You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(263) (Sakka-Pañha Suttanta.) Ekaṃ samayaṃ Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇagāmo, tass’ uttarato Vediyake pabbate Indasāla-guhāyaṃ. 
Tena kho pana samayena Sakkassa devānam indassa ussukkam udapādi Bhagavantaṃ dassanāya. 
Atha kho Sakkassa devānam indassa etad ahosi: 
‘Kahan nu kho Bhagavā etarahi viharati arahaṃ sammāsambuddho ti?’ Addasā kho Sakko devānam indo Bhagavantaṃ Magadhesu viharantaṃ, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo, tass’ uttarato Vediyake pabbate Indasāla-guhāyaṃ. 
Disvā deve Tāvatiṃse āmantesi: 
‘Ayaṃ mārisā Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇagāmo, tass' uttarato Vediyake pabbate Indasāla-guhāyaṃ. 
Yadi pana mārisā mayan taṃ Bhagavantaṃ dassanāya upasaṃkameyyāma arahantaṃ sammā-sambuddhan ti.’ 
‘Evaṃ bhaddan tavāti’ kho devā Tāvatiṃsā Sakkassa devānam indassa paccassosuṃ. 
2. Atha kho Sakko devānam indo {Pañcasikhaṃ} Gandhabba-puttaṃ āmantesi: 
(264) ‘Ayaṃ tāta Pañcasikha Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo, tass’ uttarato Vediyake pabbate Indasāla-guhāyaṃ. 
Yadi pana tāta Pañcasikha mayan taṃ Bhagavantaṃ dassanāya upasaṃkameyyāma arahantaṃ sammā-sambuddhan ti.’ 
‘Evaṃ bhaddan tavāti’ kho Pañcasikho Gandhabbaputto Sakkassa devānam indassa paṭissutvā beluva-paṇḍu{vīṇaṃ} ādāya Sakkassa devānam indassa anucariyaṃ upāgami. 
Atha kho Sakko devānam indo devehi Tāvatiṃsehi parivuto Pañcasikhena Gandhabba-puttena purakkhato, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam evaṃ devesu Tāvatiṃsesu antarahito Magadhesu, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo, tass' uttarato Vediyake pabbate paccuṭṭhāsi. 
3. Tena kho pana samayena Vediyako pabbato atiriva obhāsa-jāto hoti, Ambasaṇḍā ca brāhmaṇa-gāmo, yathā taṃ devānaṃ devānubhāvena. 
Api 'ssudaṃ parito gāmesu manussā evam āhaṃsu: 
‘Āditt’ assu {nām'} ajja Vediyako pabbato, pajjhāyit' assu nām’ ajja Vediyako pabbato, jalit’ assu nām’ ajja Vediyako pabbato. 
Kiṃ su nām’ ajja Vediyako pabbato atiriva obhāsa-jāto, Ambasaṇḍā ca brāhmaṇa-gāmo’ ti saṃviggā lomahaṭṭha-jātā ahesuṃ. 
4. Atha kho Sakko devānam indo Pañcasikhaṃ Gandhabba-puttaṃ āmantesi: 
(265) ‘Durupasaṃkamā kho tāta Pañcasikha Tathāgatā mādisena, jhāyī jhāna-ratā tadanantaraṃ patisallīnā. 
Yadi pana tāta Pañcasikha Bhagavantaṃ {paṭhamaṃ} pasādeyyāsi, tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ Bhagavantaṃ dassanāya upasaṃkameyyāma arahantaṃ sammā-sambuddhan ti.’ 
‘Evaṃ bhaddan tavāti’ kho Pañcasikho Gandhabbaputto Sakkassa devānam indassa paṭissutvā beluva-paṇḍu-vīṇaṃ ādāya yena Indasāla-guhā ten’ upasaṃkami. 
Upasaṃkamitvā: 
‘Ettāvatā me Bhagavā n’ eva atidūre bhavissati na accāsanne, saddañ ca kho sossatīti’ ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Pañcasikho Gandhabbaputto beluva-paṇḍu-vīṇaṃ assāvesi imā ca gāthā abhāsi Buddhūpasaṃhitā dhammūpasaṃhitā arahantūpasaṃhitā kāmūpasaṃhitā: 
5. ‘Vande te pitaraṃ bhadde Timbaruṃ Suriya-vaccase, Yena jātā 'si kalyāṇi ānanda-jananī mama. 
Vāto va sedakaṃ kanto pānīyaṃ va pipāsino Aṅgīrasī piyā me 'si dhammo arahatām iva, (266) Āturass' eva bhesajjaṃ, bhojanaṃ va jighacchato, Parinibbāpaya bhadde jalantam iva varinā. 
Sītodakiṃ pokkharaṇiṃ yuttaṃ kiñjakkha-reṇunā Nāgo ghammābhitatto va ogahe te thanūdaraṃ. 
Accaṅkuso va nāgo ca jitaṃ me tutta-tomaraṃ, Kāraṇaṃ nappajānāmi sammatto lakkhaṇūrasā. 
Tayi gathita-citto 'smi cittaṃ vipariṇāmitaṃ, Paṭigantuṃ na sakkomi vaṅka-ghasto va ambujo. 
Vāmurū saja maṃ bhadde saja maṃ {manda-locane}, Palissaja maṃ kalyāṇi etam me abhipatthitaṃ. 
Appako vata me santo kāmo vellita-kesiyā Aneka-bhāgo sampādi ārahante va dakkhiṇā. 
Yam me atthi kataṃ puññaṃ arahantesu tādisu, Tam me sabbaṅga-kalyāṇi tayā saddhiṃ vipaccataṃ. 
(267) Yam me atthi kataṃ puññaṃ asmiṃ puthuvimaṇḍale, Tam me sabbaṅga-kalyāṇi tayā saddhiṃ vipaccataṃ. 
Sakya-putto va jhānena ekodi nipako sato Amataṃ muni jigiṃsāno tam ahaṃ Suriyavaccase. 
Yathā pi muni nandeyya patvā sambodhim uttamaṃ, Evaṃ nandeyya kalyāṇi missī-bhavaṃ gato tayā. 
Sakko ca me varaṃ dajjā Tāvatiṃsānam issaro, Tāhaṃ bhadde vareyyāhe evaṃ kāmo daḷho mama. 
Sālaṃ va na ciraṃ phullaṃ pitaraṃ te sumedhase Vandamāno namassāmi yassa s’ etādisī pajā ti.’ 
6. Evaṃ vutte Bhagavā Pañcasikhaṃ Gandhabbaputtaṃ etad avoca: 
‘Saṃsandati kho pana te Pañcasikha tantissaro gītassarena gītassaro ca tantissarena, na ca pana te Pañcasikha tantissaro ativaṇṇati gītassaraṃ, gītassaro vā tantissaraṃ. 
Kadā saṃyūḷhā pana te Pañcasikha imā gāthā Buddhūpasaṃhitā dhammūpasaṃhitā arahantūpasaṃhitā kāmūpasaṃhitā ti?' ‘Ekam ida bhante samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle (268) paṭhamābhisambuddho. 
Tena kho panāhaṃ bhante samayena, Bhaddā nāma Suriya-vaccasā Timbaruno Gandhabba-rañño dhītā, tam abhikaṃkhāmi. 
Sā kho pana bhante bhaginī {para-kāminī} hoti, Sikhaddhi nāma Mātalissa saṅgāhakassa putto, tam abhikaṃkhati. 
Yato kho ahaṃ bhante taṃ bhaginiṃ nālatthaṃ kenaci pariyāyena, athāhaṃ beluva-paṇḍu-vīṇaṃ ādāya yena Timbaruno Gandhabba-rañño nivesanaṃ ten’ upasaṃkamiṃ, upasaṃkamitvā beluva-paṇḍu-vīṇaṃ assāvesiṃ, imā ca gāthā abhāsiṃ Buddhūpasaṃhitā dhammūpasaṃhitā arahantūpasaṃhitā kāmūpasaṃhitā:-7. ‘Vande te pitaraṃ bhadde Timbaruṃ Suriyavaccase Yena jātā {'si} {kalyāṇi} ānanda-jananī mama. 
... pe ... 
Sālaṃ va na ciraṃ phullaṃ pitaraṃ te sumedhase Vandamāno namassāmi yassa s’ etādisī pajā ti.’ 
‘Evaṃ vutte bhante Bhaddā Suriya-vaccasā maṃ etad avoca: 
"‘Na kho me mārisa so Bhagavā sammukhā diṭṭho, api ca suto yeva me so Bhagavā devānaṃ Tāvatiṃsānaṃ Sudhammāyaṃ sabhāyaṃ upanaccantiyā. 
Yato kho tvaṃ mārisa taṃ Bhagavantaṃ kittesi, hotu no ajja samāgamo ti." 
(269) ‘So yeva no bhante tassā bhaginiyā saddhiṃ samāgamo ahosi, na ca dāni, tato pacchā ti.’ 
8. Atha kho Sakkassa devānam indassa etad ahosi: 
‘Paṭisammodati kho Pañcasikho Gandhabba-putto Bhagavatā, Bhagavā ca Pañcasikhenāti.’ 
Atha kho Sakko devānam indo Pañcasikhaṃ Gandhabba-puttaṃ āmantesi: 
‘Abhivādehi me tvaṃ tāta Pañcasikha Bhagavantaṃ: 
Sakko bhante devānam indo sāmacco saparijano Bhagavato pāde sirasā vandatīti. 
‘Evaṃ bhaddan tavāti’ kho Pañcasikho Gandhabbaputto Sakkassa devānam indassa paṭissutvā Bhagavantaṃ abhivādesi: 
‘Sakko bhante devānam Indo sāmacco saparijano Bhagavato pāde sirasā vandatīti.’ 
‘3Sukhī hotu Pañcasikha Sakko devānam indo sāmacco saparijano, sukha-kāmā hi deva manussā Asurā Nāgā Gandhabbā ye c’ aññe santi puthu-kāyā ti.’ 
Evañ ca pana Tathāgatā evarūpe mahesakkhe abhivadanti. 
Abhivādito Sakko devānam indo Bhagavato Indasāla-guhaṃ pavisitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, devā pi Tāvatiṃsā Indasālaguhaṃ pavisitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, Pañcasikho pi Gandhabba-putto Indasālaguhaṃ pavisitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
9. Tena kho pana samayena Indasāla-guhā visamā {santī} samā sampādi, sambādhā {santī} urundā sampādi, andha-kāra-guhāyaṃ āloko udapādi, yathā taṃ (270) devānaṃ devānubhāvena. 
Atha kho Bhagavā Sakkaṃ devānaṃ indaṃ etad avoca: 
‘Acchariyam idaṃ āyasmato Kosiyassa, abbhutam idaṃ āyasmato Kosiyassa, tāva {bahu-kiccassa} {bahu-karaṇīyassa}, yad idaṃ idhāgamanan ti?' ‘Cira-paṭikāhaṃ bhante Bhagavantaṃ dassanāya upasaṃkamitu-kāmo, api ca devānaṃ Tāvatiṃsānaṃ kehici kehici kicca-karaṇīyehi vyāvaṭo evāhaṃ nāsakkhiṃ Bhagavantaṃ dassanāya upasaṃkamituṃ. 
Ekam ida bhante samayaṃ Bhagavā Sāvatthiyaṃ viharati Salaḷāgārake. 
Atha kho 'ham bhante Sāvatthiyaṃ agamāsiṃ Bhagavantaṃ dassanāya. 
10. ‘Tena kho pana bhante samayena Bhagavā aññatareṇa samādhinā nisinno hoti, {Bhuñjatī} ca nāma Vessavaṇassa paricārikā Bhagavantaṃ paccupaṭṭhitā hoti pañjalikā namassamānā. 
Atha kho 'haṃ bhante Bhuñjatiṃ etad avocaṃ13: 
"Abhivādehi tvaṃ me bhagini Bhagavantaṃ: 
Sakko bhante devānam indo sāmacco saparijano Bhagavato pāde sirasā vandatīti." 
‘Evaṃ vutte Bhuñjatī maṃ etad avoca: 
"Akālo kho mārisa Bhagavantaṃ dassanāya, patisallīno Bhagavā ti." 
(271) "‘Tena hi bhagini yadā Bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena Bhagavantaṃ abhivādehi: 
Sakko bhante devānam indo sāmacco saparijano Bhagavato pāde sirasā vandatīti." 
Kacci me sā bhante bhaginī Bhagavantaṃ abhivādesi, sarati Bhagavā tassā bhaginiyā vacanan ti?' ‘Abhivādesi maṃ sā devānam inda bhaginī. 
Sarām' ahaṃ tassā bhaginiyā vacanaṃ. 
Api cāhaṃ āyasmato ca nemi-saddena tamhā samādhimhā vuṭṭhito ti.’ 
11. ‘Ye te bhante devā amhehi paṭhamataram Tāvatiṃsa-kāyaṃ uppannā, tesam me sammukhā sutaṃ sammukhā paṭiggahītaṃ: 
"Yadā Tathāgatā loke uppajjanti arahanto sammā-sambuddhā, dibbā kāyā paripūrenti, hāyanti asura-kāyā ti." 
Tam me idaṃ bhante sakkhi-diṭṭhaṃ yato Tathāgato loke uppanno arahaṃ sammā-sambuddho, dibbā kāyā paripūrenti hāyanti asurakāyā ti. 
Idh’ eva bhante Kapilavatthusmiṃ Gopikā nāma Sakya-dhītā ahosi Buddhe pasannā dhamme pasannā saṃghe pasannā sīlesu paripūrakārinī. 
Sā itthicittaṃ virājetvā purisa-cittaṃ bhāvetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā devānaṃ Tāvatiṃsānam sahavyataṃ, amhākaṃ puttattaṃ ajjhūpagatā. 
Tatra pi naṃ evaṃ jānanti: 
Gopako deva-putto Gopako deva-putto ti. 
Aññe pi bhante tayo bhikkhū Bhagavati brahmacariyaṃ caritvā hīnaṃ Gandhabbakāyaṃ uppannā. 
Te pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārayamānā amhākaṃ upaṭṭhānaṃ āgacchanti amhākaṃ pāricariyaṃ. 
Te amhākaṃ upaṭṭhānaṃ āgate amhākaṃ pāricariyaṃ Gopako deva-putto (272) paṭicodesi: 
"Kuto-mukhā nāma tumhe mārisā tassa Bhagavato dhammaṃ assutvā? Ahaṃ hi itthikā samānā Buddhe pasannā dhamme pasannā saṃghe pasannā sīlesu paripūrakārinī itthi-cittaṃ virājetvā purisacittaṃ bhāvetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā, devānaṃ Tāvatiṃsānaṃ sahavyataṃ Sakkassa devānam Indassa puttattaṃ ajjhūpagatā. 
Idha pi maṃ evaṃ jānanti: 
Gopako deva-putto Gopako deva-putto ti. 
Tumhe pana mārisā Bhagavati brahmacariyaṃ caritvā hīnaṃ Gandhabba-kāyaṃ uppannā. 
Duddiṭṭha-rūpaṃ vata addasāma, ye mayaṃ addasāma sahadhammike hīnaṃ Gandhabba-kāyaṃ uppanne ti." 
Tesaṃ bhante Gopakena deva-puttena paṭicoditānaṃ dve devā diṭṭhe va dhamme satiṃ paṭilabhiṃsu kāyaṃ Brahmapurohitaṃ. 
Eko pana devo te va kāme ajjhāvasi.’ 
12. ‘Upāsikā cakkhumato ahosiṃ nāmam pi mayhaṃ ahu Gopikā ti, Buddhe ca dhamme ca abhippasannā saṃghañ c’ upaṭṭhāsiṃ pasanna-cittā. 
Tass’ eva Buddhassa sudhammatāya Sakkassa putto 'mhi mahānubhāvo Mahā-jutiko Tidivūpapanno, jānanti pi maṃ idha Gopako ti. 
Ath' addasaṃ bhikkhavo diṭṭha-pubbe Gandhabba-kāyūpagate vasīne, Ime hi te Gotama-sāvakāse ye ca mayaṃ pubbe manussa-bhūtā Annena pānena upaṭṭhahimhā pādūpasaṃgayha sake nivesane. 
(273) Kuto-mukhā nāma ime bhavanto Buddhassa dhammaṃ na paṭiggahesuṃ. 
Paccattaṃ veditabbo hi dhammo sudesito cakkhumatānubuddho. 
Aham pi tumhe ca upāsamānā sutvāna ariyāna subhāsitāni, Sakkassa putto 'mhi mahānubhāvo mahājutiko Tidivūpapanno. 
Tumhe pana seṭṭham upāsamānā anuttare brahmacariyaṃ caritvā, Hīna-kāyaṃ upapannā bhavanto anānulomā bhavatūpapatti. 
Duddiṭṭharūpaṃ vata addasāma sadhammike hīna-kāyūpapanne, Gandhabba-kāyūpagatā bhavanto devānam āgacchatha pāricariyaṃ. 
Agāre vasato mayhaṃ idaṃ passa visesataṃ, Itthi hutvā svajja pumo 'mhi devo dibbehi kāmehi samaṅgibhūto.’ 
Te coditā Gotama-sāvakena saṃvegam āpādu samecca Gopakaṃ: 
‘Handa vitāyāma viyāyamāma mā no mayaṃ parapessā ahumha.’ 
(274) Tesaṃ duve vīriyam ārabhiṃsu, anussarā Gotamasāsanāni Idh’ eva cittāni virājayitvā kāmesu ādīnavam addasiṃsu. 
Te kāma-saṃyojanabandhanāni pāpimayogāni duraccayāni Nāgo va sandāna-guṇāni bhetvā deve Tāvatiṃse atikkamiṃsu. 
Sa-Inda-devā sa-Pajāpatīkā sabbe Sudhammāya sabhāy' uviṭṭhā. 
Te sannisinnānam atikkamiṃsu vīrā virāgā virajaṃ karontā. 
Te disvā saṃvegam akāsi Vāsavo devābhibhū devagaṇassa majjhe: 
‘Ime hi te hīnakāyūpapannā deve Tāvatiṃse atikkamanti.’ 
Saṃvega-jātassa vaco nisamma so Gopako Vāsavaṃ ajjhabhāsi: 
‘Buddho pan’ Ind’ atthi manussa-loke kāmābhibhū Sakyamunīti ñāyati, Tass’ ete puttā satiyā vihīnā cūtā mayā te sati paccalatthuṃ. 
(275) Tiṇṇaṃ tesaṃ avasīn’ ettha eko Gandhabba-kāyūpagato vasīno Dve c’ eva sambodhi-pathānusārino deve pi hīḷenti samāhitattā. 
Etādisī dhamma-pakāsan’ ettha na tattha kiṃ kaṃkhati koci sāvako. 
Nittiṇṇa-oghaṃ vicikiccha-chinnaṃ Buddhaṃ namassāma jinaṃ janindaṃ, Yan te dhammaṃ idh’ aññāya visesaṃ ajjhagaṃsu te Kāyaṃ brahma-purohitaṃ duve tesaṃ visesagū. 
Tassa dhammassa pattiyā āgat’ amhāse mārisa, Katokāsā Bhagavatā pañhaṃ pucchemu mārisāti.’ 
13. Atha kho Bhagavato etad ahosi: 
‘Dīgha-rattaṃ visuddho kho ayaṃ Sakko. 
Yaṃ kiñci maṃ pañhaṃ pucchissati sabbaṃ taṃ attha-saṃhitaṃ yeva pucchissati no anattha-saṃhitaṃ, yam assāhaṃ puṭṭho vyākarissāmi taṃ khippam eva ājānissatīti.’ 
Atha kho Bhagavā Sakkaṃ devānam indaṃ gāthāya ajjhabhāsi:-‘Puccha Vāsava maṃ pañhaṃ yaṃ kiñci manas’ icchasi, Tassa tass’ eva pañhassa ahaṃ antaṃ karomi te ti.’ 
PAṬHAMAKA-BHĀṆAVĀRAṂ. 
(276) CHAPTER II. 
2.1. Katāvakāso Sakko devānam indo Bhagavantaṃ imaṃ paṭhamaṃ pañhaṃ pucchi: 
‘Kiṃ-saṃyojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye c’ aññe santi puthukāyā, te: 
averā adaṇḍā asapattā avyāpajjhā viharemu averino ti iti ce nesaṃ hoti atha ca pana saverā sadaṇḍā sasapattā savyāpajjhā viharanti verino ti?' Itthaṃ Sakko devānam indo Bhagavantaṃ imaṃ paṭhamaṃ pañhaṃ apucchi. 
Tassa Bhagavā pañhaṃ puṭṭho vyākāsi: 
‘Issā-macchariya-saṃyojanā kho devānam inda devā manussā asurā nāgā gandhabbā ye c’ aññe santi puthukāyā te averā adaṇḍā asapattā avyāpajjhā viharemu averino ti iti ce nesaṃ hoti atha ca pana saverā sadaṇḍā sasapattā savyāpajjhā viharanti verino ti.’ 
Itthaṃ Bhagavā Sakkassa devānam indassa pañhaṃ puṭṭho vyākāsi. 
Attamano Sakko devānam indo Bhagavato bhāsitaṃ abhinandi anumodi: 
‘Evam etaṃ Bhagavā evam etaṃ Sugata, tiṇṇā m’ ettha kaṃkhā vigatā kathaṃkathā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.’ 
2. Iti ha Sakko devānaṃ indo Bhagavato bhāsitaṃ (277) abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
‘Issāmacchariyaṃ pana mārisa kiṃ-nidānaṃ kiṃsamudayaṃ kiṃ-jātikaṃ kiṃ-pabhavaṃ, kismiṃ sati issā-macchariyaṃ hoti, kismiṃ asati issā-macchariyaṃ na hotīti?' ‘Issā-macchariyaṃ kho devānam inda piyāppiya-nidānaṃ piyāppiya-samudayaṃ piyāppiya-jātikaṃ piyāppiyapabhavaṃ, piyāppiye hi sati issā-macchariyaṃ hoti, piyāppiye asati issā-macchariyaṃ na hotīti.’ 
‘Piyāppiyaṃ pana mārisa kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavaṃ, kismiṃ sati piyāppiyaṃ hoti, kismiṃ asati piyāppiyaṃ na hotīti.’ 
‘Piyāppiyaṃ kho devānam inda chanda-nidānaṃ chanda-samudayaṃ chanda-jātikaṃ chanda-ppabhavaṃ, chande sati piyāppiyaṃ hoti chande asati piyāppiyaṃ na hotīti.’ 
‘Chando pana mārisa kiṃ-nidāno kiṃ-samudayo kiṃjātiko kiṃ-pabhavo, kismiṃ sati chando hoti, kismiṃ asati chando na hotīti?' ‘Chando kho devānam inda vitakka-nidāno vitakkasamudayo vitakka-jātiko vitakka-pabhavo, vitakke sati chando hoti, vitakke asati chando na hotīti.’ 
‘Vitakko pana mārisa kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃ-pabhavo, kismiṃ sati vitakko hoti, kismiṃ asati vitakko na hotīti?' ‘Vitakko kho devānam inda papañca-saññā-saṅkhānidāno papañca-saññā-saṅkhā-samudayo papañca-saññāsaṅkhā-jātiko papañca-saññā-saṅkhā-pabhavo, papañcasaññā-saṅkhāya sati vitakko hoti, papañca-saññā-saṅkhāya asati vitakko na hotīti.’ 
3. ‘Kathaṃ-paṭipanno pana mārisa bhikkhu papañcasaññā-saṅkhā-nirodha-sāruppa-gāmini-paṭipadaṃ paṭipanno hotīti?' (278) ‘Somanassaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbaṃ pi asevitabbam pi. 
Domanassaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. 
Upekhaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. 
"Somanassaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti," iti kho pan’ etaṃ {vuttaṃ}. 
Kiñ c’ etaṃ {paṭicca} vuttaṃ? Tattha yaṃ jaññā somanassaṃ: 
Imaṃ kho me somanassaṃ sevato akusalā dhammā abhivāḍḍhanti kusalā dhammā parihāyantīti, evarūpam somanassaṃ na sevitabbam. 
Tattha yaṃ jaññā somanassaṃ: 
Imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpaṃ somanassaṃ sevitabbaṃ. 
Tattha yañ ce savitakkaṃ savicāraṃ, yañ ce avitakkaṃ avicāraṃ, ye avitakke avicāre se paṇītatare. 
"Somanassaṃ p’ ahaṃ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ idam etaṃ {paṭicca} vuttaṃ. 
"Domanassaṃ p’ ahaṃ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti," iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ {paṭicca} vuttaṃ? Tattha yaṃ jaññā domanassaṃ: 
Imaṃ kho me domanassaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evarūpaṃ domanassaṃ na sevitabbaṃ. 
Tattha yaṃ jaññā domanassaṃ: 
Imaṃ kho me domanassaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpaṃ domanassaṃ sevitabbaṃ. 
Tattha yañ ce savitakkaṃ savicāraṃ, yañ ce avitakkaṃ avicāraṃ, ye avitakke avicāre se paṇītatare. 
"Domanassaṃ p’ ahaṃ devānam inda duvidhena vadāmi (279) sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ idam etaṃ {paṭicca} vuttaṃ. 
"Upekhaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ kiñ c’ etaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā upekhaṃ: 
Imaṃ kho me upekhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evarūpā upekhā na sevitabbā. 
Tattha yaṃ jaññā upekhaṃ: 
Imaṃ kho me upekhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpā upekhā sevitabbā. 
Tattha yañ ce savitakkaṃ savicāraṃ, yañ ce avitakkaṃ avicāraṃ, ye avitakke avicāre se paṇītatare. 
"Upekhaṃ p’ ahaṃ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ idaṃ etaṃ paṭicca vuttaṃ. 
"Evaṃ paṭipanno kho devānam inda bhikkhu papañcasaññā-saṅkhā-nirodhasāruppa-gāmini-paṭipadaṃ paṭipanno hotīti." 
Itthaṃ Bhagavā Sakkassa devānam indassa pañhaṃ puṭṭho vyākāsi. 
Attamano Sakko devānam Indo Bhagavato bhāsitaṃ abhinandi anumodi: 
‘Evam etaṃ Bhagavā evam etaṃ Sugata, tiṇṇā m’ ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.’ 
4. Iti ha Sakko devānam indo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
‘Kathaṃ-paṭipanno pana mārisa bhikkhu pātimokkhasaṃvarāya paṭipanno hotīti?' ‘Kāya-{samācāraṃ} p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. 
Vacī-samācāraṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. 
Pariyesanaṃ p’ ahaṃ devānaṃ inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. 
(280) "Kāya-samācāraṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti," iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā kāya-samācāraṃ: 
Imaṃ kho me kāya-samācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti, evarūpo kāya-samācāro na sevitabbo. 
Tattha yaṃ jaññā kāya-samācāraṃ: 
Imaṃ kho me kāya-samācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpo kāya-samācāro sevitabbo. 
"Kāya-samācāraṃ p’ ahaṃ devānam inda duvidhena vādāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
"Vacī-{samācāraṃ} p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti," iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā vacī-samācāraṃ: 
Imaṃ kho me vacī-samācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti, evarūpo vacī-samācāro na sevitabbo. 
Tattha yaṃ jaññā vacī-samācāraṃ: 
Imaṃ kho me vacī-samācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā {abhivaḍḍhantīti}, evarūpo vacī-samācāro sevitabbo. 
"Vacī-samācāraṃ p’ ahaṃ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
"Pariyesanaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā pariyesanaṃ: 
Imaṃ kho me pariyesanaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evarūpā pariyesanā na sevitabbā. 
Tattha yaṃ jaññā pariyesanaṃ: 
Imaṃ kho me pariyesanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpā pariyesanā sevitabbā. 
"Pariyesanaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
(281) "Evaṃ paṭipanno kho devānam inda bhikkhu pātimokkha-saṃvarāya paṭipanno hotīti.’ 
Itthaṃ Bhagavā Sakkassa devānam Indassa pañhaṃ puṭṭho vyākāsi. 
Attamano Sakko devānam Indo Bhagavato bhāsitaṃ abhinandi anumodi: 
‘Evam etaṃ Bhagavā, evam etaṃ Sugata, tiṇṇā m’ ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.’ 
5. Iti ha Sakko devānam indo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
‘Kathaṃ-paṭipanno pana mārisa bhikkhu indriya{saṃvarāya} paṭipanno hotīti?' ‘Cakkhu-viññeyyaṃ rūpaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. 
Sotaviññeyyaṃ saddaṃ p’ ahaṃ devānam inda ... pe ... 
Ghāna-viññeyyaṃ gandhaṃ p’ ahaṃ devānam inda ... pe ... 
Jivhā-viññeyyaṃ rasaṃ p’ ahaṃ devānam inda ... pe ... 
Kāya-viññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ devānam inda ... pe ... 
Mano-viññeyyaṃ dhammaṃ p’ ahaṃ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti.’ 
Evaṃ vutte Sakko devānam indo Bhagavantaṃ etad avoca: 
‘Imassa kho ahaṃ bhante Bhagavatā saṃkhittena bhāsitassa evaṃ {vitthārena} atthaṃ ājānāmi. 
Yathārūpaṃ bhante cakkhu-viññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cakkhu-viññeyyaṃ rūpaṃ na sevitabbaṃ; yathārūpañ ca kho bhante cakkhu-viññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhu-{viññeyyaṃ} rūpaṃ (282) sevitabbaṃ. 
Yathārūpaṃ ca kho bhante sota-viññeyyaṃ saddaṃ sevato ... pe ... 
ghāna-viññeyyaṃ gandhaṃ sevato ... pe ... 
jivhā-viññeyyaṃ rasaṃ sevato ... pe ... 
kāya-viññeyyaṃ phoṭṭhabbaṃ sevato ... pe ... 
mano-viññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo mano-viññeyyo dhammo na sevitabbo. 
Yathārūpañ ca kho bhante mano-viññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo mano-viññeyyo dhammo sevitabbo -Imassa kho me bhante Bhagavatā saṃkhittena bhāsitassa evaṃ {vitthārena} atthaṃ ājānato tiṇṇā m’ ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.’ 
6. Iti ha Sakko devānam indo Bhagavato {bhāsitaṃ} abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
‘Sabbe va nu kho mārisa samaṇa-brāhmaṇā ekantavādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti?' ‘Na kho devānam inda sabbe samaṇa-brāhmaṇā ekantavādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti.’ 
‘Kasmā pana mārisa na sabbe samaṇa-brāhmaṇā ekanta-vādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti?' ‘Aneka-dhātu nānā-dhātu kho devānam inda loko. 
Tasmiṃ {aneka-dhātu}{nānā-dhātusmiṃ} loke yaṃ yad eva sattā dhātuṃ abhinivisanti taṃ tad eva thāmasā parāmassa abhinivissa voharanti: 
"Idam eva saccaṃ mogham aññan ti." 
Tasmā na sabbe samaṇa-brāhmaṇā ekanta-vādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti.’ 
‘Sabbe va nu kho mārisa samaṇa-brāhmaṇā accanta (283) niṭṭhā accanta-yogakkhemī accanta-brahmacārī accantapariyosānā ti?' ‘Na kho devānam inda samaṇa-brāhmaṇā accantaniṭṭhā accanta-yogakkhemī accanta-brahmacārī accantapariyosānā ti.’ 
‘Kasmā pana mārisa na sabbe samaṇa-brāhmaṇā accanta-niṭṭhā accanta-yogakkhemī accanta-brahmacārī accanta-pariyosānā ti?' ‘Ye kho te devānam inda samaṇa-brāhmaṇā taṇhāsaṅkhaya-vimuttā, te accanta-niṭṭhā accanta-yogakkhemī accanta-brahmacārī accanta-pariyosānā. 
Tasmā na sabbe samaṇa-brāhmaṇā accanta-niṭṭhā accanta-yogakkhemī accanta-brahmacārī accanta-pariyosānā ti.’ 
Itthaṃ Bhagavā Sakkassa devānam indassa pañhaṃ puṭṭho vyākāsi. 
Attamano Sakko devānam Indo Bhagavato bhāsitaṃ abhinandi anumodi: 
‘Evam etaṃ Bhagavā, evam etaṃ Sugata, tiṇṇā m’ ettha kaṅkhā, vigatā kathaṅkathā, Bhagavato pañha-veyyākaraṇaṃ sutvā ti.’ 
7. Iti ha Sakko devānam indo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ etad avoca: 
‘Ejā bhante rogo ejā gaṇḍo ejā sallaṃ ejā imaṃ purisaṃ parikaḍḍhati tassa tass’ eva bhavassa abhinipphattiyā, tasmā ayaṃ puriso uccāvacam āpajjati. 
Yesāhaṃ bhante pañhānaṃ ito bahiddhā aññesu samaṇa-brāhmaṇesu okāsakammam pi nālatthaṃ, te me Bhagavatā vyākatā dīgharattānusayino, yañ ca pana me vicikicchā-kathaṅkathāsallaṃ tañ ca Bhagavatā abbūḷhan ti.’ 
(284) ‘Abhijānāsi no tvaṃ devānam inda ime pañhe aññe samaṇa-brāhmaṇe pucchittho ti?' "Abhijānām’ ahaṃ bhante ime pañhe aññe samaṇabrāhmaṇe pucchitā ti.’ 
‘Yathā-kathaṃ pana te devānam inda vyākaṃsu, sace te agaru, bhāsassūti.’ 
‘Na kho me bhante garu yatth’ assa Bhagavā nisinno Bhagavanta-rūpā vā ti.’ 
‘Tena hi devānam inda bhāsassūti.’ 
‘Ye sāhaṃ bhante maññāmi samaṇa-brāhmaṇe: 
"āraññakā pantasenāsanā" ti tyāhaṃ upasaṃkamitvā ime pañhe pucchāmi. 
Te mayā puṭṭhā na sampāyanti, asampāyantā mamaṃ yeva paṭipucchanti: 
"Ko nāmo āyasmā ti?" Tesāhaṃ puṭṭho vyākaromi: 
"Ahaṃ kho mārisa Sakko devānam indo ti." 
Te mamaṃ yeva uttariṃ paṭipucchanti: 
"Kim pan’ āyasmā devānam indo kammaṃ katvā imaṃ ṭhānaṃ patto ti?" Tesāhaṃ yathā-sutaṃ yathā-pāriyattaṃ dhammaṃ desemi. 
Te tāvaken' eva attamanā honti: 
"Sakko ca no devānam indo diṭṭho, yañ ca no apucchimhā tañ ca no vyākāsīti." 
Te aññadatthu mamaṃ yeva sāvakā sampajjanti, na cāhaṃ tesaṃ, ahaṃ kho pana bhante Bhagavato sāvako, sotāpanno avinipāta-dhammo niyato sambodhi-parāyano ti.’ 
‘Abhijānāsi no tvaṃ devānam inda ito pubbe evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhan ti?' (285) ‘Abhijānām’ ahaṃ bhante ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassa-paṭilābhan ti.’ 
‘Yathā-kathaṃ pana tvaṃ devānam inda abhijānāsi ito pubbe evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhan ti?' ‘Bhūtapubbaṃ bhante devāsura-saṃgāmo {samupabbūḷho} ahosi. 
Tasmiṃ kho pana bhante saṃgāme devā jiniṃsu, asurā parājiṃsu. 
Tassa mayhaṃ bhante taṃ saṃgāmaṃ abhivijinitvā vijita-saṃgāmassa etad ahosi: 
"Yā c’ eva dāni dibbā ojā, yā va asura-ojā, ubhayam etaṃ devā paribhuñjissantīti." 
Yo kho pana me bhante veda-paṭilābho somanassa-paṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Yo kho pana me ayaṃ bhante Bhagavato dhammaṃ sutvā veda-paṭilābho somanassa-paṭilābho, so adaṇḍāvacaro asatthāvacaro ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya {saṃvattatīti}.’ 
8. ‘Kim pana tvaṃ devānam inda atthavasaṃ sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedesīti?' ‘Cha kho ahaṃ bhante atthavase sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
‘Idh’ eva tiṭṭhamānassa deva-bhūtassa me sato Punar āyu ca me laddho evaṃ jānāhi mārisāti. 
‘Imaṃ kho ahaṃ bhante paṭhamaṃ atthavasaṃ (286) sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassapaṭilābhaṃ pavedemi. 
‘Cutāhaṃ diviyā kāyā āyuṃ hitvā amanusaṃ, Amūḷho gabbham issāmi yattha me ramatī mano ti. 
‘Imaṃ kho ahaṃ bhante dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
‘So 'haṃ amūḷha-pañh’ assu viharaṃ sāsane rato, Ñāyena viharissāmi sampajāno paṭissato ti. 
‘Imaṃ kho ahaṃ bhante tatiyaṃ atthavasaṃ saṃpassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
‘Ñāyena ca me carato sambodhi ce bhavissati, Aññātā viharissāmi sveva anto bhavissatīti. 
‘Imaṃ kho ahaṃ bhante catutthaṃ atthavasaṃ sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
‘Cutāhaṃ mānusā kāyā āyuṃ hitvāna mānusaṃ, Puna devo bhavissāmi deva-lokasmiṃ uttamo ti. 
‘Imaṃ kho ahaṃ bhante pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
‘Te paṇītatarā devā Akaniṭṭhā yasassino, Antime vattamānamhi so nivāso bhavissatīti. 
(287) ‘Imaṃ kho ahaṃ bhante chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
‘Ime kho ahaṃ bhante cha atthavase sampassamāno evarūpaṃ veda-paṭilābhaṃ somanassa-paṭilābhaṃ pavedemi. 
9. ‘Apariyositasaṃkappo vicikicchī kathaṃkathī, Vicarī dīgham addhānaṃ anvesanto Tathāgataṃ. 
Y’ assu maññāmi samaṇe pavivitta-vihārino Sambuddho iti maññāno gacchāmi te upāsituṃ. 
Kathaṃ ārādhanā hoti kathaṃ hoti virādhanā, Iti puṭṭhā na sambhonti magge paṭipadāsu ca. 
Tyāssu yadā maṃ jānanti Sakko devānam āgato, Tyāssu mam eva pucchanti kiṃ katvā pāpuṇī idaṃ. 
Tesaṃ yathā sutaṃ dhammaṃ desayāmi jane sutaṃ, Ten’ ass’ attamanā honti {diṭṭho} no Vāsavo ti ca. 
Yadā ca Buddhaṃ addakkhiṃ vicikicchāvitāraṇaṃ, So 'mhi vītabhayo ajja sambuddhaṃ {payirupāsiya}. 
Taṇhā-sallassa hantāraṃ Buddhaṃ appaṭipuggalaṃ, Ahaṃ vande mahāvīraṃ {vandām'} ādicca-bandhunaṃ. 
(288) Yaṃ karomase {Brahmuno} samaṃ devehi mārisa Tad ajja tuyhaṃ kassāma handa sāmaṃ karoma te. 
Tuvam ev’ asi sambuddho tuvaṃ satthā anuttaro, Sadevakasmiṃ lokasmiṃ n’ atthi te paṭipuggalo ti.’ 
10. Atha kho Sakko devānam indo Pañcasikhaṃ gandhabba-puttaṃ āmantesi: 
‘Bahūpakāro kho me 'si tvaṃ, tāta Pañcasikha, yaṃ tvaṃ Bhagavantaṃ paṭhamaṃ pasādesi. 
Tayā tāta paṭhamaṃ pasāditaṃ pacchā mayaṃ Bhagavantaṃ dassanāya upasaṃkamimha arahantaṃ sammā-sambuddhaṃ. 
Pettike ṭhāne ṭhapayissāmi, Gandhabba-rājā bhavissasi, Bhaddañ ca te Suriyavaccasaṃ dammi, sā hi te abhipatthitā ti.’ 
Atha kho Sakko devānam indo pāṇinā paṭhaviṃ parāmasitvā tikkhattuṃ udānaṃ udānesi: 
‘Namo tassa Bhagavato arahato sammā-sambuddhassa! Namo tassa Bhagavato arahato sammā-sambuddhassa! Namo tassa Bhagavato arahato sammā-sambuddhassāti!' Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne Sakkassa devānam indassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: 
‘Yaṃ kiñci samudaya-dhammaṃ sabban taṃ nirodha-dhamman’ ti, aññesañ ca asītiyā (289) devatā-sahassānaṃ. 
Iti ha Sakkena devānam indena ajjhittā pañhā puṭṭhā, te Bhagavatā vyākatā. 
Tasmā imassa veyyākaraṇassa Sakka-pañho t’ eva adhivacanan ti. 
SAKKA-PAÑHA-SUTTANTAṂ NIṬṬHITAṂ.