You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(062) VAGGA VI. JACCANDHAVAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Vesāliṃ piṇḍāya pāvisi, Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Ānandaṃ āmantesi: 
gaṇhāhi Ānanda nisīdanaṃ, yena Cāpālaṃ cetiyaṃ ten' upasaṅkamissāmi divāvihārāyā 'ti. 
evaṃ bhante 'ti kho pana āyasmā Ānando bhagavato paṭissutvā nisīdanam ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
atha kho bhagavā yena Cāpālacetiyaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
ramaṇīyā Ānanda Vesālī, ramaṇīyaṃ Udenaṃ cetiyaṃ, ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇīyaṃ Sattambaṃ cetiyaṃ, ramaṇīyaṃ Bahuputtaṃ cetiyaṃ, ramaṇīyaṃ Sārandadaṃ cetiyaṃ, ramaṇīyaṃ Cāpālaṃ cetiyaṃ. 
yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. 
tathāgatassa kho Ānanda cattāro iddhipādā . . . susamāraddhā, ākaṅkhamāno Ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. 
evam pi kho āyasmā Ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne n’ āsakkhi paṭivijjhituṃ, na bhagavantaṃ yāci: 
tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan ti yathā taṃ Mārena (063) pariyuṭṭhitacitto. 
dutiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
ramaṇīyā . . . pe . . . tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. 
evam pi kho āyasmā Ānando . . . pe . . . pariyuṭṭhitacitto. 
tatiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇīyā . . . pe . . . tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. 
evam pi kho āyasmā Ānando . . . pe . . . pariyuṭṭhitacitto. 
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
gaccha tvaṃ Ānanda, yassa dāni kālaṃ maññasī 'ti. 
evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi. 
atha kho Māro pāpimā acirapakkante āyasmante Ānande yena bhagavā ten’ upasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Māro pāpimā bhagavantaṃ etad avoca: 
parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbānakālo dāni bhante bhagavato, bhāsitā kho pan’ esā bhante bhagavatā vācā: 
na tāv’ āhaṃ pāpima parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā {visāradā pattayogakkhemā} bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitan niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī 'ti. 
santi kho pana bhante etarahi bhikkhū bhagavato sāvakā viyattā . . . uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānikaronti uppannaṃ parappavādaṃ saha dhammena suniggahitan niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. 
parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbānakālo dāni bhante bhagavato, bhāsitā kho pan’ esā bhagavatā vācā: 
na tāv' āhaṃ pāpima parinibbāyissāmi, yāva me bhikkhuniyo sāvikā bhavissanti viyattā . . . pe . . . anudhammacāriniyo . . . pe . . . sappāṭihāriyaṃ dhammaṃ desissantī 'ti. 
santi kho pana (064) bhante etarahi bhikkhuniyo bhagavato sāvikā . . . pe . . . sappāṭihāriyaṃ dhammaṃ desenti. 
parinibbātu . . . pe . . . vācā na tāv’ āhaṃ pāpima parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā . . . pe . . . sappāṭihāriyaṃ dhammaṃ desissantī 'ti. 
etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā . . . pe . . . sappāṭihāriyaṃ dhammaṃ desenti. 
parinibbātu . . . pe . . . vācā: 
na tāv' āhaṃ pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā . . . pe . . . anudhammacāriniyo . . . pe . . . sappāṭihāriyam dhammaṃ desissantī 'ti. 
etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā . . . pe . . . anudhammacāriniyo . . . pe . . . sappāṭihāriyaṃ dhammaṃ desenti. 
parinibbātu . . . pe . . . vācā: 
na tāv’ āhaṃ pāpima parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhaṃ ca bhavissati phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ {yāva-d-eva manussehi} suppakāsitan ti. 
etarahi kho pana bhante bhagavato brahmacariyaṃ iddhaṃ ca phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yavad eva manussehi suppakāsitan ti parinibbātu dāni bhante bhagavā parinibbātu sugato, parinibbānakālo dāni bhante bhagavato 'ti.ḥ evaṃ vutte bhagavā Māraṃ pāpimantaṃ etad avoca: 
apposukko tvaṃ pāpima hohi. 
na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī 'ti. 
atha kho bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji, ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
tulam atulaṃ ca sambhavaṃ bhavasaṅkhāram {avassajī} muni, 
ajjhattarato samāhito abhindi kavacam iv’ attasambhavan ti. ||1|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
tena kho pana (065) samayena bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahi dvārakoṭṭhake nisinno hoti. 
atha kho rājā Pasenadi Kosalo yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelā satta ca {ekasāṭakā} satta ca paribbājakā parūḷhakacchanakhalomā khārivividham ādāya bhagavato avidūre atikkamanti. 
addasā kho rājā Pasenadi Kosalo te satta ca jaṭile satta ca nigaṇṭhe satta ca acele satta ca {ekasāṭake} satta ca paribbājake parūḷhakacchanakhalome khārivividham ādāya bhagavato avidūre atikkamante, disvāna uṭṭhāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelā satta ca ekasāṭā satta ca paribbājakā, ten’ añjalim panāmetvā tikkhattuṃ nāmaṃ sāvesi: rāj’ āhaṃ bhante Pasenadi Kosalo rāj’ āhaṃ bhante Pasenadi Kosalo 'ti. 
atha kho rājā Pasenadi Kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelesu sattasu ca ekasāṭesu sattasu ca paribbājakesu yena bhagavā ten’ upasaṅkami, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, 
ekamantaṃ nisinno kho rājā Pasenadi Kosalo bhagavantaṃ etad avoca: 
ye nu ke ci kho bhante loke arahanto vā arahattamaggaṃ vā samāpannā, etesaṃ aññataro 'ti. 
dujjānaṃ kho etaṃ mahārāja tayā gihinā {kāmabhogino} puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena: 
ime vā arahanto ime vā arahattamaggaṃ samāpannā 'ti. 
saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañ ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā 'paññavatā no duppaññena; sabbyohārena kho mahārāja soceyyaṃ veditabbaṃ tañ ca kho dīghena . . . pe . . . duppaññena; āpadāsu kho mahārāja thāmo veditabbo, so ca kho dīghena . . . pe . . . duppaññena; sākacchāya kho mahārāja paññā veditabbā, sā ca kho dīghena . . . pe . . . 
(066) duppaññenā 'ti. 
acchariyaṃ bhante, abbhutam bhante, yāva subhāsitaṃ c’ idaṃ bhagavatā: 
dujjānaṃ kho . . . pe . . . arahattamaggaṃ samāpannā 'ti. 
saṃvāsena . . . pe . . . paññā veditabbā, sā ca kho dīghena . . . pe . . . duppaññenā 'ti. 
ete bhante mama purisā corā ocarakā janapadaṃ ocaritvā āgacchanti. 
tehi paṭhamaṃ otiṇṇaṃ, ahaṃ pacchā {osāpayissāmi} (?). idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārissantī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
na vāyameyya sabbattha n’ āññassa puriso siyā, 
n’ āññaṃ nissāya jīveyya, {dhamme na vāṇijjaṃ} care ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti aneke ca kusale dhamme bhāvanāya pāripūrikate. 
atha kho bhagavā attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāya pāripūrikate tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
ahu pubbe tadā n’ āhu, n’ āhu pubbe tadā ahu, 
na c’ āhu na ca bhavissati na c’ etarahi vijjatī 'ti. ||3|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇā paribbā-(067)jakā Sāvatthiṃ piṇḍāya pavisanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. 
sant’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
sassato loko, idam eva saccaṃ, 
mogham aññan ti. 
santi pan’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
asassato loko, idam eva saccaṃ, mogham aññan ti. 
sant’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
antavā loko, idam eva saccaṃ, mogham aññan ti. 
santi pan’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
anantavā loko, idam eva saccaṃ, mogham aññan ti. 
sant' eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ, mogham aññan ti. 
santi pan’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ, mogham aññan ti. 
sant’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. 
santi pan’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. 
sant’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
hoti ca na ca hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. 
santi pan’ eke samaṇabrāhmanā: n’ eva hoti na na hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. 
te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: 
ediso dhammo,1 n’ ediso dhammo, n’ ediso dhammo ediso dhammo 'ti. 
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu, Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten’ upasaṅkamiṃsu, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā Sāvatthiyaṃ paṭivasanti nānādiṭṭhikā . . . pe . . . nissitā. 
sant’ eke . . . pe . . . ediso dhammo 'ti. 
aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti, anatthaṃ na jānanti, dhammaṃ na jānanti, (068) adhammaṃ na jānanti. 
te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā . . . pe . . . ediso dhammo 'ti. 
bhūtapubbaṃ bhikkhave imissāy’ eva Sāvatthiyaṃ aññataro rājā ahosi. 
atha kho bhikkhave so rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa yāvatikā Sāvatthiyaṃ jaccandhā, te sabbe ekajjhaṃ sannipātehī 'ti. 
evaṃ devā 'ti kho bhikkhave so puriso tassa rañño paṭissutvā yāvatikā Sāvatthiyaṃ {jaccandhā}, 
te sabbe gahetvā yena so rājā ten’ upasaṅkami, upasaṅkamitvā taṃ rājānaṃ etad avoca: 
sannipātitā kho te deva yāvatikā Sāvatthiyaṃ jaccandhā 'ti. 
tena hi bhaṇe jaccandhānaṃ hatthiṃ dassehī 'ti. 
evaṃ devā 'ti kho bhikkhave so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi: 
ediso jaccandhā hatthī 'ti. 
ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi: 
ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi: 
ediso jaccandhā hatthī 'ti, 
ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi: ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi: 
ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi: 
ediso jaccandhā hatthī 'ti, ekaccānaṃ . . . pādaṃ dassesi . . .'ti, ekaccānaṃ . . . piṭṭhiṃ dassesi . . .'ti, ekaccānaṃ . . . naṅguṭṭhaṃ dassesi . . .'ti, ekaccānaṃ . . . vāladhiṃ dassesi . . .'ti. 
atha kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā ten’ upasaṅkami, upasaṅkamitvā taṃ rājānaṃ etad avoca: 
diṭṭho kho tehi deva jaccandehi hatthī, 
yassa dāni kālaṃ maññasī 'ti. 
atha kho bhikkhave so rājā yena te jaccandhā ten’ upasaṅkami, upasaṅkamitvā te jaccandhe etad avoca: 
diṭṭho vo jaccandhā hatthī 'ti. 
evaṃ deva diṭṭho no hatthī 'ti. 
vadetha jaccandhā, kīdiso hatthī 'ti. 
yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, 
te evam āhaṃsu: 
ediso deva hatthī, seyyathā pi kumbho 'ti. 
yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evam āhaṃsu: 
ediso deva hatthī, seyyathā pi suppo 'ti. 
yehi bhikkhave jaccandhehi hatthissa danto diṭṭho ahosi, te (069) evam āhaṃsu: 
ediso . . . pe . . . pi phālo 'ti. 
yehi . . . soṇḍo . . . āhaṃsu: 
ediso . . . pi naṅgalīsā 'ti. 
yehi . . . kāyo . . . āhaṃsu: 
ediso . . . pi koṭṭho 'ti. 
yehi . . . pādo . . . āhaṃsu: 
ediso . . . pi thūṇo 'ti. 
yehi . . . piṭṭhī diṭṭhā2 . . . āhaṃsu: 
ediso . . . pi udukkhalo 'ti. 
yehi . . . naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evam āhaṃsu: ediso . . . pi musalo 'ti. 
yehi . . . vāladhi . . . āhaṃsu: ediso . . . sammajjanī 'ti. 
te ediso hatthī, n’ ediso hatthī, n’ ediso hatthī, ediso hatthī 'ti aññamaññaṃ muṭṭhīhi {saṃsubhiṃsu}. 
tena ca pana bhikkhave so rājā attamano ahosi, evam eva kho bhikkhave aññatitthiyā paribbājakā andhā acakkhukā . . . pe . . . ediso dhammo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
imesu kira sajjanti eke samaṇabrāhmaṇā, 
viggayha naṃ vivadanti janā ekaṅgadassino 'ti. ||4|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā Sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. 
sant’ eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
sassato attā ca loko ca, 
idam eva saccaṃ, mogham aññan ti. 
santi pan’ eke . . . asassato attā ca loko ca . . .: 
ti [comp. VI.4]. sant' eke . . .: 
sassato asassato attā ca loko ca . . . ti. 
santi pan’ eke . . .: n’ eva sassato n’ āsassato attā ca loko ca . . . ti. 
sant’ eke . . .: 
sayaṃkato attā ca loko ca . . . ti. 
santi pan’ eke . . .: 
paraṃkato attā ca loko ca . . . ti. 
sant’ eke . . .: 
sayaṃkato ca paraṃkato ca attā ca loko ca . . . ti. 
santi pan’ eke . . .: 
asayaṃkāro ca aparaṃkāro ca adhiccasamuppanno attā ca loko ca . . . ti. 
sant’ eke . . .: 
sassataṃ sukhadukkhaṃ attā ca loko ca . . . ti. 
santi pan' eke . . .: 
asassataṃ sukhadukkhaṃ attā ca loko ca . . . ti. 
(070) sant’ eke . . .: 
sassatañ ca asassatañ ca sukhadukkhaṃ attā ca loko ca . . . ti. 
santi pan’ eke . . .: n’ eva sassataṃ n’ āsassataṃ sukhadukkhaṃ attā ca loko ca . . . ti. 
sant' eke . . .: 
sayaṃkataṃ sukhaṃ dukkhaṃ attā ca loko ca . . . ti. 
santi pan’ eke . . .: 
paraṃkataṃ sukhadukkhaṃ attā ca loko ca . . . ti. 
sant’ eke . . .: 
sayaṃkatañ ca paraṃkatañ ca sukhadukkhaṃ attā ca loko ca . . . ti. 
santi pan’ eke: 
asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca . . . ti te bhaṇḍanajātā . . . 
(comp. VI.4) . . . ediso dhammo 'ti. 
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ (comp. VI.4) . . . bhagavantaṃ etad avocuṃ: 
idha bhante sambahulā . . . nānādiṭṭhinissayanissitā. 
sant’ eke . . . pe . . . ediso dhammo 'ti. 
aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. 
te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā . . . ediso dhammo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
imesu kira sajjanti eke samaṇabrāhmaṇā, 
{antarā'va} visīdanti apatvā 'va tam ogadhan ti. ||5|| 
VI. 6 = VI. 5, but with the following ending: [atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:) n’ ābhaññaṃsu, na naṃ sallan ti addaṃsu. 
etaṃ ca sallaṃ {paṭikacca} (?) passato ahañ karomī 'ti na tassa hoti, paro karotī 'ti na tassa hoti. 
mānupetā ayam pajā mānaganthā mānavinibaddhā diṭṭhīsu {sārambhakatā} (!) saṃsāraṃ n’ ātivattatī 'ti. ||6|| 
(071) evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Subhūti bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya avitakkaṃ samādhiṃ samāpajjitvā. 
addasā kho bhagavā āyasmantaṃ Subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpannaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yassa vitakkā {vidhūpitā} ajjhattaṃ suvikappitā asesā, taṃ saṅgam aticca arūpasaññī catuyogātigato na {jātu-m-etī} 'ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena Rājagahe dve pūgā aññatarissā gaṇikāya sārattā honti paṭibaddhacittā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhi pi upakkamanti leḍḍūhi pi upakkamanti daṇḍehi pi upakkamanti satthehi pi upakkamanti. 
te tattha maraṇam pi nigacchanti maraṇamattam pi dukkhaṃ. 
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisiṃsu, Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
idha bhante Rājagahe dve pūgā . . . pe . . . dukkhan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yañ ca pattaṃ yañ ca pattabbaṃ, ubhayam etaṃ rajānukiṇṇaṃ āturass’ {anusikkhato} yeva sikkhāsārā. 
sīlabbataṃ jīvitaṃ brahmacariyaṃ {upaṭṭhānaṃ sārā}, ayam eko anto {ye ca} 
{evaṃvādino} evaṃdiṭṭhino. 
n’ atthi kāmesu doso 'ti ayaṃ dutiyo anto. 
(072) icc’ ete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhī vaḍḍhenti. 
ete te ubho ante anabhiññāya olīyanti eke, atidhāvanti eke; 
ye ca kho te abhiññāya tatra ca n’ āhesuṃ te na ca amaññiṃsu, vaṭṭaṃ tesaṃ n’ atthi paññāpanāyā 'ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, telappadīpesu jhāyamānesu. 
tena kho pana samayena sambahulā adhipātakā tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti, byasanaṃ āpajjanti, anayabyasanaṃ āpajjanti. 
addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante byasanaṃ āpajjante anayabyasanaṃ āpajjante. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
upātidhāvanti na sāram enti, navaṃ navaṃ bandhanaṃ brūhayanti, 
patanti pajjotam iv’ ādhipātā, diṭṭhe sute iti h’ eke niviṭṭhā 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
atha kho āyasmā Ānando yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
yāva kīvañ ca bhante tathāgatā loke n’ uppajjanti arahanto sammāsambuddhā, tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, yato ca kho bhante tathāgatā loke uppajjanti arahanto sammāsambuddhā, atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā na apacitā na lābhī . . . pe . . . parikkhārānaṃ, bha-(073)gavā yeva dāni bhante sakkato mānito pūjito apacito lābhī . . . pe . . . parikkhārānaṃ bhikkhusaṅgho cā 'ti. 
evam etaṃ Ānanda, yāva kīvañ ca Ānanda tathāgatā loke n’ uppajjanti . . . pe . . . parikkhārānaṃ. 
yato ca kho Ānanda tathāgatā loke uppajjanti . . . pe . . . parikkhārānaṃ. 
tathāgato 'va dāni sakkato garukato . . . pe . . . bhikkhusaṅgho cā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
obhāsati tāva so kimi, yāva na unnamati pabhaṅkaro. 
virocanamhi uggate, hatappabho hoti na c’ āpi bhāsati. 
evaṃ obhāsitam eva titthiyānaṃ: 
yāva sammāsambuddhā loke n’ uppajjanti, na takkikā sujjhanti na c’ āpi sāvakā, 
duddiṭṭhī na dukkhā pamuccare 'ti. ||10|| 
tatr’ uddānam ahu: 
āyusam osajjanaṃ patisallā (?) āhu tañ ca kira titthā (?)10 sattamam āha Subhūtiṃ, gaṇikā, upāti navamo, 
uppajjanti ca te dasā 'ti. 
Jaccandhavaggo chaṭṭho.