You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(049) SATTANIPĀTO. 
Alaṃkatā suvasanā māladhārī vibhūsitā alattakakatāpādā pādukāruyha vesikā || Th_459 || 
pādukā oruhitvāna purato pañjalīkatā sā maṃ saṇhena mudunā mhitapubbaṃ abhāsatha: || Th_460 || 
yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane, bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te. 
saccan te paṭijānāmi, aggiṃ vā te harām’ ahaṃ. || Th_461 || 
yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā, ubho pi pabbajissāma, ubhayattha kaṭaggaho. || Th_462 || 
tañ ca disvāna yācantiṃ vesikaṃ pañjalīkataṃ alaṃkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ, || Th_463 || 
tato me ... (= 269,270) || Th_464-465 || 
Sundarasamuddo thero. 
Pare Ambāṭakārāme vanasaṇḍamhi Bhaddiyo samūlaṃ taṇham abbuyha tattha bhaddo jhiyāyati. || Th_466 || 
ramant’ eke mutiṅgehi vīṇāhi paṇavehi ca, ahañ ca rukkhamūlasmiṃ rato buddhassa sāsane. || Th_467 || 
buddho ca me varaṃ dajjā so ca labbhetha me varo, gaṇhe 'haṃ sabbalokassa niccaṃ kāyagatāsatiṃ. || Th_468 || 
ye maṃ rūpena pāmiṃsu ye ca ghosena anvagū chandarāgavasūpetā na maṃ jānanti te janā. || Th_469 || 
ajjhattañ ca na jānāti bahiddhā ca na passati samantāvaraṇo bālo, sa ve ghosena vuyhati. || Th_470 || 
ajjhattañ ca na jānāti bahiddhā ca vipassati bahiddhāphaladassāvī, so pi ghosena vuyhati. || Th_471 || 
ajjhattañ ca pajānāti bahiddhā ca vipassati anāvaraṇadassāvī, na so ghosena vuyhatīti. || Th_472 || 
Lakuṇṭako thero. 
(050) Ekaputto ahaṃ āsiṃ piyo mātu piyo pitu bahūhi vatacariyāhi laddho āyācanāhi ca. || Th_473 || 
te ca maṃ anukampāya atthakāmā hitesino ubho pitā ca mātā ca buddhassa upanāmayuṃ: || Th_474 || 
kicchā laddho ayaṃ putto sukhumālo sukhedito, imaṃ dadāma te nātha jinassa paricārakaṃ. || Th_475 || 
satthā ca maṃ paṭiggayha Ānandaṃ etad abravi: pabbājehi imaṃ khippaṃ, hessaty ājāniyo ayaṃ. || Th_476 || 
pabbājetvāna maṃ satthā vihāraṃ pāvisī jino; anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me. || Th_477 || 
tato satthā niraṃkatvā paṭisallānavuṭṭhito ehi Bhaddā 'ti maṃ āha; sā me ās’ ūpasampadā. || Th_478 || 
jātiyā sattavassena laddhā me upasampadā; tisso vijjā anuppattā: aho dhammasudhammatā 'ti. || Th_479 || 
Bhaddo thero. 
Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ tattha naṃ upasaṃkamma vandissaṃ purisuttamaṃ. || Th_480 || 
ekaṃsaṃ cīvaraṃ katvā saṃharitvāna pāṇiyo anucaṅkamissaṃ virajaṃ sabbasattānam uttamaṃ. || Th_481 || 
tato pañhe apucchi maṃ pañhānaṃ kovido vidū, acchambhī ca abhīto ca byākāsiṃ satthuno ahaṃ. || Th_482 || 
vissajjitesu pañhesu anumodi tathāgato, bhikkhusaṃghaṃ viloketvā imam atthaṃ abhāsatha: || Th_483 || 
lābhā Aṅgāna Magadhānaṃ yesāyaṃ paribhuñjati cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ paccuṭṭhānañ ca sāmīciṃ, tesaṃ lābhā 'ti c’ abravī. || Th_484 || 
ajjadagge maṃ Sopāka dassanāyopasaṃkama, esā c’ eva te Sopāka bhavatu upasampadā. || Th_485 || 
jātiyā sattavasso 'haṃ laddhāna upasampadaṃ dhāremi antimaṃ dehaṃ: aho dhammasudhammatā 'ti. || Th_486 || 
Sopāko thero. 
Sare hatthehi bhañjitvā katvāna kuṭim acchisaṃ, tena me Sarabhaṅgo 'ti nāmaṃ sammutiyā ahū. || Th_487 || 
(051) na mayhaṃ kappate ajja sare hatthehi bhañjituṃ, sikkhāpadā no paññattā Gotamena yasassinā. || Th_488 || 
sakalaṃ samattaṃ rogaṃ Sarabhaṅgo nāddasaṃ pubbe, so 'yaṃ rogo diṭṭho vacanakarenātidevassa. || Th_489 || 
yen’ eva maggena gato Vipassī yen’ eva maggena Sikhī ca Vessabhū Kakusandhakoṇāgamano ca Kassapo ten’ añjasena agamāsi Gotamo. || Th_490 || 
vītataṇhā anādānā satta buddhā khayogadhā, yeh’ ayaṃ desito dhammo dhamabhūtehi tādihi || Th_491 || 
cattāri ariyasaccāni anukampāya pāṇinaṃ, dukkhaṃ samudayo maggo nirodho dukkhasaṃkhayo. || Th_492 || 
yasmiṃ nibbattate dukkhaṃ saṃsārasmiṃ anantakaṃ bhedā imassa kāyassa jīvitassa ca saṃkhayā añño punabbavo n’ atthi, suvimutto 'mhi sabbadhīti. || Th_493 || 
Sarabhaṅgo thero. 
uddānaṃ: Sundarasamuddo thero thero Lakuṇṭabhaddiyo Bhaddo thero ca Sopāko Sarabhaṅgo mahā isi: Sattake pañcakā therā, gāthāyo pañcatiṃsatīti. 
Niṭṭhito ca Sattanipāto.