You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(074) VAGGA VII. CŪLAVAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Sāriputto āyasmantaṃ Lakuṇṭhakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. 
atha kho āyasmato Lakuṇṭhakabhaddiyassa āyasmatā Sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa, anupādāya āsavehi cittaṃ vimucci. 
addasā kho bhagavā āyasmantaṃ Lakuṇṭhakabhaddiyaṃ āyasmatā Sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ, anupādāya āsavehi cittaṃ vimuttaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
uddhaṃ adho ca sabbadhi vippamutto ayam aham asmī 'ti anānupassī, 
evaṃ vimutto udatāri oghaṃ atiṇṇapubbaṃ apunabbhavāyā 'ti. ||1|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
atha kho āyasmā Sāriputto āyasmantaṃ Lakuṇṭhakabhaddiyaṃ sekho 'ti 
{maññamāno} bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. 
addasā kho bhagavā āyasmantaṃ Sāriputtaṃ āyasmantaṃ Lakuṇṭhakabhaddiyaṃ sekho 'ti {maññamāno} bhiyyoso-(075)mattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
{acchejji} vaṭṭaṃ {vyagā} nirāsaṃ, visukkhā saritā na sandati, 
chinnaṃ vaṭṭaṃ na vattati, es’ ev’ anto dukkhassā 'ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena Sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā (?) kāmesu viharanti. 
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu, Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho bhagavantaṃ etad avocuṃ: 
idha bhante Sāvatthiyaṃ manussā . . . pe . . . viharantīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
kāmesu sattā kāmasaṅgāsattā saṃyojane vajjam apassamānā na hi jātu saṃyojanasaṅgasattā oghan tareyyuṃ vipulaṃ mahantan ti ||3|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena Sāvatthiyaṃ manussā yebhuyyena kāmesu sattā honti rattā giddhā gadhitā mucchitā ajjhopannā andhikatā 
{sammattakajātā} kāmesu viharanti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi. 
addasā kho bhagavā Sāvatthiyaṃ te manusse (076) yebhuyyena kāmesu satte ratte giddhe gadhite mucchite ajjhopanne andhikate {sammattakajāte} kāmesu viharante. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
kāmandhā jālasañchannā taṇhāchadanachāditā pamattabandhunā {baddhā} macchā va kumināmukhe jarāmaraṇaṃ gacchanti vaccho khīrapako va mātaran ti. ||4|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Lakuṇṭakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā ten’ upasaṅkami. 
addasā kho bhagavā āyasmantaṃ Lakuṇṭakabhaddiyaṃ dūrato 'va sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddassikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpaṃ, disvāna bhikkhū āmantesi: 
passatha no tumhe bhikkhave etaṃ bhikkhuṃ dūrato 
'va . . . pe . . . paribhūtarūpan ti. 
evam bhante 'ti. 
eso bhikkhave bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbā, 
yassa c’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
nelaggo setapacchādo ekāro vattatī ratho, 
anīghaṃ passa āyantaṃ chinnasotaṃ abandhanan ti. ||5|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana (077) samayena āyasmā Aññātakoṇḍañño bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno. 
addasā kho bhagavā āyasmantaṃ Aññātakoṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yassa mūlaṃ chamā n’ atthi paṇṇā n’ atthi, kuto latā? 
taṃ dhīraṃ bandhanā muttaṃ, ko taṃ ninditum arahati? devā pi naṃ pasaṃsanti, Brahmuṇā pi pasaṃsito 'ti. ||6|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti. 
atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yassa papañcā ṭhiti ca n’ atthi, {sandānaṃ} palighañ ca vītivatto, 
taṃ nittaṇhaṃ muniṃ carantaṃ n’ āvajānāti sadevako pi loko. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya. 
addasā kho bhagavā āyasmantaṃ Mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: (078) yassa siyā sabbadā sati satataṃ kāyagatā upaṭṭhitā: 
no c’ assa no ca me siyā na bhavissati na ca me bhavissati, 
anupubbavihārī tattha so kālen’ eva tare visattikan ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Thūnaṃ nāma Mallānaṃ brāhmaṇagāmo tad avasari. 
assosuṃ kho Thūneyyakā brāhmaṇagahapatikā: 
samaṇo khalu bho Gotamo Sakyakulā pabbajito Mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ Thūnaṃ anuppatto 'ti udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ: mā te muṇḍakā samaṇakā pānīyaṃ adaṃsū ti. 
atha kho bhagavā maggā okkamma yena annataraṃ rukkhamūlam ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, 
nisajja kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: {iṅgha} 
me tvaṃ Ānanda etamhā udapānā pānīyaṃ āharā 'ti. 
evaṃ vutte āyasmā Ānando bhagavantaṃ etad avoca: 
idāni so bhante udapāno Thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito: 
mā te muṇḍakā samaṇakā pānīyaṃ adaṃsū 'ti. 
dutiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
iṅgha . . . āharā 'ti. 
dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca: 
idāni so bhante udapāno . . . pe . . . adaṃsū 'ti. 
tatiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: iṅgha . . . pe . . . āharā 'ti. 
evaṃ bhante ti kho āyasmā Ānando bhagavato patissutvā pattaṃ gahetvā yena so udapāno ten' upasaṅkami. 
atha kho udapāno āyasmante Ānande upasaṅkamante sabbaṃ taṃ tiṇaṃ ca bhusaṃ ca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi. 
atha kho āyasmato Ānandassa etad ahosi: 
acchariyaṃ vata bho, abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā, ayañ hi so udapāno mayi upasaṅkamante sabban taṃ tiṇañ ca bhusañ ca mukhato ovamitvā . . . aṭṭhāsī 'ti pattena pānīyaṃ ādāya (079) yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: 
acchariyaṃ . . . aṭṭhāsi. 
pivatu bhagavā pānīyaṃ, pivatu sugato pānīyan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
kiṃ kayirā udapānena, āpā ce sabbadā siyuṃ? 
taṇhāya mūlato chetvā kissa pariyesanañ care 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kosambiyaṃ viharati Ghositārāme. 
tena kho pana samayena rañño Udenassa uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca itthisatāni kālaṅkatāni honti Sāmāvatipamukhāni. 
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kosambiṃ piṇḍāya pāvisiṃsu, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
idha bhante rañño Udenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca itthisatāni kālaṅkatāni Sāmāvatipamukhāni. 
tāsaṃ bhante upāsikānaṃ kā gati ko abhisamparāyo 'ti. 
sant’ ettha bhikkhave upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo. 
sabbā tā bhikkhave upāsikāyo anipphalāni kālaṅkatānī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
mohasambandhano loko bhabbarūpo 'va dissati, 
upadhibandhano bālo tamasā parivārito 
{sassa-r-iva} khāyati, passato n’ atthi kiñcanan ti. ||10|| 
Uddānam: 
honti duve tathā Bhaddiyā (?) honti duve kāmesu sattā, 
Lakuṇṭo, taṇhākhayo ca, {papañcakhayo} ca, Kaccāno udapānaṃ Udeno 'ti. 
Cūlavaggo sattamo.