You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(033) {CATUKKANIPĀTO.} 
Alaṃkatā suvasanā mālinī candanussadā majjhe mahāpathe nārī turiye naccati naṭṭakī. || Th_267 || 
piṇḍikāya paviṭṭho 'haṃ gacchanto naṃ udikkhisaṃ alaṃkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ. || Th_268 || 
tato me manasīkāro yoniso udapajjatha, ādīnavo pāturahū, nibbidā samatiṭṭhata, || Th_269 || 
tato cittaṃ vimucci me, passa dhammasudhammataṃ: tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_270 || 
Nāgasamālathero. 
Ahaṃ middhena pakato vihārā upanikkhamiṃ; caṅkamaṃ abhirūhanto tath’ eva papatiṃ chamā. || Th_271 || 
gattāni parimajjitvā puna pāruyha caṅkamaṃ caṅkame caṅkamiṃ so 'haṃ ajjhattaṃ susamāhito. || Th_272 || 
tato me ... (273,274 = 269,270.) || Th_273-274 || 
Bhagu thero. 
Pare ca na vijānanti mayam ettha yamāmase; ye ca tattha vijānanti, tato sammanti medhagā. || Th_275 || 
yadā ca avijānantā iriyanty amarā viyā, vijānanti ca ye dhammaṃ āturesu anāturā. || Th_276 || 
yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañ ca yaṃ vataṃ saṃkassaraṃ brahmacariyaṃ, na taṃ hoti mahappha laṃ. || Th_277 || 
yassa sabrahmacārīsu gāravo n’ ūpalabbhati, ārakā hoti saddhammā nabhaṃ puthaviyā yathā 'ti. || Th_278 || 
Sabhiyo thero. 
Dhir atthu pūre duggandhe Mārapakkhe avassute; nava sotāni te kāye yāni sandanti sabbadā. || Th_279 || 
(034) mā purāṇam amaññittho, māsādesi tathāgate; sagge pi te na rajjanti kim aṅga pana mānuse. || Th_280 || 
ye ca kho bālā dummedhā dummantī mohapārutā, tādisā tattha rajjanti Mārakhittasmi bandhane. || Th_281 || 
yesaṃ rāgo ca doso ca avijjā ca virājitā, tādī tattha na rajjanti chinnasuttā abandhanā 'ti. || Th_282 || 
Nandako thero. 
Pañcapaññāsa vassāni rajojallam adhārayiṃ, bhuñjanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ, || Th_283 || 
ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ, sukkhagūthāni ca khādiṃ, uddesañ ca na sādiyiṃ. || Th_284 || 
etādisaṃ karitvāna bahuṃ duggatigāminaṃ vuyhamāno mahoghena buddhaṃ saraṇam āgamaṃ. || Th_285 || 
saraṇagamanaṃ passa, passa dhammasudhammataṃ: tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_286 || 
Jambuko thero. 
Svāgataṃ vata me āsi Gayāyaṃ Gayaphagguyā yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammam utta maṃ || Th_287 || 
mahappabhaṃ gaṇācariyaṃ aggapattaṃ vināyakaṃ sadevakassa lokassa jinaṃ atuladassanaṃ || Th_288 || 
mahānāgaṃ mahāvīraṃ mahājutim anāsavaṃ sabbāsavaparikkhīṇaṃ satthāram akutobhayaṃ. || Th_289 || 
cirasaṃkiliṭṭhaṃ vata maṃ diṭṭhisandānasanditaṃ vimocayī so bhagavā sabbaganthehi Senakan ti. || Th_290 || 
Senako thero. 
Yo dandhakāle tarati taraṇīye ca dandhaye, ayonisosaṃvidhānena bālo dukkhaṃ nigacchati, || Th_291 || 
tass’ atthā parihāyanti kālapakkhe va candimā, āyasakyañ ca pappoti mittehi ca virujjhatīti. || Th_292 || 
yo dandhakāle dandheti taraṇīye ca tāraye, yonisosaṃ vidhānena sukhaṃ pappoti paṇḍito, || Th_293 || 
tass’ atthā paripūranti sukkapakkhe va candimā, yaso kittiñ ca pappoti, mittehi na virujjhatīti. || Th_294 || 
Sambhūto thero. 
(035) Ubhayen’ eva sampanno Rāhulabhaddo 'ti maṃ vidu, yañ c’ amhi putto buddhassa, yañ ca dhammesu cak khumā, || Th_295 || 
yañ ca me āsavā khīṇā, yañ ca n’ atthi punabbhavo. 
arahā dakkhiṇeyyo 'mhi teyijjo amataddaso. || Th_296 || 
kāmandhā jālasañchannā taṇhāchadanachāditā pamattabandhunā baddhā macchā va kumināmakhe. || Th_297 || 
taṃ kāmam aham ujjhitvā chetvā Mārassa bandhanaṃ samūlaṃ taṇham abbuyha sītibhūto 'smi nibbuto 'ti. || Th_298 || 
Rāhulo thero. 
Jātarūpena pacchannā dāsīgaṇapurakkhatā aṅkena puttam ādāya bhariyā maṃ upāgami. || Th_299 || 
tañ ca disvāna āyantiṃ sakaputtassa mātaraṃ alaṃkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ, || Th_300 || 
tato me ... (301,302 = 269,270) || Th_301-302 || 
Candano thero. 
Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukham āvahāti: es’ ānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dham macārī. || Th_303 || 
na hi dhammo adhammo ca ubho samavipākino; adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ. || Th_304 || 
tasmā hi dhammesu kareyya chandaṃ iti modamāno sugatena tādinā; dhamme ṭhitā sugatavarassa sāvakā niyyanti dhīrā saraṇa varaggagāmino. || Th_305 || 
vipphoṭito gaṇḍamūlo, taṇhājālo samūhato; so khīṇasaṃsāro na c’ atthi kiñcanaṃ cando yathā dosinā puṇṇamāsiyā 'ti. || Th_306 || 
Dhammiko thero. 
Yadā balākā sucipaṇḍaracchadā kāḷassa meghassa bhayena tajjitā palehiti ālayam ālayesinī, tadā nadī Ajakaraṇī rameti maṃ. || Th_307 || 
(036) yadā balākā suvisuddhapaṇḍarā kāḷassa meghassa bhayena tajjitā pariyesati lenam alenadassinī, tadā nadī Ajakaraṇī remeti maṃ. || Th_308 || 
kan nu tattha na ramenti jambuyo ubhato tahiṃ, sobhenti āpagākūlaṃ mahālenassa pacchato. || Th_309 || 
tāmatamadasaṃghasuppahīnā bhekā mandavatī panādayanti. 
nājja girinadīhi vippavāsasamayo; khemā Ajakaraṇī sivā surammā 'ti. || Th_310 || 
Sappako thero. 
Pabbajiṃ jīvikattho 'haṃ, laddhāna upasampadaṃ tato saddhaṃ paṭilabhiṃ, daḷhaviriyo parakkamiṃ. || Th_311 || 
kāmaṃ bhijjatu 'yaṃ kāyo maṃsapesī visīyaruṃ, ubhojannukasandhīhi jaṅghāyo papatantu me; || Th_312 || 
nāsissaṃ na pivissāmi vihārā ca na nikkhame na pi passaṃ nipātessaṃ taṇhāsalle anūhate. || Th_313 || 
tassa mevaṃ ... (= 224) || Th_314 || 
Mudito thero. 
Uddānaṃ: Nāgasamālo Bhagu ca Sabhiyo Nandako pi ca Jambuko Senako thero Sambhūto Rāhulo pi ca bhavati Candano thero, das’ ete buddhasāvakā. | 
Dhammiko Sappako thero Mudito cāpi te tayo. 
gāthāyo dve ca paññāsa therā sabbe pi terasā 'ti. 
Catukkanipāto niṭṭhito.