You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(055) (Mahā-Nidāna Suttanta.) Ekaṃ samayaṃ Bhagavā Kurūsu viharati, Kammāssadhammaṃ nāma Kurūnaṃ nigamo. 
Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Acchariyaṃ bhante abbhutaṃ bhante yāva gambhīro cāyaṃ bhante paṭicca-samuppādo gambhīrāvabhāso ca. 
Atha ca pana me uttānakuttānako viya khāyatīti.’ 
‘Mā h’ evaṃ Ānanda avaca, mā h’ evaṃ Ānanda avaca. 
Gambhīro cāyaṃ Ānanda paṭicca-samuppādo gambhīrāvabhāso ca. 
Etassa Ānanda dhammassa ananubodhā appaṭivedhā evam ayaṃ pajā tantākulaka-jātā gulāguṇṭhika-jātā muñja-babbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. 
2. "‘Atthi idappaccayā jarā-maraṇan ti?" iti puṭṭhena satā Ānanda, "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā jarā-maraṇan ti"? iti ce vadeyya, "Jāti-paccayā jarāmaraṇan ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā jātīti?" iti puṭṭhena satā Ānanda, (056) "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā jātīti?" iti ce vadeyya, "Bhava-ppaccayā jātīti" icc assa vacanīyaṃ. 
"‘Atthi {idappaccayā} bhavo ti?" iti puṭṭhena satā Ānanda, "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā bhavo ti?" iti ce vadeyya, "Upādāna-paccayā bhavo ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā upādānan ti?" iti puṭṭhena satā Ānanda, "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā upādānan ti?" iti ce vadeyya, "Taṇhā-paccayā upādānan ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā upādānan ti?" iti puṭṭhena satā Ānanda, "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā taṇhā ti?" iti ce vadeyya, "Vedanā-paccayā taṇhā ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā vedanā ti?" iti puṭṭhena satā Ānanda, "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā vedanā ti?" iti ce vadeyya, "Phassa-paccayā vedanā ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā phasso ti?" iti puṭṭhena satā Ānanda Atthīti"’ ssa vacanīyaṃ. 
Kim paccayā phasso ti?" iti ce vadeyya, Nāmarūpa-paccayā phasso ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā nāma-rūpan ti?" iti puṭṭhena satā Ānanda "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā nāma-rūpan ti?" iti ce vadeyya, "Viññāṇa-paccayā nāmarūpan ti" icc assa vacanīyaṃ. 
"‘Atthi idappaccayā viññāṇan ti?" iti puṭṭhena satā Ānanda "Atthīti"’ ssa vacanīyaṃ. 
"Kim paccayā viññāṇan ti?" iti ce vadeyya, "Nāmarūpa-paccayā viññāṇan ti" icc assa vacanīyaṃ. 
3. ‘Iti kho Ānanda nāmarūpa-paccayā viññāṇaṃ, viññāṇa-paccayā nāmarūpaṃ, nāmarūpa-paccayā phasso, phassapaccayā vedanā, vedanā-paccayā taṇhā, taṇhā-paccayā upādānaṃ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaṃ, jarā-maraṇa-paccayā soka (057) parideva-dukkha-domanassupāyāsā sambhavanti. 
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti. 
4. "‘Jāti-paccayā jarā-maraṇan ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ yathā jāti-paccayā jarā-maraṇaṃ. 
Jāti va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ devānaṃ vā devattāya, gandhabbānaṃ vā gandhabbattāya, yakkhānaṃ vā yakkhattāya, bhūtānaṃ vā bhūtattāya, manussānaṃ vā manussattāya, catuppadānam vā catuppadattāya, pakkhīnaṃ vā pakkhattāya, siriṃsapānaṃ vā siriṃsapattāya, tesaṃ tesaṃ va hi Ānanda sattānaṃ tathattāya jāti nābhavissa, sabbaso jātiyā asati jāti-nirodhā api nu kho jarā-maraṇaṃ paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo jarā-maraṇassa, yadidaṃ jāti. 
5. "‘Bhava-paccayā {jātīti}" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ yathā bhava-paccayā jāti. 
Bhavo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ kāma-bhavo rūpa-bhavo arūpa-bhavo vā, sabbasso bhave asati bhava-nirodhā api nu kho jāti paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā, yadidaṃ bhavo. 
6. "‘Upādāna-paccayā bhavo ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ yathā upādāna-paccayā bhavo. 
Upādānaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci (058) kimhici, seyyathīdaṃ kāmūpādanaṃ vā diṭṭhūpādānaṃ vā sīlabbatūpādānaṃ vā attavādūpādānaṃ vā, sabbaso upādāne asati upādāna-nirodhā api nu kho bhavo paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa, yadidaṃ upādānaṃ. 
7. "‘Taṇhā-paccayā upādānan ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ yathā taṇhā-paccayā upādānaṃ. 
Taṇhā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ rūpa-taṇhā sadda-taṇhā gandhataṇhā rasa-taṇhā phoṭṭhabba-taṇhā dhamma-taṇhā, sabbaso taṇhāya asati taṇhā-nirodhā api nu kho upādānaṃ paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa, yadidaṃ taṇhā. 
8. "‘Vedanā-paccayā taṇhā ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ yathā vedanā-paccayā taṇhā. 
Vedanā va hi Ānanda nābhavissa sabbena sabbaṃ {sabbathā} sabbaṃ kassaci kimhici, seyyathīdaṃ cakkhu-samphassajā vedanā, sotasamphassajā vedanā ghāna-samphassajā vedanā jivhāsamphassajā vedanā kāya-samphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya, yadidaṃ vedanā. 
9. ‘Iti kho Ānanda vedanaṃ paṭicca taṇhā, taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chanda-rāgo, chanda-rāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ (059) paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuva-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti. 
10. "‘{Ārakkhādhikaraṇaṃ} daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuva-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavantīti" iti kho pan' etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā ārakkhādhikaraṇaṃ daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvaṃtuva-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavanti. 
Ārakkho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ārakkhe asati ārakkha-nirodhā api nu kho daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvaṃtuva-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhaveyyun ti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaṃtuva-pesuñña-musāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya, yadidaṃ ārakkho. 
11. "‘Macchariyaṃ paṭicca ārakkho ti" iti kho pan' etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā macchariyaṃ paṭicca ārakkho. 
Macchariyaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso macchariye asati macchariya-nirodhā api nu kho ārakkho paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa, yadidaṃ macchariyaṃ. 
12. "‘Pariggahaṃ paṭicca macchariyan ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā pariggahaṃ paṭicca macchariyaṃ. 
(060) Pariggaho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariggahe asati pariggaha-nirodhā api nu kho macchariyaṃ paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa, yadidaṃ pariggaho. 
13. "‘Ajjhosānaṃ paṭicca pariggaho ti" iti kho pan' etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā ajjhosānaṃ paṭicca pariggaho. 
Ajjhosānaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ajjhosāne asati ajjhosāna-nirodhā api nu kho pariggaho paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa, yadidaṃ ajjhosānaṃ. 
14. "‘Chanda-rāgaṃ paṭicca ajjhosānan ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā chanda-rāgaṃ paṭicca ajjhosānaṃ. 
Chanda-rāgo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso chanda-rāge asati chanda-rāga-nirodhā api nu kho ajjhosānaṃ paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa, yadidaṃ chandarāgo. 
15. "‘Vinicchayaṃ paṭicca chanda-rāgo ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā vinicchayaṃ paṭicca chanda-rāgo. 
Vinicchayo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso vinicchaye asati vinicchaya-nirodhā api nu kho chanda-rāgo paññāyethāti?' (061) ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo chanda-rāgassa, yadidaṃ vinicchayo. 
16. "‘Lābhaṃ paṭicca vinicchayo ti" iti kho pan' etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā lābhaṃ paṭicca vinicchayo. 
Lābho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso lābhe asati lābha-nirodhā api nu kho vinicchayo paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa, yadidaṃ lābho. 
17. "‘Pariyesanaṃ paṭicca lābho ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā pariyesanaṃ paṭicca lābho. 
Pariyesanā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa, yadidaṃ pariyesanā. 
18. "‘Taṇhaṃ paṭicca pariyesanā ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā taṇhaṃ paṭicca pariyesanā. 
Taṇhā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ kāma-taṇhā bhava-taṇhā vibhava-taṇhā, sabbaso taṇhāya asati taṇhā-nirodhā api nu kho pariyesanā paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu esaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya, yadidaṃ taṇhā. 
‘Iti kho Ānanda ime dve dhammā dvayena vedanāya eka-samosaraṇā bhavanti. 
(062) 19. "‘Phassa-paccayā vedanā ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā phassa-paccayā vedanā. 
Phasso va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathīdaṃ cakkhu-samphasso sota-samphasso ghāna-samphasso jivhā-samphasso kāya-samphasso manosamphasso, sabbaso phasse asati phassa-nirodhā api nu kho vedanā paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso. 
20. "‘Nāmarūpa-paccayā phasso ti" iti kho pan’ etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā nāmarūpa-paccayā phasso. 
Yehi Ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāma-kāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho rūpa-kāye adhivacanasamphasso paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Yehi Ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpa-kāyassa paññatti hoti, {tesu} ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho nāma-kāye paṭigha-samphasso paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Yehi Ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāma-kāyassa ca rūpa-kāyassa ca paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho adhivacana-samphasso vā paṭighasamphasso vā paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Yehi Ānandā ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāma-rūpassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho phasso paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa, yadidaṃ nāma-rūpaṃ. 
21. "‘Viññāṇa-paccayā nāma-rūpan ti" iti kho pan' (063) etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ yathā viññāṇa-paccayā nāma-rūpaṃ. 
Viññāṇaṃ va hi Ānanda mātu kucchiṃ na okkamissatha, api nu kho nāma-rūpaṃ mātu kucchismiṃ samucchissathāti?' ‘No h’ etaṃ bhante.’ 
‘Viññāṇaṃ va hi Ānanda mātu kucchiṃ okkamitvā vokkamissatha, api nu kho nāma-rūpaṃ itthattāya abhinibbattissathāti?' ‘No h’ etaṃ bhante.’ 
‘Viññāṇaṃ va hi Ānanda daharass’ eva sato vocchijjissatha kumārassa vā kumārikāya vā, api nu kho nāma-rūpam vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāma-rūpassa, yadidaṃ viññāṇaṃ. 
22. "‘Nāmarūpa-paccayā viññāṇan ti" iti kho pan' etaṃ vuttaṃ, tad Ānanda iminā p’ etaṃ pariyāyena veditabbaṃ, yathā nāmarūpa-paccayā viññāṇaṃ. 
Viññāṇaṃ va hi Ānanda nāma-rūpe patiṭṭhaṃ nālabhissatha, api nu kho āyati jāti-jarā-maraṇadukkha-samudaya sambhavo paññāyethāti?' ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda es’ eva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa, yadidaṃ nāmarūpaṃ. 
‘Ettāvatā kho Ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā uppajjetha vā, ettāvatā adhivacana-patho, ettāvatā nirutti-patho, ettāvatā paññattipatho, ettāvatā paññāvacaraṃ, ettāvatā vaṭṭaṃ vaṭṭati (064) itthattaṃ paññāpanāya, yadidaṃ nāma-rūpaṃ saha viññāṇena. 
23. ‘Kittāvatā ca Ānanda attānaṃ paññāpento paññāpeti? {Rūpiṃ} vā hi Ānanda parittaṃ attānaṃ paññāpento, paññāpeti "Rūpī me paritto attā ti." 
Rūpiṃ vā hi Ānanda anantaṃ attānaṃ paññāpento, paññāpeti "Rūpī me ananto attā ti." 
Arūpiṃ vā hi Ānanda parittaṃ attānaṃ paññāpento, paññāpeti "Arūpī me paritto attā ti"; arūpiṃ vā hi Ānanda anantaṃ attānaṃ paññāpento, paññāpeti "Arūpī me ananto attā ti." 
24. ‘Tatr’ Ānanda yo so rūpiṃ parittaṃ attānaṃ paññāpento paññāpeti, etarahi vā so rūpiṃ parittaṃ attānaṃ paññāpento paññāpeti, tatthabhāviṃ vā so rūpiṃ parittaṃ attānaṃ paññāpento paññāpeti, "Atathaṃ va pana santaṃ tathattāya upakappessāmīti iti vā pan’ assa hoti. 
Evaṃ santaṃ kho Ānanda rūpiṃ parittattānudiṭṭhi anusetīti icc alaṃ vacanāya. 
‘Tatr’ Ānanda yo so rūpiṃ anantaṃ attānaṃ paññāpento paññāpeti, etarahi vā so rūpiṃ anantaṃ attānaṃ paññāpento {paññāpeti}, tattha-bhāviṃ vā so rūpiṃ anantaṃ attānaṃ paññāpento paññāpeti, "Atathaṃ vā pana santaṃ tathattāya upakappessāmīti" iti vā pan’ assa hoti. 
Evaṃ santaṃ kho Ānanda rūpiṃ anantattānudiṭṭhi anusetīti icc alaṃ vacanāya. 
‘Tatr’ Ānanda yo so arūpiṃ parittaṃ attānaṃ paññāpento paññāpeti, etarahi vā so arūpim parittaṃ attānaṃ paññāpento paññāpeti, tattha-bhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññāpento paññāpeti ... pe ... 
tattha-bhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññāpento paññāpeti, "Atathaṃ vā pana santaṃ tathattāya upakappessāmīti" iti vā (065) pan’ assa hoti. 
Evaṃ santaṃ kho Ānanda arūpiṃ anantattānudiṭṭhi anusetīti icc alaṃ vacanāya. 
‘Ettāvatā kho Ānanda attānaṃ paññāpento paññāpeti. 
25. ‘Kittāvatā ca Ānanda attānaṃ na paññāpento na paññāpeti? Rūpiṃ vā hi Ānanda parittaṃ attānaṃ na paññāpento na paññāpeti "Rūpī me paritto attā ti"; rūpiṃ vā hi Ānanda anantaṃ attānaṃ na paññāpento na paññāpeti "Rūpī me ananto attā ti"; arūpiṃ vā hi Ānanda parittaṃ attānaṃ na paññāpento na paññāpeti "Arūpī me paritto attā ti"; arūpiṃ vā hi Ānanda anantaṃ attānaṃ na paññāpento na paññāpeti "Arūpī me ananto attā ti." 
26. ‘Tatr’ Ānanda yo so rūpiṃ parittaṃ attānaṃ na paññāpento na paññāpeti, etarahi vā so rūpiṃ parittaṃ attānaṃ na paññāpento na paññāpeti, tattha-bhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññāpento na paññāpeti, "Atathaṃ vā pana santaṃ tathattāya upakappessāmīti" iti vā pan’ assa na hoti. 
Evaṃ santaṃ kho Ānanda rūpiṃ parittattānudiṭṭhi nānusetīti icc alaṃ vacanāya. 
‘Tatr’ Ānanda yo so rūpiṃ anantaṃ attānaṃ na paññāpento na paññāpeti, etarahi vā so rūpiṃ anantaṃ attānaṃ na paññāpento na paññāpeti, tattha-bhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññāpento na paññāpeti, "Atathaṃ vā pana santaṃ tathattāya upakappessāmīti" iti vā pan' assa na hoti. 
Evaṃ santaṃ kho Ānanda rūpiṃ anantattānudiṭṭhi nānusetīti icc alaṃ vacanāya. 
‘Tatr’ Ānanda yo so arūpiṃ anantaṃ attanaṃ na paññāpento na paññāpeti, etarahi vā so arūpiṃ parittaṃ attānaṃ na paññāpento na paññāpeti, tattha-bhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññāpento na paññāpeti, "Atathaṃ vā pana santaṃ tathattāya upakappessāmīti" iti vā pan' (066) assa na hoti. 
Evaṃ santaṃ kho Ānanda arūpiṃ anantattānudiṭṭhi nānusetīti icc alaṃ vacanāya. 
‘Ettāvatā kho Ānanda attānaṃ na paññāpento na paññāpeti. 
27. ‘Kittāvatā ca Ānanda attānaṃ samanupassamāno samanupassati? Vedanaṃ vā hi Ānanda attānaṃ samanupassamāno samanupassati. 
"Vedanā me attā" ti. 
"Na h’ eva kho me vedanā attā, appaṭisaṃvedano me attā" ti, iti vā hi Ānanda attānaṃ samanupassamāno samanupassati. 
"Na h’ eva kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vediyati vedanā-dhammo hi me attā" ti iti vā hi Ānanda attānaṃ samanupassamāno samanupassati. 
28. ‘Tatr’ Ānanda yo so evam āha "Vedanā me attā" ti, so evam assa vacanīyo "Tisso kho imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhā-m-asukhā vedanā. 
Imāsaṃ tvaṃ tissannaṃ vedanānaṃ katamaṃ attano samanupassasīti4?" ‘Yasmiṃ Ānanda samaye sukhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkha-m-asukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti, n’ eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkha-m-asukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Yasmiṃ Ānanda samaye adukkha-m-asukhaṃ vedanaṃ vedeti, n’ eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkha-m-asukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
29. ‘Sukhā pi kho Ānanda vedanā aniccā saṃkhatā {paṭiccasamuppannā} khāya-dhammā vaya-dhammā virāgadhammā nirodha-dhammā. 
Dukkhā pi kho Ānanda vedanā aniccā saṃkhatā {paṭiccasamuppannā} khaya (067) dhammā vaya-dhammā virāga-dhammā nirodha-dhammā. 
Adukkha-m-asukhā pi kho Ānanda vedanā aniccā saṃkhatā {paṭiccasamupannā} khaya-dhammā vaya-dhammā virāga-dhammā nirodha-dhammā. 
Tassa sukhaṃ vedanaṃ vediyamānassa "Eso me attā" ti hoti, tassā yeva sukhāya vedanāya nirodhā "Vyāgā me attā" ti hoti. 
Dukkhaṃ vedanaṃ vediyamānassa "Eso me attā ti" hoti, tassā yeva dukkhāya vedanāya nirodhā "Vyāgā me attā" ti hoti. 
Adukkha-m-asukhaṃ vedanaṃ vediyamānassa "Eso me attā" ti hoti, tassā yeva adukkha-masukhāya vedanāya nirodhā "Vyāgā me attā" ti hoti. 
‘Iti so diṭṭhe va dhamme aniccaṃ sukha-dukkhavokiṇṇaṃ uppāda-vaya-dhammaṃ attānaṃ samanupassamāno samanupassati yo so evam āha "Vedanā me attā" ti. 
Tasmāt ih’ Ānanda etena p’ etaṃ nakkhamati "Vedanā me attā" ti samanupassituṃ. 
30. ‘Tatr’ Ānanda yo so evam āha "Na h’ eva kho me vedanā attā, appaṭisaṃvedano me attā" ti, so evam assa vacanīyo "Yattha pan’ āvuso sabbaso vedayitaṃ n’ atthi, api nu kho tattha ‘Asmīti’ siyāti?" ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda etena p’ etaṃ nakkhamati "Na h’ eva kho me vedanā attā, appaṭisaṃvedano me attā" ti samanupassituṃ. 
31. ‘Tatr’ Ānanda yo so evam āha "Na h’ eva kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vediyati, vedanā-dhammo hi me attā" ti, so evam assa vacanīyo "Vedanā va hi āvuso sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ, sabbaso vedanāya asati vedanā-nirodhā, api nu kho tattha ‘Ayam aham asmīti’ siyāti?" ‘No h’ etaṃ bhante.’ 
‘Tasmāt ih’ Ānanda etena p’ etaṃ nakkhamati "Na (068) h’ eva kho me vedanā attā, no pi appaṭisaṃvedano attā, attā me vediyati, vedanā-dhammo hi me attā" ti samanupassituṃ. 
32. ‘Yato kho Ānanda bhikkhu n’ eva vedanaṃ attānaṃ samanupassati, no pi appaṭisaṃvedanaṃ attānaṃ samanupassati, no pi "Attā me vediyati, vedanā-dhammo hi me attā" ti samanupassati, so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati, "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti" pajānāti. 
Evaṃ-vimutta-cittaṃ kho Ānanda bhikkhuṃ yo evaṃ vadeyya "Hoti Tathāgato param maraṇā" ti, iti 'ssa diṭṭhīti tad akallaṃ. 
"Na hoti Tathāgato param maraṇā ti iti 'ssa diṭṭhīti tad akallaṃ. 
"Hoti ca na ca hoti Tathāgato param maraṇā" ti, iti 'ssa diṭṭhīti tad akallaṃ. 
"N’ eva hoti na na hoti Tathāgato param maraṇā" ti, iti 'ssa {diṭṭhīti} tad akalaṃ. 
Taṃ kissa hetu? Yāvat’ Ānanda adhivacanaṃ yāvatā adhivacana-patho,12yāvatā nirutti yāvatā nirutti-patho, yāvatā paññatti yāvatā paññatti-patho, yāvatā paññā yāvatā paññāvacaraṃ, yāvatā vaṭṭaṃ yāvatā vaṭṭaṃ vaṭṭati, tad abhiññā vimutto bhikkhu, tad abhiññā vimutto bhikkhu na jānāti na passati iti 'ssa diṭṭhīti tad akallaṃ. 
33. ‘Satta kho imā Ānanda viññāṇaṭṭhitiyo, dve ca āyatanāni. 
Katamā satta? Sant’ Ānanda sattā nānatta (069) kāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamā viññāṇaṭṭhiti. 
‘Sant’ Ānanda sattā nānatta-kāyā ekatta-saññino, seyyathā pi devā Brahma-kāyikā paṭhamābhinibbattā. 
Ayaṃ dutiyā viññāṇaṭṭhiti. 
‘Sant’ Ānanda sattā ekatta-kāyā nānatta-saññino, seyyathā pi devā Ābhassarā. 
Ayaṃ tatiyā viññāṇaṭṭhiti. 
‘Sant’ Ānanda sattā ekatta-kāyā nānatta-saññino, seyyathā pi devā Subhakiṇṇā. 
Ayaṃ catutthā viññāṇaṭṭhiti. 
‘Sant’ Ānanda {sattā} sabbaso {rūpa-saññānaṃ} samatikkamā paṭigha-saññānaṃ atthagamā nānatta-saññānaṃ amanasikārā "Ananto ākāso" ti ākāsānañcāyatanūpagā. 
Ayaṃ pañcamī viññāṇaṭṭhiti. 
‘Sant’ Ānanda sattā sabbaso ākāsānañcāyatanaṃ samatikkamma "Anantaṃ viññāṇan" ti viññāṇañcāyatanūpagā. 
Ayaṃ chaṭṭhā viññāṇaṭṭhiti. 
‘Sant’ Ānanda sattā sabbaso viññāṇañcāyatanaṃ samatikkhamma "N’ atthi kiñcīti" ākiñcaññāyatanūpagā. 
Ayaṃ sattamī viññāṇaṭṭhiti. 
‘Asaññasattāyatanaṃ {n'eva-saññā}-nāsaññāyatanam eva dutiyaṃ. 
34. ‘Tatr’ Ānanda yāyaṃ paṭhamā viññāṇaṭṭhiti nānatta-kāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho Ānanda tañ ca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthagamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu kho tena tad abhinanditun ti?' (070) ‘No h’ etaṃ bhante.’ 
... pe ... 
‘Tatr’ Ānanda yāyaṃ sattamī viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṃ samatikkamma "N’ atthi kiñcīti" ākiñcaññāyatanūpagā, yo nu kho Ānanda tañ ca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthagamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu kho tena tad abhinanditun ti?' ‘No h’ etaṃ bhante.’ 
‘Tatr’ Ānanda yam idaṃ asaññasattāyatanaṃ, yo nu kho Ānanda tañ ca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthagamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu kho tena tad abhinanditun ti?' ‘No h’ etaṃ bhante.’ 
‘Tatr’ Ānanda yam idaṃ {n'eva-saññā}-nāsaññāyatanaṃ, yo nu kho Ānanda tañ ca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthagamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu kho tena tad abhinanditun ti?' ‘No h’ etaṃ bhante.’ 
‘Yato kho Ānanda bhikkhu imāsañ ca sattannaṃ viññāṇaṭṭhitīnaṃ imesañ ca dvinnaṃ āyatanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ viditvā anupādā vimutto hoti, ayaṃ vuccati Ānanda bhikkhu paññā-vimutto. 
35. ‘Aṭṭha kho ime Ānanda, vimokhā. 
Katame aṭṭha? Rūpī rūpāni passati. 
Ayaṃ paṭhamo vimokho. 
‘Ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati. 
Ayaṃ dutiyo vimokho. 
(071) ‘Subhan’ t’ eva adhimutto hoti. 
Ayaṃ tatiyo vimokho. 
‘Sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ atthagamā nānatta-saññānaṃ amanasikārā "Ananto ākāso" ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ catuttho vimokho. 
‘Sabbaso ākāsānañcāyatanaṃ samatikkamma "Anantaṃ viññāṇan" ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayaṃ pañcamo vimokho. 
‘Sabbaso viññāṇañcāyatanaṃ samatikkamma "N’ atthi kiñcīti" ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ chaṭṭho vimokho. 
‘Sabbaso ākiñcaññāyatanaṃ samatikkamma {n'eva-saññā}nāsaññāyatanaṃ upasampajja viharati. 
Ayaṃ sattamo vimokho. 
‘Sabbaso {n'eva-saññā}-nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Ayaṃ aṭṭhamo vimokho. 
Ime kho Ānanda aṭṭha vimokhā. 
36. ‘Yato kho Ānanda bhikkhu ime aṭṭha vimokhe anulomam pi samāpajjati, paṭilomam pi samāpajjati, anuloma-paṭilomam pi samāpajjati, yatth’ icchakaṃ yad icchakaṃ yāvad icchakaṃ samāpajjati pi vuṭṭhāti pi, āsavānañ ca khayā anāsavaṃ cetovimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Ānanda bhikkhu ubhatobhāga-vimutto, imāya ca Ānanda ubhato-bhāga-vimuttiyā aññā ubhato-bhāga-vimutti uttaritarā vā paṇītatarā vā n' atthīti.’ 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHA-NIDĀNA-SUTTANTAṂ.