You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(065) TERASANIPĀTO. 
Yāhu raṭṭhe samukkaṭṭho rañño Aṅgassa paddhagu sv ājja dhammesu ukkaṭṭho Soṇo dukkhassa pāragu. || Th_632 || 
pañca chinde pañca jahe pañca c’ uttari bhāvaye; pañcasaṅgātigo bhikkhu oghatiṇṇo 'ti vuccati. || Th_633 || 
unnaḷassa pamattassa bāhirāsassa bhikkhuno sīlaṃ samādhi paññā ca pāripūriṃ na gacchati. || Th_634 || 
yaṃ hi kiccaṃ tad apaviddhaṃ, akiccaṃ pana kayirati; unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. || Th_635 || 
yesañ ca susamāraddhā niccaṃ kāyagatā sati, akiccan te na sevanti kicce sātaccakārino. 
satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. || Th_636 || 
ujumaggamhi akkhāte gacchatha mā nivattatha; attanā coday’ attānaṃ, nibbānaṃ abhihāraye. || Th_637 || 
accāraddhamhi viriyamhi satthā loke anuttaro vīṇopamaṃ karitvā me dhammaṃ desesi cakkhumā. || Th_638 || 
tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato, samataṃ paṭipādesiṃ uttamatthassa pattiyā; tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_639 || 
nekkhamme adhimuttassa pavivekañ ca cetaso, abyāpajjhādhimuttassa upādānakkhayassa ca, || Th_640 || 
taṇhakkhayādhimuttassa asammohañ ca cetaso disvā āyatanuppādaṃ sammā cittaṃ vimuccati. || Th_641 || 
(066) tassa sammāvimuttassa santacittassa bhikkhuno katassa paṭicayo n’ atthi, karaṇīyaṃ na vijjati. || Th_642 || 
selo yathā ekaghano vātena na samīrati, evaṃ rūpā rasā saddā gandhā phassā ca kevalā || Th_643 || 
iṭṭhā dhammā aniṭṭhā ca na ppavedhenti tādino; ṭhitaṃ cittaṃ visaññuttaṃ vayañ c’ assānupassatīti. || Th_644 || 
Soṇo Koḷiviso thero. 
uddānaṃ: Soṇo Koḷiviso thero eko yeva mahiddhiko Terasamhi nipātamhi, gāthāyo c’ ettha terasā 'ti. 
Terasanipāto niṭṭhito.