You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(200) (Janavasabha Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe. 
Tena kho pana samayena Bhagavā parito parito janapadesu paricārake abbhatīte kālakate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu Ceti{Vaṃsesu} Kuru-Pañcālesu MacchaSūrasenesu: 
‘Asu amutra uppanno,7asu amutra uppanno. 
Paro-paññāsa Nādikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. 
Sādhikā navuti Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino, sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Sātirekāni pañca-satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta-dhammā niyatā sambodhi-parāyanā’ ti. 
(201) 2. Assosuṃ kho Nādikiyā paricārakā: 
‘Bhagavā kira parito parito janapadesu paricārake abbhatīte kāla-kate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu {Ceti-vaṃsesu} Kuru-Pañcālesu Maccha-Sūrasenesu: 
‘Asu amutra uppanno, asu amutra uppanno. 
Paro-paññāsa Nādikiyā paricārakā abbhatītā kāla-katā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. 
Sādhikā navuti Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino, sakid eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissanti. 
Sātirekāni pañca-satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā, avinipāta-dhammā niyatā sambodhi-parāyanā"’ ti. 
Tena ca Nādikiyā paricārakā attamanā ahesuṃ pamuditā {pīti-somanassa}-jātā Bhagavato {pañha}veyyākaraṇaṃ sutvā. 
3. Assosi kho āyasmā Ānando: 
‘Bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu {Ceti-vaṃsesu} KuruPañcālesu Maccha-Sūrasenesu: 
‘Asu amutra uppanno asu amutra uppanno. 
Paro-paññāsa Nādikiyā paricārakā abbhatītā kāla-katā {pañcannaṃ} orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. 
Sādhikā navuti Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino, sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Sātirekāni pañca satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta-dhammā niyatā sambodhi-parāyanā" ti. 
Tena ca Nādikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassa-jātā Bhagavato pañhaveyyākaraṇaṃ sutvā' ti. 
4. Atha kho āyasmato Ānandassa etad ahosi: 
‘Ime (202) kho pana pi ahesuṃ Māgadhakā paricārakā bahū {c’ eva} rattaññū ca abbhatītā kālakatā, suññā maññe AṅgaMagadhā Māgadhakehi paricārakehi abbhatītehi kālakatehi. 
Te kho pana pi ahesuṃ Buddhe pasannā Dhamme pasannā Saṃghe pasannā, sīlesu paripūrakārino. 
Te abbhatītā kālakatā Bhagavatā avyākatā, tesam p' assa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya {sugatiṃ}. 
Ayaṃ kho pana pi ahosi rājā Māgadho Seniyo Bimbisāro dhammiko dhamma-rājā hito brāhmaṇa-gahapatikānaṃ negamānañ c’ eva jānapadānañ ca. 
Api ssudaṃ manussā kittayamānarūpā viharanti: 
"Evaṃ no so dhammiko dhamma-rājā sukhāpetvā kālakato, evaṃ mayaṃ tassa dhammikassa dhamma-rañño vijite phāsu viharimhāti." 
So kho pana pi ahosi Buddhe pasanno Dhamme pasanno Saṃghe pasanno sīlesu paripūrakārī. 
Api ssudaṃ manussā evam āhaṃsu: 
"Yāva maraṇa-kālā pi rājā Māgadho Seniyo Bimbisāro Bhagavantaṃ kittayamāna-rūpo kālakato" ti. 
So abbhatīto kālakato Bhagavatā avyākato, tassa p’ assa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. 
Bhagavato kho pana sambodhi Magadhesu. 
Yattha kho pana Bhagavato sambodhi Magadhesu, kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya? Bhagavā ce kho pana Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya dīnamānā tena 'ssu Māgadhakā paricārakā. 
(203) Yena kho pana 'ssu dīnamānā Māgadhakā paricārakā, kathaṃ taṃ Bhagavā na vyākareyyāti?' 
5. Idam āyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā, rattiyā paccūsa-samayaṃ paccuṭṭhāya, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Sutaṃ me taṃ bhante: 
Bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu Ceti-Vaṃsesu KuruPañcālesu Maccha-Sūrasenesu: 
"Asu amutra uppanno, asu amutra uppanno. 
Paro-paññāsa Nādikiyā paricārakā abbhatītā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. 
Sādhikā navuti Nādikiyā paricārakā abbhatītā {kālakatā} tiṇṇaṃ, saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmino sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Sātirekāni pañca satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā, avinipāta-dhammā niyatā sambodhi-parāyanā" ti. 
Tena ca Nādikiyā paricārakā attamanā pamuditā pītisomanassa-jātā Bhagavato pañha-veyyākaraṇaṃ sutvā. 
6. ‘Ime kho pana pi bhante ahesuṃ Māgadhakā paricārakā bahū c’ eva rattaññū ca abbhatītā {kālakatā}. 
Suññā maññe Aṅga-Magadhā Māgadhakehi paricārakehi abbhatītehi kālakatehi. 
Te kho pana pi bhante ahesuṃ Buddhe pasannā Dhamme pasannā Saṃghe pasannā, sīlesu paripūrakārino. 
Te abbhatītā kālakatā Bhagavatā avyākatā. 
Tesaṃ p’ assa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. 
Ayaṃ kho pana pi bhante ahosi rājā Māgadho Seniyo Bimbisāro dhammiko dhamma-rājā hito brāhmaṇa-gahapatikānaṃ negamānañ (204) c’ eva {janapadānañ} ca. 
Api ssudaṃ manussā kittayamāna-rūpā viharanti: 
"Evaṃ no so dhammiko dhammarājā sukhāpetvā kālakato, evaṃ mayaṃ tassa dhammikassa dhamma-rañño vijite phāsu viharimhāti." 
So kho pana pi bhante ahosi Buddhe pasanno Dhamme pasanno Saṃghe pasanno, sīlesu paripūrakārī. 
Api ssudaṃ manussā evam āhaṃsu: 
"Yāva maraṇa-kālā pi rājā Māgadho Seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kālakato" ti. 
So abbhatīto kālakato Bhagavatā avyākato, tassa p’ assa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. 
Bhagavato kho pana bhante sambodhi Magadhesu. 
Yattha kho pana bhante Bhagavato sambodhi Magadhesu, kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya? Bhagavā ce kho pana bhante Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya, dīnamānā tena 'ssu Māgadhakā paricārakā. 
Yena kho pana 'ssu bhante dīnamānā Māgadhakā paricārakā, kathaṃ taṃ Bhagavā na vyākareyyāti?' Idam āyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṃ katvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
7. Atha kho Bhagavā acira-pakkante {āyasmato} Ānande pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Nādikaṃ piṇḍāya pāvisi. 
Nādike piṇḍāya caritvā pacchābhattaṃ piṇḍapāta-paṭikkanto pāde pakkhāletvā Giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabba-cetaso samannāharitvā paññatte āsane nisīdi: 
‘Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ, yaṃ-gatikā te bhavanto yam-abhisamparāyā’ ti. 
Addasā kho Bhagavā Māgadhake paricārake yaṃ-gatikā te (205) bhavanto yam-abhisamparāyā. 
Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito Giñjakāvasathā nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdi. 
8. Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: 
‘Upasantappadisso bhante Bhagavā, bhāti-r-iva Bhagavato mukha-vaṇṇo pasannattā indriyānaṃ. 
Santena nūn’ ajja bhante Bhagavā vihārena vihāsīti.’ 
9. ‘Yad eva kho me tvaṃ Ānanda Māgadhake paricārake ārabbha sammukhā parikathaṃ katvā, uṭṭhāy’ āsanā pakkanto, tad evāhaṃ Nādike piṇḍāya caritvā pacchābhattaṃ {piṇḍapāto} paṭikkanto pāde pakkhāletvā Giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabba-cetaso samannāharitvā paññatte āsane nisīdiṃ: 
"Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ, yaṃ-gatikā te bhavanto yam-abhisamparāyā ti." 
Addasaṃ kho ahaṃ Ānanda Māgadhake paricārake yaṃ-gatikā te bhavanto yam-abhisamparāyā. 
Atha kho Ānanda antarahito yakkho saddam anussāvesi: 
"Janavasabho ahaṃ Bhagavā, Janavasabho ahaṃ Sugatāti." 
Abhijānāsi no tvaṃ Ānanda ito pubbe evarūpam nāmadheyyaṃ sutvā yadidaṃ Janavasabho ti?' ‘Na kho ahaṃ bhante abhijānāmi ito pubbe evarūpaṃ nāma-dheyyaṃ sutvā yadidaṃ Janavasabho ti. 
Api hi me bhante lomāni naṭṭhāni "Janavasabho" ti nāmadheyyaṃ sutvā. 
Tassa mayhaṃ bhante etad ahosi: 
"Na (206) ha nūna so orako yakkho bhavissati {yass’ idaṃ} evarūpaṃ nāma-dheyyaṃ yadidaṃ Janavasabho ti."' 10. ‘Anantarā kho Ānanda saddapātubhāvā uḷāravaṇṇo so me yakkho sammukhe pātur ahosi. 
Dutiyakam pi saddam anussāvesi: 
"Bimbisāro ahaṃ Bhagavā, Bimbisāro ahaṃ Sugata. 
Idaṃ sattamaṃ kho ahaṃ bhante Vessavaṇassa mahārājassa sahavyataṃ uppajjāmi. 
So tato cuto manussa-rājā, amanussa-rājā divi homi. 
Ito satta tato satta saṃsārāni catuddasa Nivāsam abhijānāmi yattha me vusitaṃ pure. 
"‘Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyāti." 
‘Acchariyam idaṃ āyasmato Janavasabhassa yakkhassa, abbhutam idaṃ āyasmato Janavasabhassa yakkhassa: 
‘Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti’ ca vadesi, ‘Āsā ca pana me santiṭṭhati sakadāgāmitāyāti’ ca vadesi. 
Kuto nidānaṃ pan' āyasmā Janavasabho yakkho evarūpaṃ uḷāraṃ visesādhigamaṃ sañjānātīti?' 11. "‘Na aññattha Bhagavā tava sāsanā, na aññattha Sugata tava sāsanā. 
Yad-agge ahaṃ bhante Bhagavati ekantagato abhipasanno, tad-agge ahaṃ bhante dīgha (207) rattaṃ avinipāto avinipātaṃ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāya. 
Idhāhaṃ bhante Vessavaṇena mahārājena pesito Virūḷhakassa mahārājassa santike kenacid eva karaṇīyena addasaṃ Bhagavantaṃ antarā magge Giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabba-cetaso samannāharitvā nisinnaṃ: 
‘Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ, yaṃ-gatikā te bhavanto yam-abhisamparāyāti.’ 
Anacchariyaṃ kho pan’ etaṃ bhante yaṃ Vessavaṇassa mahārājassa yaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ ‘{yaṃ-gatikā} te bhavanto yam-abhisaṃparāyā {ti}.’ 
Tassa mayhaṃ bhante etad ahosi: 
‘Bhagavantañ ca dakkhāmi idañ ca Bhagavato āroceyyāmīti.’ 
Ime kho bhante dve paccayā Bhagavantaṃ dassanāya pakkamituṃ. 
12. Purimāni bhante divasāni purimatarāni tadahu 'posathe paṇṇarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kavalakappā ca deva Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā honti, cattāro ca mahārājā catuddisā nisinnā honti. 
Puratthimāya disāya Dhataraṭṭho mahārājā pacchāmukho nisinno hoti deve purakkhatvā. 
Dakkhiṇāya disāya Virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. 
Pacchimāya disāya Virūpakkho mahārājā puratthimābhimukho nisinno hoti deve purakkhatvā. 
Uttarāya disāya Vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve (208) purakkhatvā. 
Yadā bhante kevalakappā ca devā Tāvatiṃsā {Sudhammāyaṃ} sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā honti cattāro ca mahārājā catuddisā nisinnā honti, idaṃ tesaṃ hoti āsanasmiṃ. 
Atha pacchā amhākaṃ āsanaṃ hoti. 
Ye te bhante devā Bhagavati brahmacariyaṃ caritvā adhunuppannā Tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena c’ eva yasasā ca. 
Tena sudaṃ bhante devā Tāvatiṃsā attamanā honti pamuditā pītisomanassa-jātā: 
"Dibbā vata bho kāyā paripūrenti hāyanti {asura-kāyāti}’ . 
13. Atha kho bhante Sakko devānam Indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi: 
‘Modanti vata bho devā Tāvatiṃsā sahindakā, Tathāgataṃ namassantā Dhammassa ca sudhammataṃ. 
Nave va deve passantā vaṇṇavante yasassino Sugatasmiṃ brahmacaryaṃ caritvāna idhāgate, Te aññe atirocanti vaṇṇena yasasāyunā Sāvakā Bhūri-paññassa visesūpagatā idha. 
Idaṃ disvāna nandanti Tāvatiṃsā sahindakā Tathāgataṃ namassantā Dhammassa ca sudhammatan' ti. 
(209) Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya attamanā honti pamuditā pīti-somanassa-jātā: 
‘Dibbā vata bho kāyā paripūrenti, hāyanti asura-kāyā’ ti. 
14. Atha bhante yen’ atthena devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā, vutta-vacanā pi taṃ cattāro mahārājā tasmiṃ atthe honti, paccanusiṭṭha-vacanā pi taṃ cattāro mahārājā tasmiṃ atthe honti sakesu āsanesu ṭhitā avipakkantā. 
Te vutta-vākyā rājāno paṭigayhānusāsaniṃ Vippasanna-manā santā aṭṭhaṃsu samhi āsane ti. 
15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi, obhāso pātur ahosi, atikkamm’ eva devānam devānubhāvaṃ. 
Atha bhante Sakko devānam indo deve Tāvatiṃse āmantesi: 
‘Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu bhavissati, Brahmuno etaṃ pubba-nimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātu bhavatīti.’ 
Yathā nimittā dissanti Brahmā pātu bhavissati, Brahmuno h’ etaṃ nimittaṃ obhāso vipulo mahā ti. 
16. Atha kho bhante devā Tāvatiṃsā sakesu āsanesu nisīdiṃsu: 
‘Obhāsam etaṃ ñassāma {yaṃ-vipāko} bhavissati, sacchikatvā va naṃ gamissāmāti.’ 
Cattāro pi mahārājā yathā sakesu āsanesu nisīdiṃsu: 
‘Obhāsam etaṃ ñassāma {yaṃ-vipāko} bhavissati, sacchi (210) katvā va naṃ gamissāmāti.’ 
Idaṃ sutvā devā Tāvatiṃsā ekaggā samāpajjiṃsu: 
‘Obhāsam etaṃ ñassāma {yaṃ-vipāko} bhavissati, sacchikatvā va naṃ gamissāmāti.’ 
17. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, oḷārikaṃ attabhāvaṃ abhinimminitvā pātu bhavati. 
Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo so devānaṃ Tāvatiṃsānaṃ cakkhu-pathasmiṃ. 
Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, so aññe deve atīrocati vaṇṇena c’ eva yasasā ca. 
Seyyathā pi bhante sovaṇṇa-viggaho manussa-viggahaṃ atirocati, evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, so aññe deve atirocati vaṇṇena c’ eva yasasā ca. 
Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu bhavati, na tassa parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. 
Sabbe va tuṇhī-bhūtā pañjalikā pallaṅke na nisīdanti ‘Yassa dāni devassa icchissati Brahmā Sanaṃkumāro, tassa devassa pallaṅke nisīdissatīti.’ 
Yassa kho pana bhante devassa Brahmā Sanaṃkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo veda-paṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ. 
Seyyathā pi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassa-paṭilābhaṃ, evam eva kho bhante yassa devassa Brahmā Sanaṃkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassa-paṭilābham. 
(211) 18. Atha bhante Brahmā Sanaṃkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṃ Tāvatiṃsānaṃ pātur ahosi. 
So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. 
Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya, evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi: 
‘Modanti vata bho devā Tāvatiṃsā sahindakā, Tathāgataṃ namassantā Dhammassa ca sudhammataṃ, Nave va deve passantā vaṇṇavante yasassino, Sugatasmiṃ brahmacariyaṃ caritvāna idhāgate. 
Te aññe atirocanti vaṇṇena yasasāyunā Sāvakā Bhūri-paññassa visesūpagatā idha. 
Idaṃ disvāna nandanti Tāvatiṃsā sahindakā, Tathāgataṃ namassantā Dhammassa ca sudhammatan' ti. 
19. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha. 
Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭhaṅga-samannāgato saro hoti vissaṭṭho ca viññeyyo ca mañjū ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. 
Yathā parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti, na c’ assa bahiddhā parisāya ghoso niccharati. 
Yassa kho pana bhante evaṃ aṭṭhaṅga-samannāgato saro hoti, so vuccati Brahmassaro ti. 
20. Atha kho bhante Brahmā Sanaṃkumāro tettiṃse attabhāve abhinimminitvā devānaṃ Tāvatiṃsānaṃ (212) pacceka-pallaṅkesu pallaṅkena nisīditvā deve Tāvatiṃse āmantesi: 
‘Taṃ kiṃ maññanti bhonto devā Tāvatiṃsā? Yāva ca so Bhagavā bahujana-hitāya paṭipanno bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṃ. 
Ye hi keci bho Buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṃghaṃ saraṇaṃ gatā sīlesu paripūrakārino, te kāyassa bhedā param maraṇā app ekacce Parinimmita-Vasavattīnaṃ devānaṃ sahavyataṃ uppajjanti, app ekacce {Nimmānaratīnaṃ} devānaṃ sahavyataṃ uppajjanti, app ekacce Tusitānaṃ devānaṃ ... Yāmānaṃ devānaṃ ... Tāvatiṃsānaṃ devānaṃ ... {Cātummahārājikānaṃ} devānaṃ sahavyataṃ uppajjanti. 
Ye sabbanihīnaṃ kāyaṃ paripūrenti, te gandhabbakāyaṃ paripūrentīti.’ 
21. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha. 
Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato ghoso yeva devo maññati ‘Yo 'yaṃ mama pallaṅke, {so 'yaṃ} eko va bhāsatīti.’ 
Ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā, Ekasmiṃ tuṇhīm āsīne sabbe tuṇhī bhavanti te. 
Tadā su devā maññanti Tāvatiṃsā sahindakā, Yo ayaṃ mama pallaṅke so 'yaṃ eko va bhāsatīti. 
22. Atha kho bhante Brahmā Sanaṃkumāro ekante attānaṃ upasaṃhāsi, ekante attānaṃ upasaṃharitvā (213) Sakkassa devānam indassa pallaṅkena nisīditvā deve Tāvatiṃse āmantesi: 
‘Taṃ kiṃ maññanti bhonto devā Tāvatiṃsā? Yāva suppaññattā v' ime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā iddhipahutāya iddhi-visavitāya iddhi-vikubbanatāya. 
Katame cattāro? Idha bho bhikkhu chanda-samādhi-padhānasaṃkhāra-samannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi ... citta-samādhi ... vīmaṃsā-samādhipadhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Ime kho bho tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhi-visavitāya iddhi-vikubbanatāya. 
Ye hi keci bho atītam addhānam samaṇā vā brāhmaṇā vā anekavihitaṃ iddhi-vidhaṃ paccanubhosuṃ, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulī-katattā. 
Ye hi pi keci bho anāgatam addhānaṃ {samaṇā} vā brāhmaṇā aneka-vihitaṃ iddhi-vidhaṃ paccanubhossanti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā. 
bahulī-katattā. 
Ye hi pi keci bho etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ paccanubhonti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulī-katattā. 
Passanti no bhonto devā Tāvatiṃsā mama pi naṃ evarūpaṃ iddhānubhāvan’ ti? ‘Evaṃ Brahme' ti. 
‘Aham pi kho bho imesaṃ yeva catunnaṃ iddhi (214) pādānaṃ bhāvitattā bahulī-katattā evam mahiddhiko evam mahānubhāvo’ ti. 
23. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha. 
Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi: 
‘Taṃ {kiṃ} maññanti bhonto devā Tāvatiṃsā? Yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammā sambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. 
Katame tayo? ‘Idha bho ekacco saṃsaṭṭho viharati kāmehi, saṃsaṭṭho akusalehi dhammehi. 
so aparena samayena ariyaṃ dhammaṃ suṇāti, yoniso manasikaroti, dhammānudhammaṃ paṭipajjati. 
So ariya-dhamma-savanaṃ āgamma yoniso manasikāraṃ dhammānudhammapaṭipattiṃ {asaṃsaṭṭho} viharati kāmehi, asaṃsaṭṭho akusalehi dhammehi. 
Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhīyo somanassaṃ. 
Seyyathā pi bho mudā pāmujjaṃ jāyetha, evam eva kho bho asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhīyo somanassaṃ. 
Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya. 
24. ‘Puna ca paraṃ bho idh’ ekaccassa oḷārikā kāyasaṃkhārā appaṭippassaddhā honti, oḷārikā vacī-saṃkhārā ... pe ... 
citta-saṃkhārā {appaṭippassaddhā} honti. 
So aparena samayena ariya-dhammaṃ suṇāti, yoniso manasikaroti, dhammānudhammaṃ paṭipajjati. 
Tassa ariya-dhamma-savanaṃ āgamma yoniso-manasikāraṃ dhammānudhamma-paṭipattiṃ oḷārikā kāya-saṃkhārā paṭippassambhanti, oḷārikā vacī-saṃkhārā ... pe ... 
(215) citta-saṃkhārā paṭippassambhanti. 
Tassa oḷārikānaṃ kāya-saṃkhārānaṃ paṭippassaddhiyā, oḷārikānaṃ vacīsaṃkhārānaṃ ... citta-saṃkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ, sukhā bhīyo somanassaṃ. 
Seyyathā pi bho mudā pāmujjam jāyetha, evam eva kho bho oḷārikānaṃ kāya-saṃkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacī-saṃkhārānaṃ ... cittasaṃkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ, sukhā bhīyo somanassaṃ. 
Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya. 
25. ‘Puna ca paraṃ bho idh’ ekacco ‘idaṃ kusalan’ ti yathābhūtaṃ {na ppajānāti}, ‘idaṃ akusalan’ ti yathābhūtaṃ nappajānāti, ‘idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇha-sukka-sappaṭibhāgan’ ti yathābhūtaṃ nappajānāti. 
So aparena samayena ariyaṃ dhammam suṇāti, {yoniso} manasikaroti, {dhammānudhammaṃ} paṭipajjati. 
So ariya-dhamma-savanaṃ āgamma yoniso-manasikāraṃ dhammānudhamma-paṭipattiṃ, ‘idaṃ kusalan’ ti yathābhūtaṃ pajānāti, ‘idaṃ akusalan’ ti yathābhūtaṃ pajānāti, ‘idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ {hīnaṃ} idaṃ paṇītaṃ, idaṃ kaṇha-sukka-sappaṭibhāgan’ ti {yathābhūtaṃ} pajānāti. 
Tassa evaṃ jānato evaṃ passato avijjā pahīyati, vijjā uppajjati. 
Tass’ avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhīyo somanassaṃ. 
Seyyathā pi bho mudā pāmujjaṃ jāyetha, evam eva kho bho avijjā-virāgā vijjuppādā uppajjati sukhaṃ, sukhā bhīyo somanassaṃ. 
Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya. 
(216) ‘Ime kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyāti.’ 
26. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha. 
Idam atthaṃ bhante Brahmā sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi: 
‘Taṃ {kiṃ} maññanti bhonto devā Tāvatiṃsā? Yāva suppaññattā v' ime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā kusalassādhigamāya. 
Katame cattāro? Idha bho bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. 
Ajjhattaṃ kāye kāyānupassī viharanto tattha sammā samādhiyati sammā vippasīdati. 
So tattha sammā samāhito sammā vippasanno bahiddhā para-kāye ñāṇa-dassanaṃ abhinibbatteti. 
Ajjhattaṃ vedanāsu ... pe ... 
citte ... pe ... 
dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. 
Ajjhattaṃ dhammesu dhammānupassī viharanto tattha sammā samādhiyatī sammā vippasīdati. 
So tattha sammā {samāhito} sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṃ abhinibbatteti. 
‘Ime kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyāti.’ 
27. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha. 
Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi: 
‘Taṃ {kiṃ} maññanti bhonto devā Tāvatiṃsā? Yāva suppaññattā v’ ime tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena satta samādhi-parikkhārā sammā-samādhissa bhāvanāya samādhissa pāripūriyā. 
Katame satta? Seyyathīdaṃ sammā-diṭṭhi, sammāsaṃkappo, sammā-vācā, sammā-kammanto, sammā (217) ājīvo, sammā-vāyāmo, sammā-sati. 
Yā kho bho imehi satta aṅgehi cittass’ ekaggatā parikkhatā, ayaṃ vuccati bho ariyo sammā-samādhi sa-upaniso iti pi saparikkhāro iti pi. 
Sammā-diṭṭhissa bho sammā-saṃkappo pahoti, sammā-saṃkappassa sammā-vācā pahoti, sammā-vācassa sammā-kammanto pahoti, sammā-kammantassa sammā-ājīvo pahoti, sammā-ājīvassa sammāvāyāmo pahoti, sammā-vāyāmassa sammā-sati pahoti, sammā-satissa sammā-samādhi pahoti, sammā-samādhissa sammā-ñāṇaṃ pahoti, sammā-ñāṇassa sammāvimutti pahoti. 
‘Yaṃ hi taṃ bho {sammā} vadamāno vadeyya: 
"Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti, Apārūtā amatassa dvārā ti" idam eva taṃ {sammā} vadamāno vadeyya. 
Svākkhāto hi bho Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi, apārūtā amatassa dvārā. 
‘Ye hi keci bho Buddhe aveccappasādena samannāgatā, Dhamme aveccappasādena samannāgatā, Saṃghe aveccappasādena samannāgatā, ariya-kantehi sīlehi samannā (218) gatā, ye hi kec’ ime opapātikā dhammavinītā sātirekāni catu-vīsati-sata-sahassāni Māgadhakā paricārakā abbhatītā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta-dhammā niyatā sambodhiparāyanā, atthi c’ ev’ ettha sakadāgāmino, Athāyaṃ itarā pajā Puññābhāgā ti me mano Saṅkhātuṃ no pi sakkomi Musā-vādassa ottappan ti.’ 
28. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha. 
Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato {Vessavaṇassa} Mahārājassa evaṃ cetaso parivitakko udapādi: 
‘Acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo pi {nāma} uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantīti.’ 
Atha bhante Brahmā Sanaṃkumāro {Vessavaṇassa} Mahārājassa cetasā ceto-parivitakkam aññāya {Vessavaṇaṃ} Mahārājaṃ etad avoca: 
‘Taṃ {kiṃ} maññati bhavaṃ {Vessavaṇo} Mahārājā? Atītam pi addhānaṃ evarūpo uḷāro satthā ahosi, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyiṃsu. 
Anāgatam pi addhānaṃ evarūpo uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantīti.’ 
29. Idam atthaṃ Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ abhāsi. 
Idam atthaṃ {Vessavaṇo} Mahārājā Brahmuno Sanaṃkumārassa devānaṃ Tāvatiṃsānaṃ (219) bhāsato sammukhā sutvā sammukhā paṭiggahetvā saparisāyaṃ ārocesi. 
Idam atthaṃ Janavasabho yakkho {Vessavaṇassa} Mahārājassa parisāyaṃ bhāsato sammukhā sutvā sammukhā paṭiggahetvā Bhagavato ārocesi. 
Idam atthaṃ Bhagavā Janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañ ca abhiññāya āyasmato Ānandassa ārocesi. 
Idam atthaṃ āyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ {bhikkhunīnaṃ} upāsakānaṃ {upāsikānaṃ}. 
Tayidaṃ brahmacariyaṃ iddhañ c’ eva phītañ ca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāvad eva manussehi suppakāsitan ti. 
Janavasabha-Suttantaṃ Niṭṭhitaṃ.