You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(097) PAÑÑĀSANIPĀTO. 
Kadā nu 'haṃ pabbatakandarāsu ekākiyo addutiyo vihassaṃ aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati. || Th_1091 || 
kadā nu 'haṃ bhinnapaṭandharo muni kāsāvavattho amamo nirāsayo rāgañ ca dosañ ca tath’ eva mohaṃ hantvā sukhī pavana gato vihassaṃ. || Th_1092 || 
kadā aniccaṃ vadharoganīḷaṃ kāyaṃ imaṃ maccujarāy' upaddutaṃ vipassamāno vītabhayo vihassaṃ eko vane, taṃ nu kadā bhavissati. || Th_1093 || 
kadā nu 'haṃ bhayajananiṃ dukkhāvahaṃ taṇhālataṃ bahuvidhānuvattaniṃ paññāmayaṃ tikhiṇaṃ asiṃ gahetvā chetvā vase, tam pi kadā bhavissati. || Th_1094 || 
kadā nu paññāmayam uggatejaṃ satthaṃ isīnaṃ sahasā diyitvā Māraṃ sasenaṃ sahasā bhañjissaṃ sīhāsane, taṃ nu kadā bhavissati. || Th_1095 || 
kadā nu 'haṃ sabbhi samāgamesu diṭṭho bhave dhamma garūhi tādihi yathāvadassīhi jitindriyehi padhāniyo, taṃ nu kadā bha vissati. || Th_1096 || 
kadā nu maṃ tandikhudāpipāsā vātātapā kīṭasiriṃsapā vā nibādhayissanti na taṃ Giribbaje attatthiyaṃ, taṃ nu kadā bhavissati. || Th_1097 || 
(098) kadā nu kho yaṃ viditaṃ mahesinā cattāri saccāni sududdasāni samāhitatto satimā agacchaṃ paññāya taṃ, taṃ nu kadā bhavissati. || Th_1098 || 
kadā nu rūpe amite ca sadde gandhe rase phusitabbe ca dhamme ādittato 'haṃ samathehi yutto paññāya dakkhaṃ, tad idaṃ kadā me. || Th_1099 || 
kadā nu 'haṃ dubbacanena vutto tatonimittaṃ vimano na hessaṃ, atho pasaṭṭho pi tatonimittaṃ tuṭṭho na hessaṃ, tad idaṃ kadā me. || Th_1100 || 
kadā nu kaṭṭhe ca tiṇe latā ca khandhe ime 'haṃ anite ca dhamme ajjhattikān’ eva ca bāhirāni ca samaṃ tuleyyaṃ, tad idaṃ kadā me. || Th_1101 || 
kadā nu maṃ pāvusakālamegho navena toyena sacīvaraṃ vane isippayātamhi pathe vajantaṃ ovassate, taṃ nu kadā bha vissati. || Th_1102 || 
kadā mayūrassa sikhaṇḍino vane dijassa sutvā girigabbhare rutaṃ paccuṭṭhahitā amatassa pattiyā saṃcintaye, taṃ nu kadā bhavissati. || Th_1103 || 
kadā nu Gaṅgaṃ Yamunaṃ Sarassatiṃ pātālakhittaṃ baḷavāmukhañ ca asajjamāno patareyyam iddhiyā vibhiṃsanaṃ, taṃ nu kadā bhavissati. || Th_1104 || 
kadā nu nāgo va saṃgāmacārī padālaye kāmaguṇesu chandaṃ nibbajjayaṃ sabbasubhaṃ nimittaṃ jhāne yuto, taṃ nu kadā bhavissati. || Th_1105 || 
(099) kadā iṇaṭṭo va daḷiddako nidhiṃ ārādhayitvā dhanikehi pīḷito tuṭṭho bhavissaṃ adhigamma sāsanaṃ mahesino, taṃ nu kadā bhavissati. || Th_1106 || 
bahūni vassāni tayāmhi yācito: agāravāsena alaṃ nu te idaṃ; taṃ dāni maṃ pabbajitaṃ samānaṃ kiṃkāraṇaṃ citta tuvaṃ na yuñjasi. || Th_1107 || 
nanu ahaṃ citta tayāmhi yācito: Giribbaje citrachadā vihaṃgamā mahindaghosatthanitābhigajjino te taṃ ramissanti vanamhi jhāyinaṃ. || Th_1108 || 
kulamhi mitte ca piye ca ñātake khiḍḍāratiṃ kāmaguṇañ ca loke sabbaṃ pahāya idam ajjhupāgato, atho pi tvaṃ citta na mayha tussasi. || Th_1109 || 
mam’ eva etaṃ, na hi taṃ paresaṃ; sannāhakāle paridevi tena kiṃ. 
sabbam idaṃ calaṃ iti pekkhamāno abhinikkhamiṃ ama taṃ padaṃ jigīsaṃ. || Th_1110 || 
suvuttavādī dvipadānam uttamo mahābhisakko naradamma sārathi: cittaṃ calaṃ makkaṭasannibhaṃ iti avītarāgena sudunni vāriyaṃ. || Th_1111 || 
kāmā hi citrā madhurā manoramā aviddasū yattha sitā puthujjanā, te dukkham icchanti punabbhavesino cittena nītā niraye niraṃkatā. || Th_1112 || 
mayūrakoñcābhirudamhi kānane dīpīhi byagghehi pu rakkhato vasaṃ kāye apekkhaṃ jaha mā virāye, iti ssu maṃ citta pure niyuñjasi. || Th_1113 || 
(100) bhāvehi jhānāni ca indriyāni ca balāni bojjhaṅgasamādhi bhāvanā tisso ca vijjā phusa buddhasāsane, iti ssu maṃ citta pure niyuñjasi. || Th_1114 || 
bhāvehi maggaṃ amatassa pattiyā niyyānikaṃ sabba dukhakkhayogadhaṃ atthaṅgikaṃ sabbakilesasodhanaṃ, iti ssu ... || Th_1115 || 
dukkhan ti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha, idh’ eva dukkhassa karohi antaṃ, iti ssu ... || Th_1116 || 
aniccaṃ dukkhan ti vipassa yoniso suññaṃ anattā 'ti aghaṃ vadhan ti ca, manovicāre uparundha cetaso, iti ssu ... || Th_1117 || 
muṇḍo virūpo abhisāpam āgato kapālahattho 'va kulesu bhikkhasu, yuñjassu satthu vacane mahesino, iti ssu ... || Th_1118 || 
susaṃvutatto visikhantaraṃ caraṃ kulesu kāmesu asaṅga mānaso cando yathā dosinapuṇṇamāsiyā, iti ssu ... || Th_1119 || 
āraññiko hoti ca piṇḍapātiko, sosāniko hoti ca paṃsukūliko, nesajjiko hoti sadā dhute rato, iti ssu ... || Th_1120 || 
ropetvā rukkhāni yathā phalesī mūle taruṃ chettu tam eva icchasi, tath’ ūpamaṃ citta idaṃ karosi yaṃ maṃ aniccamhi cale niyuñjasi. || Th_1121 || 
arūpa dūraṃgama ekacāri na te karissaṃ vacanaṃ idāni 'haṃ, dukkhā hi kāmā kaṭukā mahabbhayā, nibbānam evābhi mano carissaṃ. || Th_1122 || 
nāhaṃ alakkhyā ahirīkatāya vā na cittahetū na ca dūra kantanā ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā. || Th_1123 || 
appicchatā sappurisehi vaṇṇitā makkhappahānaṃ vūpasamo dukkhassa: 
(101) iti ssu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ. || Th_1124 || 
taṇhaṃ avijjañ ca piyāpiyañ ca subhāni rūpāni sukhā ca vedanā manāpiyā kāmaguṇā ca vantā, vante ahaṃ āgamituṃ na ussahe. || Th_1125 || 
sabbattha te citta vaco kataṃ mayā, bahūsu, jātīsu na me 'si kopito, ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate. || Th_1126 || 
tvañ ñeva no citta karosi brāhmaṇo tvaṃ khattiyā rājadisī karosi, vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi tav' eva vāhasā. || Th_1127 || 
tav’ eva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase, atho tiracchānagatāpi ekadā, petattanaṃ vāpi tav’ eva vāhasā. || Th_1128 || 
na nūna dubbhissasi maṃ punappunaṃ muhuṃ muhuṃ vāraṇikaṃ va dassahaṃ; ummattaken’ eva mayā palobhasi; kiñ cāpi te citta virādhi taṃ mayā. || Th_1129 || 
idaṃ pure ... (= 77) || Th_1130 || 
satthā ca me lokam imaṃ adhiṭṭhahi aniccato addhuvato asārato; pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahato suduttarā. || Th_1131 || 
na te idaṃ citta yathāpurāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ; mahesino pabbajito 'mhi sāsane; na mādisā honti vinā sadhārino. || Th_1132 || 
(102) nagā samuddā saritā vasundharā disā catasso vidisā adhodisā sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi. || Th_1133 || 
dhī dhī paraṃ kiṃ mama citta kāhasi; na te alaṃ citta vasānuvattako. 
na jātu bhastaṃ dubhato mukhaṃ chupe; dhir atthu pūraṃ navasotasandani. || Th_1134 || 
varāhaeṇeyyavigāḷhasevite pabbhārakūṭe pakaṭe 'va sundare navambunā pāvusasittakānane tahiṃ guhāgehagato rami ssasi. || Th_1135 || 
sunīlagīvā susikhā supekhuṇā sucittapattacchadanā vihaṃ gamā sumañjughosatthanitābhigajjino te taṃ ramissanti vanamhi jhāyinaṃ. || Th_1136 || 
vuṭṭhamhi deve caturaṅgule tiṇe sampupphite meghani bhamhi kānane nagantare viṭapisamo sayissaṃ, taṃ me mudu hohiti tūla sannibhaṃ. || Th_1137 || 
tathā tu kassāmi yathāpi issaro; yaṃ labbhatī tena pi hotu me alaṃ; taṃ taṃ karissāmi yathā atandito biḷārabhastaṃ va yathā sumadditaṃ. || Th_1138 || 
tathā tu kassāmi yathāpi issaro; yaṃ labbhatī tena pi hotu me alaṃ; viriyena taṃ mayha vas’ ānayissaṃ gajaṃ va mattaṃ ku salaṅkusaggaho. || Th_1139 || 
tayā sudantena avaṭṭhitena hi hayena yoggācariyo va ujjunā pahomi maggaṃ paṭipajjituṃ sivaṃ cittānurakkhīhi sadā nisevitaṃ. || Th_1140 || 
(103) ārammaṇe taṃ balasā nibandhisaṃ nāgaṃ va thambhamhi daḷhāya rajjuyā, taṃ me suguttaṃ satiyā subhāvitaṃ anissitaṃ sabbabhavesu hehisi. || Th_1141 || 
paññāya chetvā vipathānusārinaṃ yogena niggayha pathe nivesiya disvā samudayaṃ vibhavañ ca sambhavaṃ dāyādako hehisi aggavādino. || Th_1142 || 
catubbipallāsavasaṃ adhiṭṭhitaṃ gāmaṇḍalaṃ va parinesi citta maṃ nanu saññojanabandhanacchidaṃ saṃsevase kāruṇikaṃ mahāmuniṃ. || Th_1143 || 
migo yathā seri sucittakānane rammaṃ giriṃ pāvisi abbhaḷ mālinaṃ, anākule tattha nage ramissasi, asaṃsayaṃ citta parābha vissasi. || Th_1144 || 
ye tuyha chandena vasena vattino narā ca nārī ca anubhon ti yaṃ sukhaṃ, aviddasū Māravasānuvattino bhavābhinandī tava citta se vakā 'ti. || Th_1145 || 
Tālapuṭo thero. 
uddānaṃ: Paññāsamhi nipātamhi eko Tālapuṭo suci, gāthāyo tattha paññāsa puna pañca ca uttarīti. 
Paññāsanipāto samatto.