You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(054) NAVANIPĀTO. 
Yadā dukkhaṃ jarāmaraṇan ti paṇḍito aviddasū yattha sitā puthujjanā dukkhaṃ pariññāya sato 'va jhāyati, tato ratiṃ parama taraṃ na vindati. || Th_518 || 
yadā dukkhassāvahaniṃ visattikaṃ papañcasaṃghāṭadu khādhivāhaniṃ taṇhaṃ pahatvāna sato 'va jhāyati, tato ratiṃ paramataraṃ na vindati. || Th_519 || 
yadā sivaṃ dvecaturaṅgagāminaṃ magguttamaṃ sabbaki lesasodhanaṃ paññāya passitvā sato 'va jhāyati, tato ... || Th_520 || 
yadā asokaṃ virajaṃ asaṃkhataṃ santaṃ padaṃ sabba kilesasodhanaṃ bhāveti saññojanabandhanacchidaṃ, tato ... || Th_521 || 
yadā nabhe gajjati meghadundubhi dhārākulā vihaṅga pathe samantato bhikkhu ca pabbhāragato 'va jhāyati, tato ... || Th_522 || 
yadā nadīnaṃ kusumākulānaṃ vicittavāneyyavaṭaṃsa kānaṃ tīre nisinno sumano 'va jhāyati, tato ... || Th_523 || 
yadā nisīthe rahitamhi kānane deve gaḷantamhi nadanti dāṭhino bhikkhu ca pabbhāragato 'va jhāyati, tato ... || Th_524 || 
yadā vitakke uparundhiy’ attano nagantare nagavivaraṃ samassito vītaddaro vigatakhilo 'va jhāyati, tato ... || Th_525 || 
(055) yadā sukhī malakhilasokanāsano niraggalo nibbanatho visallo sabbāsave byantikato 'va jhāyati, tato ratiṃ paramataraṃ na vindatīti. || Th_526 || 
Bhūto thero. 
uddānaṃ: Bhūto tathaddaso thero eko khaggavisāṇavā Navakamhi nipātamhi, gāthāyo pi imā navā 'ti. 
Navanipāto niṭṭhito.