You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(021) VAGGA III. NANDAVAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tippaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno. 
addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā . . . pe . . . vedanaṃ adhivāsentaṃ sataṃ {sampajānaṃ} 
avihaññāmānaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
sabbakammajahassa bhikkhuno dhunamānassa purekataṃ rajaṃ amamassa ṭhitassa tādino attho n’ atthi janaṃ lapetave 'ti. ||1|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evam āroceti: 
anabhirato ahaṃ āvuso brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāy’ āvattissāmī 'ti. 
atha kho aññataro bhikkhu yena bhagavā ten’ upasaṅkami, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, 
ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etad avoca: 
āyasmā bhante Nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evam āroceti: 
anabhirato . . . pe (022) . . . āvattissāmī 'ti. 
atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: 
ehi tvaṃ bhikkhu mama vacanena Nandaṃ bhikkhuṃ āmantehi: 
satthā taṃ āvuso Nanda āmantetī 'ti. 
evam bhante 'ti kho so bhikkhu bhagavato paṭissutvā yen' āyasmā Nando ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Nandaṃ etad avoca: 
satthā taṃ āvuso Nanda āmantetī 'ti. 
evam āvuso 'ti kho āyasmā Nando tassa bhikkhuno paṭissutvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Nandaṃ bhagavā etad avoca: 
saccaṃ kira tvaṃ Nanda sambahulānaṃ bhikkūnaṃ evam ārocesi: anabhirato . . . pe . . . āvattissāmī 'ti. 
evaṃ bhante 'ti. 
kissa pana tvaṃ Nanda anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāy' āvattissasī 'ti. 
Sākiyānī (maṃ) bhante janapadakalyāṇī gharā nikkhamantaṃ upaḍḍhullikhitehi kesehi apaloketvā maṃ etad avoca; tuvaṭaṃ kho ayyaputta āgaccheyyāsī 'ti. 
so kho ahaṃ bhante tam anussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ . . . āvattisāmī 'ti. 
atha kho bhagavā āyasmantaṃ Nandaṃ bāhāya gahetvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ Jetavane antarahito devesu tāvatiṃsesu pātur āhosi. 
tena kho pana samayena pañcamattāni accharāsatāni Sakkassa devānam indassa upaṭṭhānaṃ āgatāni honti Kakuṭapādinī 'ti. 
tena kho bhagavā āyasmantaṃ Nandaṃ āmantesi: 
passasi no tvaṃ Nanda imāni pañca accharāsatāni Kakuṭapādinī 'ti. 
evaṃ bhante 'ti. 
kim maññasi Nanda katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā Sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni Kakuṭapādinī 'ti. 
seyyathā pi bhante paluṭṭhamakkatī kaṇṇanāsacchinnā, evameva kho bhante Sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatā-(023)naṃ upanidhāya saṅkhyaṃ pi na upeti {kalabhāgaṃ} pi na upeti {upanidhiṃ} pi na upeti. 
atha kho imāni pañca accharāsatāni abhirūpatarāni c’ eva dassanīyatarāni ca pāsādikatarāṇi cā 'ti. 
abhirama Nanda abhirama Nanda, ahan te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti. 
sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti, abhiramissām’ ahaṃ bhante bhagavā brahmacariye 'ti. 
atha kho bhagavā āyasmantaṃ Nandaṃ bāhāya gahetva seyyathā . . . pe . . . sammiñjeyya, 
evamevaṃ devesu tāvatiṃsesu antarahito Jetavane pātur ahosi. 
assosuṃ kho bhikkhū: 
āyasmā kira Nanda bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati, 
bhagavā kir’ assa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti. 
atha kho āyasmato Nandassa sahāyakā bhikkhū āyasmantaṃ Nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti: 
bhatako kir’ āyasmā Nando, upakkitako kir’ āyasmā Nando accharānaṃ hetu brahmacariyaṃ carati. 
bhagavā kir’ assa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti. 
atha kho āyasmā Nando sahāyakānaṃ bhatakavādena ca upakkitakavādena ca aṭṭiyamāno harāyamāno jigucchiyamāno eko vūpakaṭṭho appamatto ātāpī pahitatto visārado nacirass 'eva yass' atthāya kulaputto sammad eva agārasmā anāgāriyaṃ pabbajati, 
tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭh’ eva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi: 
khīṇā jāti, 
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, n’ āparam itthattāyā 'ti abbhaññāsi. 
aññataro kho pan’ āyasmā Nando arahataṃ ahosi. 
atha kho aññatarā devatā atikkantāya rattiyā abhikkantavannā kevalakappaṃ Jetavanaṃ obhāsetvā yena bhagavā ten’ {upasaṅkami}, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etad avoca: 
āyasmā bhante Nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh’ eva dhamme sayaṃ (024) abhiññā sacchikatvā upasampajja viharatī 'ti. 
bhagavato pi ñāṇaṃ udapādi: 
Nando āsavānaṃ khayā . . . viharatī 'ti. 
atha kho āyasmā Nando tassā rattiyā accayena yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Nando bhagavantaṃ etad avoca: 
yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnaṃ, 
muñcām’ āhaṃ bhante bhagavantaṃ etasmā paṭissavā 'ti. 
mayā pi kho te Nanda cetasā ceto paricca vidito Nando, 
āsavānaṃ khayā . . . viharatī 'ti. 
devat’ āpi me etam atthaṃ ārocesi: 
āyasmā bhante Nando bhagavato bhātā mātucchāputto āsavānaṃ khayā . . . viharatī 'ti. 
yad eva kho te Nanda anupādāya āsavehi cittaṃ vimuttaṃ, ath' āhaṃ mutto etasmā paṭissavā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yassa nittiṇṇo paṅko, maddito kāmakaṇṭako, 
mohakkhayaṃ anuppatto sukhadukkhesu na vedhati sa bhikkhū 'ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena Yasojapamukhāni pañcamattāni bhikkhusatāni Sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya. 
te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesum. 
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
ke pan’ ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe {maccha-vilope 'ti}. 
etāni bhante Yasojapamukhāni pañcamattāni bhikkhusatāni Sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. 
te ca āgantukā . . . pe . . . paṭisāmayamānā uccāsaddā mahāsaddā 'ti. 
tena h’ Ānanda mama vacanena te bhikkhū āmantehi: 
satthā āyasmante āmantetī 'ti. 
evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā yena te bhikkhū (025) ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca: 
satthā āyasmante āmantetī 'ti. 
evam āvuso 'ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho te bhikkhū bhagavā etad avoca: 
kin nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe {maccha-vilope 'ti}. evaṃ vutte āyasmā Yasojo bhagavantaṃ etad avoca: 
imāni bhante pañcamattāni bhikkhusatāni Sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. 
te 'me āgantukā bhikkhū . . . pe . . . paṭisāmayamānā uccāsaddā mahāsaddā 'ti. 
gacchatha bhikkhave, vo paṇāmemi, na vo mama santike vattabban ti. 
evaṃ bhante 'ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāy' āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā, senāsanaṃ paṭisāmetvā pattacīvaram ādāya yena Vajjī tena cārikaṃ pakkamiṃsu, Vajjīsu anupubbena cārikañ caramānā yena Vaggumudā nadī, ten’ upasaṅkamiṃsu, upasaṅkamitvā Vaggumudāya nadiyā tīre paṇṇakutiyo karitvā vassaṃ upagacchiṃsu. 
atha kho āyasmā Yasojo vassupagato bhikkhū āmantesi: 
bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā anukampakena anukampaṃ upādāya. 
handa mayaṃ āvuso tathā vihāraṃ kappema, yathā no viharataṃ bhagavā attamano assā 'ti. 
evam āvuso 'ti kho bhikkhū āyasmato paccassosuṃ. 
atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharanto ten’ ev’ antaravassena sabb’ eva tisso vijjā sacchākaṃsu. 
atha kho bhagavā Sāvatthiyaṃ yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkami, anupubbena cārikam caramāno yena Vesālī tad avasari. 
tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. 
atha kho bhagavā Vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasikaritvā āyasmantaṃ Ānandaṃ āmantesi: 
ālokajātā viya me Ānanda esā disā, obhāsajātā viya me Ānanda esā disā yassaṃ disāyaṃ Vaggumudātīriyā bhikkhū viharanti gantuṃ appa-(026)ṭikkūl’ āsi me manasikātuṃ. 
pahiṇeyyāsi tvaṃ Ānanda Vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ: satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo 'ti. 
evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā yena aññataro bhikkhu ten’ upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etad avoca: 
ehi tvaṃ āvuso, yena Vaggumudātīriyā bhikkhū ten’ upasaṅkama, upasaṅkamitvā Vaggumudātīriye bhikkhū evaṃ vadehi: 
satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo 'ti. 
evam āvuso 'ti kho so bhikkhu āyasmato Ānandassa paṭissutvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva Mahāvane kūṭāgārasālāyam antarahito Vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pātur ahosi. 
atha kho so bhikkhu Vaggamudātīriye bhikkhū etad avoca: 
satthā āyasmante āmantesi, satthā āyasmantānaṃ dassanakāmo 'ti. 
evam āvuso 'ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ paṭisāmetvā pattacīvaram ādāya seyyathā . . . pe . . . sammiñjeyya, evamevaṃ Vaggumudāya nadiyā tīre antarahitā Mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pātur ahesuṃ. 
tena kho pana samayena bhagavā ānañjena samādhinā nisinno hoti. 
atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
katamena nu kho bhagavā vihārena etarahi viharatī 'ti. 
atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
ānañjena kho bhagavā vihārena etarahi viharatī 'ti sabb’ eva ānañjena samādhinā nisīdiṃsu. 
atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā ten’ añjalim paṇāmetvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinnā āgantukā bhikkhū. 
paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī 'ti. 
evaṃ vutte bhagavā tuṇhī ahosi: 
dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā ten’ añjalim paṇā-(027)metvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, 
nikkhanto majjhimo yāmo, ciranisinnā āgantukā bhikkhū, 
paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī 'ti. 
dutiyam pi kho bhagavā tuṇhī ahosi. 
tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā ten’ añjalim paṇāmetvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, 
nikkhanto pacchimo yāmo, uddhato aruṇo, nandimukhī ratti, ciranisinnā āgantukā bhikkhū, paṭisammodatu bhagavā āgantukehi bhikkhūhī 'ti. 
atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ Ānandaṃ āmantesi: sace kho tvaṃ Ānanda jāneyyāsi, ettakam pi te na paṭibhāseyya: 
ahañ c’ Ānanda imāni ca pañca bhikkhusatāni sabb’ eva ānañjasamādhinā nisīdimhā 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yassa jito kāmakaṇṭako akkoso ca vadho ca bandhanañ ca pabbato viya so ṭhito anejo sukhadukkhesu na vedhati sa bhikkhū 'ti. ||3|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
addasā kho bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yathā pi pabbato selo acalo suppatiṭṭhito evaṃ mohakkhayā bhikkhu pabbato va na vedhatī 'ti. ||4|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana (028) samayena āyasmā Mahāmoggallāno bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ supatiṭṭhitāya. 
addasā kho bhagavā āyasmantaṃ Mahāmoggallānaṃ avidūre nisinnaṃ pallaṅkaṃ . . . pe . . . supatiṭṭhitāya. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ {udānaṃ} udānesi: 
sati kāyagatā upaṭṭhitā, chasu phassāyatanesu saṃvuto satataṃ bhikkhu samāhito jaññā nibbānam attano 'ti. ||5|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena āyasmā Pilindavaccho bhikkhū vasalavādena samudācarati. 
atha kho sambahulā bhikkhū yena bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
āyasmā bhante Pilindavaccho bhikkhū vasalavādena samudācaratī 'ti. 
atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: 
ehi tvaṃ bhikkhu, mama vacanena Pilindavacchaṃ bhikkhuṃ āmantehi: 
satthā taṃ āvuso Pilindavaccha āmantetī 'ti. 
evam bhante 'ti kho so bhikkhu bhagavato paṭissutvā yen’ āyasmā Pilindavaccho ten’ upasaṅkami, upasaṅkamitvā Pilindavacchaṃ etad avoca: 
satthā taṃ āvuso āmantetī 'ti. 
evam āvuso 'ti kho āyasmā Pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmantaṃ Pilindavacchaṃ bhagavā etad avoca: 
saccaṃ kira tvaṃ Vaccha bhikkhū vasalavādena samudācarasī 'ti. 
evam bhante 'ti. 
atha kho bhagavā Pilindavacchassa pubbenivāsaṃ manasikaritvā bhikkhū āmantesi: 
mā kho tumhe bhikkhave Vacchassa bhikkhuno ujjhāyittha. 
na bhikkhave Vaccho dosantaro bhikkhū vasalavādena samudācarati. 
Vacchassa bhikkhave bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni: 
so tassa vasalavādo (029) dīgharattaṃ ajjhāciṇṇo. 
ten’ āyaṃ Vaccho bhikkhū vasalavādena samudācaratī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yamhi na māyā vattati na māno, yo khīṇalobho amamo nirāso paṇunnakodho abhinibbutatto, so brāhmaṇo so samaṇo sa bhikkhū 'ti. ||6|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena āyasmā Mahākassapo Pipphaliguhāyaṃ viharati, 
sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. 
atha kho āyasmā Mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. 
atha kho āyasmato Mahākassapassa tamhā samādhimhā vuṭṭhitassa etad ahosi: 
yannūn’ āhaṃ Rājagahaṃ piṇḍāya paviseyyan ti. 
tena kho pana samayena pañcamattāni devatāsatāni ussukkam āpannāni honti āyasmato Mahākassapassa piṇḍapātapaṭilābhāya. 
atha kho āyasmā Mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. 
tena kho pana samayena Sakko devānam indo āyasmato Mahākassapassa piṇḍapātaṃ dātukāmo hoti pesakārivaṇṇaṃ abhinimminitvā tantaṃ vināti, 
Sujātā {asurakaññā} {tasaraṃ} (?) pūreti. 
atha kho āyasmā Mahākassapo Rājagahe sapadānaṃ piṇḍāya caramāno yena Sakkassa devānam indassa nivesanaṃ ten’ {upasaṅkami}. 
addasā kho Sakko devānam indo āyasmantaṃ Mahākassapaṃ dūrato 'va āgacchantaṃ, disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanam uddharitvā pattaṃ pūretvā āyasmato Mahākassapassa padāsi. 
so ahosi piṇḍapāto anekasūpo anekabyañjano anekasūparasabyañjano. 
atha kho āyasmato Mahākassapassa etad ahosi: 
ko nu kho ayaṃ satto, yass' 
(030) āyaṃ evarūpo iddhānubhāvo 'ti. 
atha kho āyasmato Mahākassapassa etad ahosi: 
Sakko nu kho devānam indo 'ti. 
iti viditvā Sakkaṃ devānam indaṃ etad avoca: 
kataṃ kho te idaṃ Kosiya, mā puna pi evarūpam akāsī 'ti. 
amhākam pi bhante kassapa puññena attho, amhākam pi puññena karaṇīyan ti. 
atha kho Sakko devānam indo āyasmantaṃ Mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi: 
aho dānaṃ paramaṃ dānaṃ Kassape supatiṭṭhitaṃ. 
aho . . . supatiṭṭhitan ti. 
assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Sakkassa devānam indassa vehāsaṃ . . . udānaṃ udānentassa: 
aho . . . supatiṭṭhitaṃ. 
aho . . . supatiṭṭhitan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
piṇḍapātikassa bhikkhuno attabharassa anaññaposino devā pihayanti tādino upasantassa sadā satīmato 'ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: 
piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. 
piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. 
handa āvuso mayaṃ pi piṇḍapātikā homa, mayaṃ pi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayaṃ pi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, 
mayaṃ pi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayaṃ pi lacchāma manāpike jivhāya rase sāyituṃ, mayaṃ pi lacchāma manāpike kāyena pho-(031)ṭṭhabbe phusituṃ; mayaṃ pi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā 'ti. 
ayañ carahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. 
atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamālo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: 
kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatā 'ti. 
idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: 
piṇḍapātiko . . . pe . . . piṇḍāya carissāmā 'ti. 
ayaṃ kho no bhante antarākathā vippakatā. 
atha kho bhagavā anuppatto 'ti. 
na khv etaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. 
sannisinnānaṃ sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: 
dhammiyā vā kathā ariyo vā tuṇhibhāvo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
piṇḍapātikassa bhikkhuno attabharassa anaññaposino devā pihayanti tādino, no ce saddasilokanissito 'ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena sambahulānaṃ bhikkhūnaṃ . . . (compare the last Sutta) antarākathā udapādi: 
ko nu kho āvuso sippaṃ jānāti, ko kiṃ sippaṃ sikkhī, kataraṃ {sippaṃ} sippānaṃ aggan ti. 
tatth’ ekacce evam āhaṃsu: 
hatthisippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
assasippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
rathasippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
dhanusippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
tharusippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
muddāsippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
gaṇanasippaṃ sippānaṃ aggan ti. 
ekacce evam (032) āhaṃsu: 
saṅkhānasippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
lekhāsippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
kāveyyasippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
lokāyatasippaṃ sippānaṃ aggan ti. 
ekacce evam āhaṃsu: 
khettavijjāsippaṃ sippānaṃ aggan ti. 
ayañ carahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. 
atha kho bhagavā sāyaṇhasamayam . . . pe . . . (comp. III.8) vippakatā 'ti. 
idha bhante . . . pe . . . (as before) udapādi: ko nu kho āvuso sippaṃ jānāti . . . pe . . . khettavijjāsippaṃ sippānaṃ aggan ti. 
ayaṃ kho no bhante antarākathā vippakatā. 
atha kho bhagavā anuppatto 'ti. 
na khv etaṃ . . . . . . pe . . . (comp. III.8) tuṇhibhāvo 'ti. 
atha kho bhagavā etaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesu: 
asippajīvī lahu atthakāmo yatindriyo sabbadhivippamutto anokasārī amamo nirāso hatvā {mānaṃ} ekacaro sa bhikkhū 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. 
tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. 
atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. 
addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi pariḍayhamāne rāgajehi pi dosajehi pi mohajehi pī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
ayam loko santāpajāto phassapareto rogaṃ vadati attato, 
yena {yena} hi maññati-tato taṃ hoti aññathā. 
aññathābhāvī bhavappatto loko bhavapareto bhavam ev' ābhinandati. 
(033) yadā 'bhinandati, taṃ bhayaṃ; yassa bhāyati, taṃ dukkhaṃ. 
bhavavippahānāya kho pan’ idaṃ brahmacariyaṃ vussatī 'ti. 
ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkham āhaṃsu, sabb’ ete avippamuttā bhavasmā 'ti vadāmi. 
ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇam āhaṃsu, sabb’ ete anissaṭā bhavasmā 'ti vadāmi. 
na upadhī hi2 paṭicca dukkhaṃ idaṃ sambhoti, sabbūpadānakkhayā n’ atthi dukkhassa sambhavo. 
lokam imaṃ passa puthu, avijjāya paretā bhūtā bhūtaratā vā aparimuttā. 
ye hi keci bhavā sabbadhi sabbatthatāya, sabb’ ete bhavā aniccā dukkhā vipariṇāmadhammā 'ti. ||10|| 
evam etaṃ yathābhūtaṃ sammappaññāya passato bhavataṇhā pahīyati, vibhavataṇhā 'bhinandati. 
sabbato taṇhānaṃ khayā asesavirāganirodho nibbānaṃ, 
tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti. 
abhibhūto māro vijitasaṅgāmo, upaccagā sabbabhavāni tādī 'ti. 
Nandavaggo tatiyo. 
uddānaṃ: 
kammaṃ Nando Yasojo ca Sāriputto ca Kolito Pilindo Kassapo piṇḍo sippaṃ lokena te dasā 'ti.