānaṃ amoghā pabbajjā ahosi avañjhā saphalā sa-uddisā ti. 
61. ‘Sarati taṃ Bhagavā ti?' ‘Sarām' ahaṃ Pañcasikha. 
Ahaṃ tena samayena Mahā-Govindo brāhmaṇo ahosiṃ. 
Ahaṃ tesaṃ sāvakānaṃ Brahmaloka-sahavyatāya maggaṃ desesiṃ. 
Taṃ kho pana Pañcasikha brahmacariyaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na {nibbānāya} saṃvattati, yāvad eva Brahmalokūpapattiyā. 
Idaṃ kho pana me Pañcasikha brahmacariyaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, ayaṃ eva ariyo aṭṭhaṅgiko Maggo, seyyathīdaṃ sammādiṭṭhi sammā-saṃkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. 
Idaṃ kho taṃ Pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
62. ‘Ye kho pana me Pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ ājānanti, te {āsavānaṃ} khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ (252) abhiññā sacchikatvā upasampajja viharanti. 
Ye na sabbena sabbaṃ sāsanaṃ ājānanti {app ekacce} pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā honti, tattha parinibbāyino anāvatti-dhammā tasmā lokā. 
Ye na sabbena sabbaṃ sāsanaṃ ājānanti app ekacce tiṇṇam saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino honti sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karonti. 
Ye na sabbena sabbaṃ sāsanaṃ ājānanti app ekacce tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā honti avinipāta-dhammā niyatā sambodhi-parāyanā. 
Iti kho Pañcasikha sabbesaṃ yeva imesaṃ kula-puttānaṃ amoghā pabbajjā avañjhā saphalā sa-uddisā’ ti. 
Idam avoca Bhagavā. 
Attamano Pañcasikho Gandhabbaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev' antaradhāyīti. 
MAHĀ-GOVINDA-SUTTANTAṂ NIṬṬHITAṂ.