You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(069) SOḶASANIPĀTO. 
Esa bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ; virāgo desito dhammo anupādāya sabbaso. || Th_673 || 
bahūni loke citrāni asmiṃ puthuvimaṇḍale mathenti maññesaṃkappaṃ subhaṃ rāgūpasaṃhitaṃ. || Th_674 || 
rajam upātaṃ vātena yathā megho pasāmaye, evaṃ sammanti saṃkappā yadā paññāya passati. || Th_675 || 
sabbe saṃkhārā aniccā 'ti yadā paññāya passati, atha nibbindatī dukkhe: esa maggo visuddhiyā. || Th_676 || 
sabbe saṃkhārā dukkhā 'ti -- sabbe dhammā anattā 'ti yadā paññāya passati, atha nibbindatī dukkhe: esa maggo visuddhiyā. || Th_677-678 || 
buddhānubuddho yo thero Koṇḍañño tibbanikkhamo pahīnajātimaraṇo brahmacariyassa kevalī. || Th_679 || 
oghāpāso daḷho khīlo, pabbato duppadāliyo: chetvā khīlañ ca pāsañ ca selaṃ chetvāna dubbhidaṃ tiṇṇo pāraṃgato jhāyī mutto so Mārabandhanā. || Th_680 || 
uddhato capalo bhikkhu mitte āgamma pāpake saṃsīdati mahoghasmiṃ ummiyā paṭikujjito. || Th_681 || 
anuddhato acapalo nipako saṃvutindriyo kalyāṇamitto medhāvī dukkhass’ antakaro siyā. || Th_682 || 
kālāpabbaṅgasaṃkāso ... (= 243,244) || Th_683-684 || 
nābhinandāmi ... (= 606,607) || Th_685-686 || 
pariciṇṇo ... (= 604) || Th_687 || 
yassa c’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto, kiṃ me sandavihārenā 'ti. || Th_688 || 
Aññākoṇḍañño thero. 
Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ iriyamānaṃ Brahmapathe cittass’ upasame rataṃ, || Th_689 || 
yaṃ manussā namassanti sabbadhammāna pāraguṃ devāpi taṃ namassanti, iti me arahato sutaṃ,|| 690 || 
(070) sabbasaṃyojanātītaṃ vanā nibbanam āgataṃ kāmehi nikkhammarataṃ muttaselā va kañcanaṃ, || Th_691 || 
sa ve accantarucī nāgo Himavāvaññe siluccaye, sabbesaṃ nāganāmānaṃ saccanāmo anuttaro: || Th_692 || 
nāgaṃ vo kittayissāmi, na hi āguṃ karoti so. 
soraccaṃ avihiṃsā ca pādā nāgassa te duve. || Th_693 || 
sati ca sampajaññañ ca caraṇā nāgassa te pare. 
saddhāhattho mahānāgo, upekkhāsetadantavā. || Th_694 || 
sati gīvā, siro paññā, vīmaṃsā dhammacintanā, dhammakucchi, samāvāso, viveko tassa vāladhi. || Th_695 || 
so jhāyī assāsarato ajjhattaṃ susamāhito, gacchaṃ samāhito nāgo, ṭhito nāgo samāhito,|| 696 || 
sayaṃ samāhito nāgo, nisinno pi samāhito: sabbattha saṃvuto nāgo; esā nāgassa sampadā. || Th_697 || 
bhuñjati anavajjāni, sāvajjāni na bhuñjati, ghāsaṃ acchādanaṃ laddhā sannidhiṃ parivajjayaṃ, || Th_698 || 
saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ, yena yen’ eva gacchati anapekkho 'va gacchati. || Th_699 || 
yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati, nopalippati toyena sucigandhaṃ manoramaṃ: || Th_700 || 
tath’ eva ca loke jāto buddho loke viharati, nopalippati lokena toyena padumaṃ yathā. || Th_701 || 
mahāgini pajjalito anāhāro pasammati aṅgāresu ca santesu nibbuto 'ti pavuccati. || Th_702 || 
atthassāyaṃ viññāpanī upamā viññūhi desitā, viññissanti mahānāgā nāgaṃ nāgena desitaṃ. || Th_703 || 
vītarāgo vītadoso vītamoho anāsavo sarīraṃ vijahaṃ nāgo parinibbissaty anāsavo 'ti. || Th_704 || 
Udāyī thero. 
tatr’ uddānaṃ bhavati: Koṇḍañño ca Udāyī ca therā dve te mahiddhikā Soḷasamhi nipātamhi, gāthāyo dve ca tiṃsa cā 'ti. 
Soḷasanipāto niṭṭhito.