You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
VAGGA I. BODHIVAGGO. 
Evam me sutam. 
ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. 
tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. 
atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manas’ ākāsi iti: imasmiṃ sati idaṃ hoti, imass’ uppādā idaṃ uppajjati, yadidaṃ: 
avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, {nāmarūpapaccayā} saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. 
evam etassa dukkhakkhandhassa samudayo hotīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, 
ath’ assa kaṅkhā vapayanti sabbā yato pajānāti sahetudhamman ti. ||1|| 
(002) evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. 
tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. 
atha kho bhagavā tassa satthāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manas’ ākāsi iti: imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati yadidaṃ: 
avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. 
evam etassa dukkhakkhandhassa nirodho hotīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa ath’ assa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ avedī ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. 
tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ {paṭisaṃvedī}. atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paticcasamuppādaṃ anulomaṃ paṭilomaṃ sādhukaṃ manas' ākāsi iti. 
imasmiṃ sati idaṃ hoti, imass’ uppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ: 
avijjāpaccayā . . . (= I,1) dukkhakkhandhassa samudayo hoti. 
avijjāya tv eva asesavirāganirodhā saṅkhāranirodho . . . (= I,2) dukkhakkhandhassa (003) nirodho hotīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, 
vidhūpayaṃ tiṭṭhati Mārasenaṃ {suriyo 'va} obhāsayam antalikkhan ti. ||3|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapālanigrodhe paṭhamābhisambuddho. 
tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. 
atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. 
atha kho aññataro huhuṅkajātiko, 
brāhmaṇo yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etad avoca: {kittāvatā} nu kho bho Gotama brāhmaṇo hoti katame ca pana brāhmaṇakārakā dhammā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yo brāhmano bāhitapāpadhammo nīhuhuṅko nikkasāvo yatatto vedantagū vusitabrahmacariyo, dhammena so brāhmaṇo brahmavādaṃ vadeyya, 
yass’ ussadā n’ atthi kuhiñci loke 'ti. ||4|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass’ ārāme. 
tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Mahākaccāyano āyasmā ca Mahākoṭṭhito āyasmā ca Mahākappino {āyasmā ca} 
Mahācundo āyasmā ca Anuruddho āyasmā ca Revato āyasmā ca Devadatto āyasmā ca Ānando yena bhagavā, ten’ upa-(004)saṅkamiṃsu. 
addasā kho bhagavā te āyasmante dūrato 'va āgacchante, disvāna bhikkhū āmantesi: 
ete bhikkhave brāhmaṇā āgacchanti, ete bhikkhave brāhmaṇā āgacchantīti. 
evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etad avoca: 
kittāvatā nu kho bhante brāhmaṇo hoti katame ca pana brāhmaṇakārakā dhammā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyam velāyaṃ imaṃ udānaṃ udānesi: 
bāhitvā pāpake dhamme ye caranti sadā satā khīṇasaṃyojanā buddhā, te ve lokasmiṃ brāhmaṇā 'ti. ||5|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena āyasmā Mahākassapo Pipphaliguhāyaṃ viharati, ābādhiko hoti dukkhito bāḷhagilāno. 
atha kho āyasmā Mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi. 
atha kho āyasmato Mahākassapassa tamhā ābādhā vuṭṭhitassa etad ahosi: 
yannūnāhaṃ Rājagahaṃ piṇḍāya paviseyyan ti. 
tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato Mahākassapassa piṇḍapātapaṭilābhāya. 
atha kho āyasmā Mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. 
addasā kho bhagavā āyasmantaṃ Mahākassapaṃ Rājagahaṃ piṇḍāya carantaṃ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
anaññaposiṃ aññātaṃ dantaṃ sāre patiṭṭhitaṃ khīṇāsavaṃ vantadosaṃ tam ahaṃ brūmi brāhmaṇan ti. ||6|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Pāṭaliyaṃ viharati Ajakalāpake cetiye Ajakalāpakassa yakkhassa bhavane. 
tena kho pana samayena bhagavā rattandhakāra-(005)timisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. 
atha kho Ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukamo yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavato avidūre tikkhattuṃ akkulopakkulo ti akkulapakkulikaṃ akāsi: 
eso te samaṇa pisāco 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yadā sakesu dhammesu pāragū hoti brāhmano, 
atha etam pisācañ ca bakkulañ c’ ātivattatī 'ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Saṅgāmaji Sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya. 
assosi kho āyasmato Saṅgamajissa purāṇadutiyikā: 
ayyo Saṅgāmaji Sāvatthiṃ anuppatto 'ti. 
sā dārakam ādāya Jetavanam agamāsi. 
tena kho pana samayena āyasmā Saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno hoti. 
atha kho āyasmato Saṅgāmajissa purāṇadutiyikā yena āyasmā Saṅgāmaji ten’ upasaṅkami, 
upasaṅkamitvā āyasmantaṃ Saṅgāmajiṃ etad avoca: Khudda- 
{putt'amhi,} samaṇa posa man ti. 
evaṃ vutte āyasmā Saṅgāmaji tuṇhī ahosi dutiyam pi kho āyasmato Saṅgāmajissa purāṇadutiyikā āyasmantaṃ Saṅgāmajiṃ etad avoca: 
Khuddaputtaṃ hi samaṇa posa man ti. 
dutiyam pi kho āyasmā Saṅgāmaji tuṇhī ahosi. 
tatiyam pi kho āyasmato Saṅgāmajissa purāṇadutiyikā āyasmantaṃ Saṅgāmajiṃ etad avoca: 
khuddaputtaṃ hi samaṇa posa man ti. 
tatiyam pi kho āyasmā Saṅgāmaji tuṇhī ahosi. 
atha kho āyasmato Saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ āyasmato Saṅgāmajissa purato nikkhipitvā pakkāmi: 
eso te samaṇa putto, posa nan ti. 
atha kho āyasmā Saṅgāmaji taṃ dārakaṃ neva olokesi nāpi ālapi. 
atha kho āyasmato Saṅgāmajissa purāṇaduti-(006)yikā avidūre gantvā apalokentī addas’ āyasmantaṃ Saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ nāpi ālapantaṃ, disvān 
'assā etad ahosi: 
na c’ āyaṃ samaṇo puttena pi atthiko 'ti tato patinivattitvā dārakaṃ ādāya pakkāmi. 
addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato Saṅgāmajissa purāṇadutiyikāya evarūpaṃ vippakāraṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
āyantiṃ nābhinandati, pakkāmantiṃ na socati, 
saṅgā Saṅgāmajiṃ muttaṃ tam ahaṃ brūmi brāhmaṇan ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Gayāyaṃ viharati Gayāsīse. 
tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye Gayāyaṃ ummujjanti pi nimujjanti pi ummujjanimujjaṃ pi karonti osiñcanti pi aggiṃ pi juhanti, iminā suddhīti. 
addasā kho bhagavā te sambahule jaṭile sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye Gayāyaṃ ummujjante pi nimujjante pi ummujjanimujjaṃ karonte pi osiñcante pi aggiṃ pi juhante iminā suddhīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
na udakena suci hoti, bahv ettha nhāyatī jano, 
yamhi saccañ ca dhammo ca, so suci so ca brāhmano 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass’ ārāme. 
tena kho pana samayena Bāhiyo Dārucīriyo Suppārake paṭivasati samuddatīre, sakkato hoti garukato hoti mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. 
atha kho Bāhiyassa Dārucīriyassa {rahogatassa paṭisallīnassa} evaṃ cetaso parivitakko udapādi: 
ye nu kho keci loke arahanto vā arahattamaggaṃ vā samāpannā ahaṃ tesaṃ aññataro 'ti. 
atha (007) kho Bāhiyassa Dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā Bāhiyassa Dārucīriyassa cetasā cetoparivitakkam aññāya yena Bāhiyo Dārucīriyo ten’ upasaṅkami, 
upasaṅkamitvā Bāhiyaṃ Dārucīriyaṃ etad avoca: 
neva kho tvaṃ Bāhiya arahā nāpi arahattamaggaṃ vā samāpanno, sā pi te paṭipadā n’ atthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno 'ti. {atha ke2} carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannā 'ti. 
atthi Bāhiya uttaresu janapadesu Sāvatthī nāma nagaraṃ. 
tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. 
so hi Bāhiya bhagavā arahā ceva arahattāya ca dhammaṃ desetīti. 
atha kho Bāhiyo Dārucīriyo tāya devatāya saṃvejito tāvad eva Suppārakasmā pakkāmi, sabbattha ekarattiparivāsena yena bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass’ ārāme ten’ upasaṅkami. 
tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. 
atha kho Bāhiyo Dārucīriyo yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca: 
kahan nu kho bhante etarahi bhagavā viharati arahaṃ sammāsambuddho, dassanakām’ amhā mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhan ti. 
Antaragharaṃ paviṭṭho kho Bāhiya bhagavā piṇḍāyā 'ti. 
atha kho Bāhiyo Dārucīriyo taramānarūpo Jetavanā nikkhamitvā Sāvatthiṃ pavisitvā addasa bhagavantaṃ Sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ dassanīyaṃ {yatindriyaṃ} santamānasaṃ uttamadamathasamatham anuppattaṃ dantaṃ guttaṃ santindriyaṃ nāgaṃ, 
disvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etad avoca: desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, 
yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti. 
evaṃ vutte bhagavā Bāhiyaṃ Dārucīriyaṃ etad avoca: 
akālo kho tāva Bāhiya, pavitth’ amhā piṇḍāyā 'ti. 
dutiyam pi kho Bāhiyo Dārucīriyo bhagavantaṃ etad avoca: 
dujjānaṃ kho pan’ etaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitanta-(008)rāyānaṃ, desetu me bhante . . . sukhāyā 'ti. 
dutiyam pi kho bhagavā Bāhiyaṃ Dārucīriyaṃ etad avoca: 
akālo . . . piṇḍāyā 'ti. 
tatiyam pi kho Bāhiyo Dārucīriyo bhagavantaṃ etad avoca: 
dujjānaṃ . . . desetu . . . sukhāyā 'ti. 
tasmāt iha te Bāhiya evaṃ sikkhitabbaṃ: 
diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattam bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissatīti. 
evañ hi te Bāhiya sikkhitabbaṃ: 
yato kho te Bāhiya diṭṭhe diṭṭhamattaṃ bhavissati . . . viññāte viññātamattaṃ bhavissati, tato tvaṃ Bāhiya na tattha, yato tvaṃ Bāhiya nev 'attha, tato tvaṃ Bāhiya nev’ idha na huraṃ na ubhayamantarena, es’ ev’ anto dukkhassā 'ti. 
atha kho Bāhiyassa Dārucīriyassa bhagavato imāya saṃkhittāya dhammadesanāya tāvad eva anupādāya āsavehi cittaṃ vimucci. 
atha kho bhagavā Bāhiyaṃ Dārucīriyaṃ iminā saṃkhittena ovādena ovaditvā pakkāmi. 
atha kho acirapakkantassa bhagavato Bāhiyaṃ Dārucīriyaṃ gāvī taruṇavacchā adhipātetvā jīvitā voropesi. 
atha kho bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa Bāhiyaṃ Dārucīriyaṃ kālaṅkataṃ, 
disvāna bhikkhū āmantesi: 
gaṇhatha bhikkhave Bāhiyassa Dārucīriyassa sarīrakaṃ, mañcakaṃ āropetvā nīharitvā jhāpetha thūpañ c’ assa karotha, sabrahmacārī vo bhikkhave kālaṅkato 'ti. 
evaṃ bhante 'ti kho te bhikkhū bhagavato paṭisuṇitvā Bāhiyassa Dārucīriyassa sarīrakaṃ {gaṇhitvā} mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañ c’ assa karitvā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ; daḍḍhaṃ bhante Bāhiyassa Dārucīriyassa sarīraṃ thūpo c’ assa kato. 
tassa kā gati ko abhisamparāyo 'ti. 
paṇḍito bhikkhave Bāhiyo Dārucīriyo paccapādi dhammass’ ānudhammaṃ, na ca maṃ (009) dhammādhikaraṇaṃ viheseti, parinibbuto bhikkhave Bāhiyo Dārucīriyo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yattha āpo ca paṭhavī tejo vāyo na gādhati, 
na tattha sukkā jotanti ādicco na ppakāsati, 
na tattha candimā bhāti tamo tattha na vijjati. 
yadā ca {attanā vedi} muni monena brāhmaṇo, 
atha rūpā arūpā ca sukhadukkhā pamuccatīti. ||10|| 
ayam pi udāno vutto bhagavatā iti me sutan ti. 
Bodhivaggo paṭhamo. 
tatra uddānaṃ bhavati: 
tayo ca bodhi, nigrodho te therā Kassapena ca Pāṭalī Saṅgāmaji jaṭilā Bāhiyena te dasā 'ti. ||